2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज टिप्पणीकार क्यू जिंग
अक्टोबर्-मासस्य प्रथमे दिने "चीनगणराज्यस्य घरेलुहिंसाविरोधीकानूनस्य कार्यान्वयनार्थं चोङ्गकिङ्ग्-नगरपालिकायाः उपायाः" आधिकारिकतया कार्यान्विताः लेखे स्पष्टतया उल्लेखः अस्ति यत् सामान्यसामाजिकपरस्परक्रियाणां प्रतिबन्धः, असामान्यं आर्थिकनियन्त्रणं कार्यान्वितुं, घरेलुहिंसां कर्तुं ऑनलाइनसाधनानाम् उपयोगः च सर्वाणि घरेलुहिंसाः सन्ति
एतेन बहवः नेटिजनाः मजाकेन वदन्ति स्म यत् "चोङ्गकिङ्ग्-नगरे 'कर्ण-रेकिंग्'-इत्यस्य प्रदोषः अस्ति!" (अक्टोबर् १ दिनाङ्के guangming.com इत्यस्य अनुसारम्)
सम्बन्धित समाचार विडियो स्क्रीनशॉट
चिरकालात् घरेलुहिंसा जनधारणायां शारीरिकहानिपर्यन्तं सीमितं वर्तते, विशेषतः पुरुषैः स्त्रियाः विरुद्धं शारीरिकहिंसा । एषा रूढिवादः न केवलं घरेलुहिंसाविरोधीकायदानानां रक्षणस्य व्याप्तिम् सीमितं करोति, अपितु अनेकेषां सम्भाव्यपीडितानां कृते स्वस्य साक्षात्कारः, वक्तुं न जानन्ति, मानसिकयातनाः आर्थिकशोषणं च मौनेन सहितुं च कठिनं करोति
वस्तुतः सच्चा घरेलुविरोधी हिंसा सर्वेषां परिवारस्य सदस्यानां गौरवस्य सुरक्षायाश्च रक्षणं करोति, लिंगं, आयुः, सामाजिकस्थितिः वा न कृत्वा। एषः सिद्धान्तः विशेषतया चोङ्गकिङ्ग् इत्यनेन निर्गतेषु स्थानीयघरेलुहिंसाविरोधीविनियमेषु स्पष्टः अस्ति । चोङ्गकिंगस्य नूतनाः “घरेलूहिंसाविरोधी” नियमाः अस्य सिद्धान्तस्य सजीवव्याख्या सन्ति यत् सामान्यसामाजिकपरस्परक्रियाः प्रतिबन्धयति, असामान्यं आर्थिकनियन्त्रणं कार्यान्वितं करोति, अन्तर्जालसाधनानाम् उपयोगं करोति च घरेलुहिंसा घरेलुहिंसावर्गः इति मन्यते एषः प्रावधानः निःसंदेहं तेषां सदस्यानां कृते दृढं कानूनी समर्थनं प्रदाति ये परिवारे अशारीरिकक्षतिं प्राप्नुवन्ति ।
तेषु असामान्य-आर्थिक-नियन्त्रणस्य कार्यान्वयनम् एकप्रकारस्य घरेलुहिंसायाः रूपेण सूचीबद्धम् अस्ति, यत् विशेषतया दृष्टि-आकर्षकं भवति । अनेककुटुम्बेषु आर्थिकशक्तिनियन्त्रणं प्रायः सत्तायाः प्रतीकरूपेण गण्यते उत्तरदायी". एतादृशानां अवधारणानां निश्चितः सामूहिकः सामाजिकः च आधारः भवति।
परन्तु यदा स्वैच्छिकं "धनं भवतः कृते अस्ति" इति भावनात्मकदमनेन, अभावेन च सह अपि अनिवार्यरूपेण आर्थिकनियन्त्रणे विकसितं भवति तदा तस्य स्वभावः मौलिकरूपेण परिवर्तते यत् पतिपत्न्याः परस्परसमर्थनस्य संयुक्तप्रबन्धनस्य च सुन्दरदृष्टिः भवितुम् अर्हति स्म, तत् एकपक्षीयनियन्त्रणं कठोरसमालोचनं च परिणतम्, यत् उष्णपारिवारिकसम्बन्धे अपि छायां पातयिष्यति एतादृशी आर्थिकमृदुहिंसा न केवलं व्यक्तिभ्यः आर्थिकस्वायत्ततां वंचयति, अपितु पीडिताः गहने एकान्तवासे असहायतायां च पतन्ति, येन ते स्वपरिवारे "बन्दी" भवन्ति चोङ्गकिङ्ग्-नगरे अस्य नूतनस्य नियमस्य आरम्भः अस्याः अदृश्यस्य घरेलुहिंसायाः सशक्तः प्रतिक्रिया अस्ति । एकपक्षीयनियन्त्रणाश्रयस्य अपेक्षया सत्या पारिवारिकसम्बन्धाः परस्परसम्मानसमतायाम् आधारिताः भवेयुः इति स्मारयति ।
