समाचारं

एण्ड्रॉयड्-मञ्चः एआइ-इत्यनेन सुसज्जितः अस्ति, गूगलस्य जेमिनी-नैनो-लघु-माडलं च परीक्षणार्थं विकासकानां कृते उद्घाटितम् अस्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् ३ दिनाङ्के ज्ञापितं यत् एआइ प्रौद्योगिक्याः निरन्तरविकासेन सह गूगलेन अधुना एण्ड्रॉयड् विकासकानां कृते जेमिनी नैनो लघु एआइ मॉडल् परीक्षणप्रयोगाय उद्घाटितम् अस्ति for न्यून-प्रदर्शन-फोन-/टैब्लेट्-कृते इदानीं विकासकाः गूगल-द्वारा प्रदत्तस्य ai edge sdk-इत्यस्य उपयोगं कृत्वा एतत् मॉडलं स्वस्य अनुप्रयोगेषु सहजतया एकीकृत्य स्थापयितुं शक्नुवन्ति ।

मिथुन नैनो गूगल जेमिनी मॉडल परिवारस्य अस्ति इति कथ्यते यत् एतत् विशेषतया उपकरणपक्षे लघुकार्यस्य कृते डिजाइनं कृतम् अस्ति, यत् अस्य अनुमानकार्यं उपकरणपक्षे पूर्णतया सम्पन्नं भवति यत्र मेघेन सह सम्बद्धतायाः आवश्यकता नास्ति सर्वर, अतः अस्य "गोपनीयतायाः गारण्टी" तथा "अन्तर्जालस्य आवश्यकता नास्ति" तथा "सदस्यतायाः आवश्यकता नास्ति" इति त्रयः प्रमुखाः लाभाः सन्ति ।

मिथुन नैनो विविध-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तः अस्ति, सन्देशानां बुद्धिमान् उत्तरं, पाठ-पुनर्लेखनं, लेख-प्रूफरीडिंग्-करणं, सामग्री-सारांशं च समर्थयति सम्प्रति गूगलः पूर्व-पीढीयाः तुलने नैनो २-प्रतिरूपं विकासकानां कृते उद्घाटयति गुणवत्तायां स्पष्टसुधाराः यद्यपि पूर्वपीढीयाः आकारस्य प्रायः द्विगुणं भवति तथापि गूगलस्य दावानुसारं नैनो २ बेन्चमार्कपरीक्षासु वास्तविकजगत् अनुप्रयोगेषु च उत्तमं प्रदर्शनं करोति, तस्य क्षमता च "बृहत्तरमाडल" इत्यनेन सह अपि तुलनीयाः सन्ति

it house इत्यनेन ज्ञातं यत् विकासकाः स्वस्य अनुप्रयोगैः सह एकीकरणाय google ai edge sdk इत्यस्य उपयोगं कर्तुं शक्नुवन्ति तथा च भिन्न-अनुप्रयोगानाम् आवश्यकतानां पूर्तये अनुमान-मापदण्डान्, यथा आउटपुट् यादृच्छिकता, अधिकतम-प्रतिसाद-दीर्घता च नियन्त्रयितुं शक्नुवन्ति

गूगलः आशास्ति यत् जेमिनी नैनो उद्घाट्य एण्ड्रॉयड् प्लेटफॉर्म एप्लिकेशन्स् "apple's ai" apple intelligence इत्यस्य सदृशः अनुभवः प्राप्स्यति। सम्प्रति जेमिनी नैनो प्रथमपक्षीय-अनुप्रयोगेषु नियोजितः अस्ति, यथा पिक्सेल-स्क्रीनशॉट्, टॉक्बैक्-फोन-उत्तर-सेवा, रिकार्डर्-रिकार्डिङ्ग्-सेवा च