2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वितीयस्थानीयसमये प्रातःकाले संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् लेबनानदेशस्य इजरायलस्य च स्थितिविषये आपत्समागमं कृतवती । इदं ज्ञायते यत् एषा सभा इरान्-देशेन अनुरोधिता, सुरक्षापरिषदः सदस्येन फ्रान्स्-देशेन च प्रस्ताविता ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन सभायां उक्तं यत् मध्यपूर्वे प्रचण्डा ज्वालामुखी शीघ्रमेव नरकीयविपत्तौ परिणमति इति स्थितिः दुर्गतातः अधिका भवति अधुना हिंसायाः घातकचक्रं हिंसायाः सह मिलितुं स्थगयितुं समयः अस्ति this मध्यपूर्वस्य जनान् अगाधं प्रति एकं चक्रं धक्कायति।
△गुटेरेस् सुरक्षापरिषदे उक्तवान्
गुटेरेस् इत्यनेन पुनः इजरायल्-देशे कालस्य ईरानी-क्षेपणास्त्र-आक्रमणस्य दृढतया निन्दा कृता, "एते आक्रमणानि प्यालेस्टिनी-जनानाम् कार्यस्य समर्थनं न कुर्वन्ति, तेषां दुःखं वा न्यूनीकर्तुं वा न शक्नुवन्ति" इति द्वयोः देशयोः मध्ये प्रायः प्रतिदिनं गोलीकाण्डस्य आदानप्रदानेन सुरक्षापरिषदः १५५९, १७०१ च संकल्पानां गम्भीररूपेण उल्लङ्घनं जातम् ।
गुटेरेस् गाजादेशे तत्कालं युद्धविरामं, सर्वेषां बन्धकानाम् अशर्तं मुक्तिं, गाजादेशे प्यालेस्टिनीजनानाम् प्रभावी मानवीयसहायता, लेबनानदेशे शत्रुतां स्थगयितुं वास्तविकपरिहारं कर्तुं च समयः अस्ति, पूर्णतया कार्यान्वितुं च आह्वानं कृतवान् सुरक्षापरिषदः १५५९, १७०१ च प्रस्तावाः स्थायिशान्तिं प्राप्तुं कूटनीतिकप्रयत्नानाम् मार्गं प्रशस्तं कृतवन्तः ।
गुटेरेस् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घः लेबनानदेशे आपत्कालीनमानवतावादीनां सहायतां दातुं सर्वान् क्षमतान् संयोजितवान् अस्ति तथा च अन्तर्राष्ट्रीयसमुदायेन संयुक्तराष्ट्रसङ्घस्य उपक्रमस्य पूर्णसमर्थनं कर्तुं आह्वानं कृतवान् तस्मिन् एव काले संयुक्तराष्ट्रसङ्घस्य सर्वेषां कर्मचारिणां सुरक्षा सुनिश्चिता भवितुमर्हति।
स्रोत |