अवश्यं केचन नेटिजनाः सूचितवन्तः यत् सामान्यं "कर्णं रेकिंग्" "जीवनव्ययस्य भुक्तिः" च कियत्पर्यन्तं पारिवारिकसम्पत्त्याः प्रबन्धनार्थं युक्तियुक्तः श्रमविभागः अस्ति, तस्याः परिभाषा कथं कर्तव्या? तथा च, किं एषः विधानः केषाञ्चन जनानां पारिवारिकवित्तीयदायित्वं न ग्रहीतुं न्याय्यं अनुभविष्यति? एषः खलु न्यायिकव्यवहारे निरन्तरं परिष्कृत्य स्पष्टीकरणीयः विषयः अस्ति । न्यायिक अङ्गैः सांस्कृतिकरीतिरिवाजानां वास्तविकपारिवारिकस्थितेः च आधारेण विशिष्टप्रकरणेषु उचितनिर्णयः करणीयः ते न केवलं कानूनस्य तलरेखायाः सिद्धान्तानां च पालनम् कुर्वन्तु तथा च घरेलुहिंसायाः शून्यसहिष्णुता भवेयुः, अपितु सांस्कृतिकरीतिरिवाजानां वास्तविकस्य च पूर्णतया विचारं कुर्वन्तु पारिवारिकस्थितिः, तथा च समाजस्य सम्यक् नीतयः निर्मातुं मार्गदर्शनं कुर्वन्तु, अतिशुद्धिकरणं न्यायिकसम्पदां अपव्ययञ्च परिहरन्ति।
नूतनानां नियमानाम् कार्यान्वयनेन कष्टानां, आव्हानानां च सामना अनिवार्यतया भविष्यति, परन्तु अस्य अर्थः न भवति यत् अस्माभिः अग्रे गमनात् संकोचः करणीयः प्रत्युत, निरन्तरं गभीरता, नवीनता च कानूनी प्रगतेः एकमात्रं मार्गम् अस्ति घरेलुहिंसायाः विरुद्धं स्थानीयकायदानानां विनियमानाञ्च चोङ्गकिंगस्य रचनात्मककार्यन्वयनं न केवलं राष्ट्रियघरेलुहिंसाविरोधीकानूनीव्यवस्थायाः विस्तारः विस्तारः च अस्ति, अपितु समग्रसमाजस्य कृते गहनशिक्षा व्यापकं च परिचालनं च अस्ति विशिष्टानां अवैधरूपानाम् सारांशः, गणना च अस्मान् अधिकं स्पष्टतया अवगन्तुं शक्नोति यत् घरेलुहिंसा न केवलं शारीरिकः संघर्षः, अपितु मानसिक-आर्थिक-साइबर-अन्तरिक्ष-अत्याचारस्य अपि पूर्ण-परिधिः अपि अस्ति एतेषां गुप्तघरेलुहिंसायाः कार्याणां गम्भीरहानिः सम्मुखीकृत्य मुक्ततया वदन् एव वयं आक्रमणानां वर्गीकरणं, सटीकनीतीः कार्यान्वितुं, घरेलुहिंसायाः प्रतिरोधाय सशक्तं संयुक्तबलं च निर्मातुं शक्नुमः
नवीनविनियमानाम् एकं सशक्तं अग्रणीं मानकं च भूमिकां निर्वहितुं सर्वेषां विभागानां, लिङ्कानां च सक्रियसहकार्यस्य प्रभावी कार्यान्वयनस्य च आवश्यकता वर्तते। प्रासंगिकविभागैः नूतनविनियमानाम् अनुसरणं करणीयम्, नूतनानां पद्धतीनां अन्वेषणं करणीयम्, विशिष्टानि उपायानि निर्मातव्यानि, परिष्कृतानि च भवेयुः, तथा च घरेलुहिंसायाः विभिन्नरूपेषु निवारणं हस्तक्षेपं च सुदृढं कर्तव्यं, विशेषतः तेषां अदृश्यघरेलुहिंसायाः व्यवहारानां येषां शीघ्रं पत्ताङ्गीकरणं, शीघ्रं हस्तक्षेपं, शीघ्रं चिकित्सा च आवश्यकी भवति
तत्सह, अस्माभिः नूतनविनियमानाम् कार्यान्वयनम् अपि एकं अवसररूपेण ग्रहीतव्यं यत् घरेलुहिंसाविरोधीशिक्षां सुदृढां कर्तुं, "घरेलुहिंसायाः शून्यसहिष्णुता" इति सामाजिकसहमतिं गभीरं कर्तुं, सुदृढं कर्तुं च, "पारिवारिककाण्डानां" पुरातनसंकल्पनायाः निरसनं निरन्तरं कर्तुं च should not be publicized", encourage victims to speak out, and advocate for all समाजः प्रत्येकस्य परिवारस्य सदस्यस्य गौरवस्य सुखस्य च रक्षणार्थं एकत्र ध्यानं ददाति, प्रयत्नः च करोति, गृहं यथार्थतया सर्वेषां कृते उष्णतमं शान्ततमं च बन्दरगाहं करोति।