द्विभाषी समाचार丨"पन्ना" का विश्व प्रीमियर! क्षियाङ्गकी स्मार्ट ट्राम बर्लिननगरे पदार्पणं करोति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के हुनान् सीआरआरसी झिक्सिङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् - "पन्ना" इत्यनेन विकसितस्य बुद्धिमान् रेल एक्स्प्रेस् प्रणाल्याः संस्करणं २.० प्रथमवारं जर्मनीदेशस्य बर्लिननगरे २०२४ तमे वर्षे अन्तर्राष्ट्रीयरेलपारगमनप्रौद्योगिकीप्रदर्शने प्रदर्शितम्
३० सितम्बर् दिनाङ्के हुनान् सीआरआरसी इंटेलिजेण्ट् ट्रांसपोर्ट टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन विकसितस्य २.० संस्करणस्य स्वायत्त-रेल् रैपिड् ट्रांजिट(art) - "ग्रीन एमरल्ड्" इत्यस्य प्रथमवारं इन्नोट्रान्स् २०२४ इत्यस्मिन् अनावरणं कृतम्
अस्मिन् प्रदर्शने स्मार्टरेल् २.० इत्यस्य डिजाइन-अवधारणा "हरित-मयूर" इति चित्रस्य आधारेण आसीत् । स्मार्टरेलगाडीं प्रविश्य अन्तःभागे सुवर्णमयूरप्रतिमानेन भवतः स्वागतं भवति, यत् प्राच्यसौन्दर्यशास्त्रस्य अद्वितीयं आकर्षणं पूर्णतया प्रदर्शयति
अस्मिन् प्रदर्शने अस्य एआरटी २.० इत्यस्य रङ्गकला "हरितमयूर" इति विषयेण परिकल्पिता आसीत् । रेलयानस्य बाह्यभागः जीवन्तैः पन्नापक्षिभिः चित्रितेन मयूरेण अलङ्कृतः आसीत्, येन दूरतः उड्डयनार्थं सजीवतायाः, सज्जतायाः च आभासः उत्पन्नः आसीत् रेलयाने प्रवेशे पूर्वीयसौन्दर्यस्य विशिष्टं आकर्षणं सुरुचिपूर्णतया प्रदर्शितं आन्तरिकविन्यासे सुवर्णमयूरप्रतिमानानाम् सम्मुखीभवति