समाचारं

चेंगडु शुआंगलिउ जिला 30 करोड़ युआन कार उपभोग उपहार पैकेज शुरू

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन गुआन न्यूज रिपोर्टर लेई शि
३० सितम्बर् दिनाङ्के प्रातःकाले चीनस्य (सिचुआन) तृतीयस्य अन्तर्राष्ट्रीयपाण्डा उपभोगमहोत्सवस्य "उत्तमजीवनम्·सिचुआन आराम" वाहन उपभोगस्य ऋतुः·शुआङ्गलिउ स्टेशनस्य प्रारम्भकार्यक्रमः आरब्धः।
इवेण्ट् साइट् इत्यत्र शुआङ्गलिउ जिला वाणिज्य ब्यूरो इत्यनेन कारविक्रेतृभिः, सेकेण्डहैण्ड् कारव्यावसायिकबाजारैः, ऑटो पार्ट्स् मार्केट् इत्यादिभिः सह मिलित्वा संयुक्तरूपेण ३० कोटि युआन् "शुली आरामदायक" कार उपभोगस्य ऋतुस्य उपहारसंकुलं प्रारब्धम्, यत् "वास्तविकधनस्य" अनुमतिं दत्तवान् " उपभोक्तृभ्यः प्रत्यक्षतया प्राप्तुं छूटं ददाति।"
तदतिरिक्तं शुआङ्गलिउ-जिल्ला-वाणिज्य-ब्यूरो-संस्थायाः "कार-व्यापार-नीतेः समर्थनं सुदृढीकरणम्" जारीकृतम्, यत् कार-खुदरा-कम्पनीभ्यः, सेकेण्ड-हैण्ड्-कार-बाजारेभ्यः च क्रमशः प्रतिकार-३,००० युआन्-पर्यन्तं अनुदानं, १४ लक्ष-युआन्-पर्यन्तं पुरस्कारं च प्रदाति राष्ट्रीय-प्रान्तीय-नगरपालिका-नीतिभिः सह सङ्गमेन सम्प्रति सर्वकारः वाहन-उपभोगे एकस्य वाहनस्य कृते २३,००० युआन्-पर्यन्तं छूटं प्रदाति नवम्बर् ३० दिनाङ्कपर्यन्तं आयोजनं भविष्यति इति सूचना अस्ति।
रिपोर्ट्-अनुसारं शुआङ्गलिउ-मण्डले वाहन-उपभोगः मुख्यः उपभोक्तृ-क्षेत्रः भवति, अस्मिन् वर्षे जनवरी-मासतः अगस्त-मासपर्यन्तं वाहनानां खुदरा-विक्रयः ८ अरब-युआन्-पर्यन्तं सीमितः आसीत्, यत् ४% वृद्धिः अभवत्, उपभोक्तृवस्तूनाम् कुल-खुदरा-विक्रयः च मण्डले २७ अरब युआन् आसीत्, २.५% वृद्धिः ।
उल्लेखनीयं यत् शुआङ्गलिउ-मण्डलेन वाहन-उपभोग-व्यापार-जिल्हेषु निर्माणे नवीन-कार-सहितं सेकेण्ड-हैण्ड्-काराः अपि समाविष्टाः सन्ति, विशेषतया च तस्य प्रचारः कृतः अस्ति, यया १५० तः अधिकमूल्यानां वास्तविक-धन-वाहन-उपभोग-नीतीनां, उपभोग-अनुदानस्य च बहुविध-चरणं प्रारब्धम् अस्ति मिलियन युआन्, तथा च सिचुआनस्य प्रथमं सेकेण्ड्-हैण्ड् शॉपिंग मॉलं निर्मितवान्, विक्रयपश्चात् सेवां समर्थनप्रणालीं च स्थापयति, सुधारयति च, प्रान्तस्य प्रथमं "कारविक्रेता ई-न्यायालयं" च स्थापयति स्म
प्रतिवेदन/प्रतिक्रिया