2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी-वार्ता : राष्ट्रदिवसस्य अवकाशकाले संवाददातारः अनेकेषु विपण्येषु गत्वा ज्ञातवन्तः यत् सर्वप्रकारस्य ताजानां खाद्यानां अन्येषां खाद्यानां च पर्याप्तं आपूर्तिः अस्ति, यत्र समृद्धाः विविधताः सन्ति, स्थिरमूल्यानि च सन्ति। अवकाशविपण्यस्य आपूर्ति-आवश्यकतानां पूर्तये आपूर्तिं सुनिश्चित्य सर्वेषु प्रदेशेषु स्वप्रयत्नाः वर्धिताः, तत्सहकालं जनानां कृते ताजाः सुरक्षिताः च भोजनाः प्राप्तुं आपूर्ति-विधयः नवीनाः कृताः
बीजिंगनगरस्य एशियाईक्रीडाग्रामे ताजानां खाद्यानां ई-वाणिज्यवितरणबिन्दौ शाण्डोङ्ग, युन्नान् इत्यादीनां स्थानानां प्रायः शतविधाः शाकाः अलमारयः पूरिताः आसन् फसलस्य ऋतौ याङ्गचेङ्ग-सरोवरस्य रोमयुक्ताः केकडाः, झिन्जियाङ्ग-प्रून्, सिचुआन्-अडारम् इत्यादीनि ऋतुजन्यपदार्थानि प्रमुखस्थानेषु स्थापितानि आसन् अवगम्यते यत् अयं वितरणबिन्दुः ३-५ किलोमीटर् दूरे उपयोक्तृणां सेवां करोति, यत्र ३,००० तः अधिकाः प्रकारस्य मालाः सन्ति, अवकाशदिवसस्य आदेशानां वृद्धिः च प्रायः १५% अस्ति
याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य बृहत्तमं फलवितरणकेन्द्रं झेजियाङ्ग-प्रान्ते जियाक्सिङ्ग्-फल-थोक-विपण्ये प्रातःकाले एव यातायातस्य प्रचण्डः प्रवाहः आसीत् संतरा, कियुयुए नाशपाती इत्यादीनि ऋतुफलानि बृहत्प्रमाणेन विपण्यां सन्ति, ते च देशे सर्वत्र क्रेतृणां प्रियं जातम् वर्तमान समये जियाक्सिङ्ग फल थोकबाजारे समृद्धाः प्रविधाः, पर्याप्ताः आपूर्तिः, स्थिरमूल्यानि च सन्ति । दैनिकं आगमनस्य मात्रा अधिकतमं १९,००० टनपर्यन्तं भवति, प्रतिदिनं स्थले प्रवेशं कुर्वन्तः वितरणवाहनानां क्रयणवाहनानां च औसतसंख्या ६,००० तः अधिका भवति
वाणिज्यमन्त्रालयात् संवाददाता ज्ञातवान् यत् वाणिज्यमन्त्रालयेन अवकाशदिनेषु दैनन्दिनावश्यकवस्तूनाम् परिमाणस्य मूल्यस्य च दैनिकनिरीक्षणं प्रारब्धम्। धान्यस्य, तैलस्य, मांसस्य, अण्डस्य, दुग्धस्य, फलानां, शाकानां इत्यादीनां उत्पादानाम् आपूर्ति-माङ्गल्याः परिवर्तनस्य विषये निकटतया ध्यानं ददातु, तथा च विपण्य-आपूर्तिं सुनिश्चित्य अवकाश-उपभोगस्य लक्षणानाम् अनुसारं लक्षित-रीत्या आपूर्ति-सङ्गठनं सुदृढं कर्तुं उद्यमानाम् मार्गदर्शनं कुर्वन्तु . "पुराणस्य नूतनस्य कृते व्यापारः" उपभोगं प्रवर्धयति तथा च राष्ट्रदिवसस्य अवकाशे कारपरिवर्तने व्यस्तं भवति
राष्ट्रियदिवसस्य अवकाशस्य पूर्वसंध्यायां शाण्डोङ्गप्रान्ते "२०२४ शाण्डोङ्गप्रान्तस्य कारप्रतिस्थापनस्य अद्यतनसहायताकार्यन्वयननियमाः" जारीकृताः । पुरातनयात्रीकारानाम् स्थानान्तरणं कृत्वा नूतनानां क्रयणानां व्यक्तिगत उपभोक्तृभ्यः अनुदानं प्रदत्तं भवति, तथा च "पुराण-नव" नीतिपरिपाटनानां श्रृङ्खलायाम् अवकाशदिवसस्य उपभोगस्य जीवनशक्तिः उत्तेजितः अस्ति
रिपोर्टरः शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरे एकस्मिन् वाहनप्रदर्शने दृष्टवान् यत् विभिन्नाः कारविक्रयकम्पनयः व्यापार-सहायता-कृते स्वस्य प्राधान्य-उपायान् अद्यतनं कृतवन्तः, तथा च शो-कृते कार-चयनार्थं आगच्छन्तः ग्राहकानाम् अनन्त-धारा आसीत्
कार्यान्वयनविवरणानुसारं ये उपभोक्तारः ईंधनसञ्चालितयात्रीवाहनानि क्रियन्ते ते ३,००० युआन् तः १२,००० युआन् पर्यन्तं अनुदानं भोक्तुं शक्नुवन्ति, तथा च ये उपभोक्तारः नूतन ऊर्जायात्रीवाहनानि क्रियन्ते ते ४,००० युआन् तः १५,००० युआन् पर्यन्तं अनुदानं भोक्तुं शक्नुवन्ति तदतिरिक्तं वाहननिर्मातृभिः सर्वकारीयसहायतायाः अतिरिक्तं विविधाः प्रतिस्थापनछूटाः अपि योजिताः सन्ति ।
संवाददाता प्रासंगिकविभागेभ्यः ज्ञातवान् यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २४ दिनाङ्कात् अधुना यावत् "पुराण-नव"-नीति-उपायानां श्रृङ्खलायाः समर्थनेन शाण्डोङ्ग-प्रान्ते कार-व्यापार-अनुरोधानाम् संख्या २,००,००० अतिक्रान्तवती अस्ति
स्रोतः सीसीटीवी डॉट कॉम