समाचारं

ड्रोन्, विद्युत्वाहनानि, एरोस्पेस् इत्यादीनि क्षेत्राणि पूर्णतया पराजितानि सन्ति! दक्षिणकोरियादेशः कथयति यत् चीनदेशेन सः अतिक्रान्तः अस्ति: अर्धचालकाः विहाय

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के कोरिया-देशस्य मीडिया-सञ्चारमाध्यमानां सूचनानुसारं अर्धचालकक्षेत्रे विहाय दक्षिणकोरियादेशः चीनदेशेन अतिक्रान्तः अस्ति ।

दक्षिणकोरियादेशस्य "चोसुन् इल्बो" इत्यनेन अद्यैव "दक्षिणकोरिया चीनेन अतिक्रान्तः, अन्तरं केवलं व्यापकं भविष्यति" इति शीर्षकेण प्रकाशितम्, यत्र कोरियाव्यापारसङ्घः अद्यैव चीनदेशे कार्यं कुर्वतां ३० कोरियादेशस्य उद्यमिनः गहनसाक्षात्कारं कृतवान् report मसौदे निष्कर्षः अभवत् यत् "अर्धचालकक्षेत्रे विहाय चीनदेशः दक्षिणकोरियादेशं गृहीतवान् अथवा अतिक्रान्तवान्" इति ।

दक्षिणकोरियादेशस्य उद्योगस्य सफलतायाः वर्णनं "वेग" इति कृतम् इति प्रतिवेदने उक्तं, परन्तु कदाचित् "मन्दकार्यं सावधानकार्यं च" इति प्रसिद्धः चीनदेशः अधुना वेगेन कार्यक्षमतया च लाभं प्राप्नोति

चीनस्य विद्युत्वाहन-उद्योगं उदाहरणरूपेण गृह्यताम् ।

तद्विपरीतम् दक्षिणकोरियादेशस्य प्रतिस्पर्धा केषुचित् क्षेत्रेषु दुर्बलतां प्राप्तवती इव दृश्यते, उद्यमानाम् विकासदक्षता, विपण्यपरिवर्तनस्य प्रतिक्रियायाः गतिः च सीमिताः सन्ति

चीनदेशः वैज्ञानिकप्रौद्योगिकीनवीनीकरणाय सर्वोच्चप्राथमिकताम् अयच्छति तथा च एयरोस्पेस्, मानवरहितवाहनचालनम्, ड्रोन् इत्यादिषु उच्चप्रौद्योगिकीक्षेत्रेषु द्रुतविकासं प्रवर्धितवान् तस्य विपरीतम् दक्षिणकोरियादेशे यद्यपि बहवः उन्नताः प्रौद्योगिकीः विकसिताः सन्ति तथापि नीतिबाधायाः कारणात् बहवः प्रौद्योगिकीनां शीघ्रं व्यावसायिकीकरणं कर्तुं न शक्यते । अनेन एतेषु उदयमानक्षेत्रेषु दक्षिणकोरियादेशस्य विकासः बहु मन्दः अभवत् ।