समाचारं

बटलरः - धन्यवादः रोजः भवता बास्केटबॉलक्रीडायाः कृते यत् किमपि कृतं तदर्थम्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-समये बाल-डॉन्ट्-लाइ-पत्रिकायाः ​​अनुसारं गतसप्ताहे डेरिक् रोज्-इत्यनेन इदानीं हीट्-क्लबस्य तारा जिम्मी बटलर्-इत्यनेन बुल्स्-क्लबस्य स्वस्य पुरातन-सहचरस्य रोज्-इत्यस्मै साक्षात्कारे स्वस्य सम्मानं प्रकटितम् ।

"अहं मन्ये यत् सः बास्केटबॉल-क्रीडायाः कृते यत् किमपि कृतवान्, शिकागो-नगरस्य कृते यत् किमपि कृतवान्, अस्य शिकागो-बुल्स्-सङ्गठनस्य कृते यत् किमपि कृतवान्, मम कृते च यत् किमपि कृतवान्, अहं मन्ये वयं सर्वे स्पर्धायाः अवसरस्य कृते कृतज्ञतां ग्रहीतव्याः तस्य सह, तस्य सह स्पर्धां कर्तुं अवसरं प्राप्य अहं कृतज्ञः अस्मि" इति बटलर् अवदत् । "यदा अहं २१ वर्षीयः सन् लीग्-मध्ये आगतः तदा अहं इव अनुभूतवान् यत् सः एव वयस्कः अस्ति तथा च सः तं पश्यन्तः बहुजनानाम् कृते भयङ्करः आसीत् समाप्तम् अस्ति अहं च तस्य कृते प्रसन्नः अस्मि यतोहि सः यत् कर्तुम् इच्छति तत् निरन्तरं करिष्यति, परन्तु सः यथा इच्छति तथा स्वस्य करियरस्य समाप्तिम् अकरोत्।

बटलर्, रोज् च बुल्स्-टिम्बर्वुल्फ्स्-योः सङ्गणकस्य सहचरौ आस्ताम्, तौ एकत्र कुलम् १४४ क्रीडासु क्रीडितवन्तौ ।

स्रोतः : एनबीए आधिकारिकजालस्थलम्

प्रतिवेदन/प्रतिक्रिया