समाचारं

मध्यपूर्वे पूर्णरूपेण युद्धं न प्रवर्तयितुं चीनीयप्रतिनिधिभिः चत्वारि "अवश्यतानि" अग्रे स्थापितानि

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं स्थानीयसमये अक्टोबर्-मासस्य द्वितीये दिने संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन लेबनान-इजरायल-देशयोः स्थितिः सुरक्षापरिषदः आपत्कालीनसमीक्षायाः समये उक्तं यत् वर्तमानस्थितौ संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः कृते एतत् आवश्यकम् अस्ति तत्कालं कार्यवाही कर्तुं, स्पष्टानि निर्विवादानि च आग्रहाणि कर्तुं एकीभवितुं च अस्माभिः लेबनान-इजरायल-देशयोः स्थितिः तत्कालं शीतलं कर्तुं प्रेरयितव्यम्, हिंसायाः चक्रं च स्थगितव्यम् | युद्धस्य प्रसारः, अस्माभिः च तत्र सम्बद्धानां सर्वेषां पक्षानाम् राजनैतिक-कूटनीतिक-निपटनस्य मार्गे पुनः आगन्तुं धक्कायितव्यम् |

फू काङ्ग् इत्यनेन उक्तं यत् विगतसप्ताहद्वये मध्यपूर्वे विशेषतः लेबनानदेशे स्थितिः तीव्ररूपेण क्षीणा अभवत्। चीनदेशः वर्तमानस्य तीव्रस्थितेः, अग्रिमविकासस्य सम्भावनायाः च विषये अतीव चिन्तितः अस्ति, अत्यन्तं चिन्तितः च अस्ति । चीनदेशः सर्वेषां देशानाम् सार्वभौमत्वस्य, सुरक्षायाः, प्रादेशिक-अखण्डतायाः च गम्भीर-सम्मानं आह्वयति, अन्तर्राष्ट्रीय-सम्बन्धानां मूलभूत-मान्यतानां सर्वेषां उल्लङ्घनानां विरोधं पुनः करोति, नागरिकानां विरुद्धं सर्वेषां हिंसक-आक्रमणानां निन्दां च करोति |. चीनदेशः संयुक्तराष्ट्रसङ्घस्य स्थितिं सहमतः यत् लेबनानदेशे इजरायलस्य सीमापारं कोऽपि प्रवेशः लेबनानस्य संप्रभुतायाः प्रादेशिकअखण्डतायाः च उल्लङ्घनं करोति तथा च सुरक्षापरिषदः प्रस्तावस्य १७०१ प्रावधानानाम् उल्लङ्घनं करोति।

फू काङ्ग् इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य मध्यपूर्वे हिंसकसङ्घर्षाः पुनः पुनः प्रचलन्ति। इजरायल्-देशः अन्तर्राष्ट्रीयसमुदायस्य तत्कालं युद्धविरामस्य आह्वानस्य अवहेलनां कृत्वा सैन्यकार्यक्रमस्य उन्नतिं कर्तुं आग्रहं कृतवान्, येन द्वन्द्वस्य विलम्बः, विस्तारः च अभवत् सम्प्रति पूर्णरूपेण युद्धं प्रारभ्यते । अस्मिन् महत्त्वपूर्णे क्षणे यत्किमपि प्रकोपात्मकं टिप्पणं उत्तेजकं च कार्यं अत्यन्तं खतरनाकं भवति तथा च सहजतया दुर्विचारं श्रृङ्खलाप्रतिक्रिया च जनयितुं शक्नोति, येन स्थितिः क्रमेण वर्धते, अथवा पूर्णतया नियन्त्रणात् बहिः सर्पिलरूपेण अपि भवितुं शक्नोति चीनदेशः सर्वेभ्यः पक्षेभ्यः विशेषतः इजरायलदेशेभ्यः आग्रहं करोति यत् ते संयमं कुर्वन्तु, एतादृशानि कार्याणि न कुर्वन्तु येन स्थितिः अधिकं वर्धयितुं शक्नोति।

फू कोङ्ग् इत्यनेन उक्तं यत् अस्य संघर्षस्य कारणेन अपूर्वं मानवीयविपदं जातम्। चीनदेशः द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते अन्तर्राष्ट्रीयमानवतावादीकानूनस्य रक्तरेखाः पालनं कुर्वन्तु तथा च नागरिकानां सुरक्षायाः प्रभावीरूपेण रक्षणं कुर्वन्तु। चीनदेशः प्यालेस्टाइन-लेबनान-देशयोः मानवीयस्थितिं सुलभं कर्तुं आपत्कालीनकार्याणि कर्तुं संयुक्तराष्ट्रसङ्घस्य मानवीयव्यवस्थायाः समर्थनं करोति । चीनदेशः लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः तटस्थतायाः सम्मानं कृत्वा संयुक्तराष्ट्रसङ्घस्य शान्तिसेनायाः सुरक्षां प्रभावीरूपेण सुनिश्चित्य महत्त्वं पुनः वदति। संयुक्तराष्ट्रसङ्घस्य सम्पत्तिः, कार्मिकाः च सशस्त्राक्रमणैः लक्षिताः न भवेयुः ।

फू काङ्ग् इत्यनेन बोधितं यत् स्थितिः पूर्वमेव अनिश्चितः अस्ति तथा च कोऽपि नकारात्मकः विलम्बः गैरजिम्मेदारः अस्ति यत्किमपि वाक्पटुता यत् महत्तरं सैन्यसाहसिकं अनुमोदयति तत् गलत् संकेतं प्रेषयिष्यति, तस्य गम्भीराः परिणामाः अपि भवितुम् अर्हन्ति। चीनदेशः आशास्ति यत् प्रमुखाः प्रभावशालिनः च देशाः निष्कपटं उत्तरदायित्वं च स्वीकुर्वन्ति, प्रभावीरूपेण रचनात्मकभूमिकां निर्वहन्ति, परिस्थितौ अधिकानि अस्थिरतां परिहरन्ति च। (सीसीटीवी संवाददाता जू डेझी तथा काओ जियान्)

सम्पादक लियू जियानी