समाचारं

ओपेक् उत्पादनसंकल्पं अपरिवर्तितं धारयति, सऊदी अरबः चेतयति यत् यदि सः उत्पादनसीमासम्झौतेः अनुपालनं न करोति तर्हि तैलस्य मूल्यं ५० डॉलरपर्यन्तं पतति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे ओपेक्+-सङ्घस्य प्रमुखाः सदस्याः उत्पादननिरोधं सुलभं कर्तव्यं वा इति चर्चां कर्तुं ऑनलाइन-समागमं कृतवन्तः । सभायाः अनन्तरं संस्थायाः एकं वक्तव्यं प्रकाशितं यत् ओपेक+ संयुक्तमन्त्रिनिरीक्षणसमितेः (jmmc) बैठकः समाप्तः अस्ति, तथा च उत्पादनस्य कटौतीयाः पूर्णानुपालनं प्राप्तुं क्षतिपूर्तिं च प्राप्तुं महत्त्वं बोधितम्।ओपेक्+ इत्यनेन स्वस्य उत्पादननीतौ किमपि परिवर्तनं न कृतम्, डिसेम्बरमासात् आरभ्य उत्पादनवर्धनस्य योजना अपि निर्वाहिता ।जेएमएमसी इत्यस्य अग्रिमः सभा डिसेम्बर् मासस्य प्रथमे दिने भविष्यति।

रूसस्य उपप्रधानमन्त्री नोवाक् उक्तवान् यत् ओपेक्+ अद्यापि पूर्वं प्राप्तस्य उत्पादनक्षमतानिर्णयस्य पालनम् करोति। ओपेक्+ विपण्यस्थितौ परिवर्तनं प्रति निकटतया ध्यानं ददाति एव।

पूर्वं तस्मिन् एव दिने मीडिया-समाचारानुसारं सऊदी-देशस्य तैलमन्त्री अद्यैव उक्तवान् यत् यदि ओपेक्+ सदस्याः सहमतस्य उत्पादनसीमासम्झौतेः अनुपालनं न कुर्वन्ति तर्हि तैलस्य मूल्यं प्रति बैरल् ५० अमेरिकी-डॉलर् यावत् पतितुं शक्नोति:

आह्वानस्य भागं गृहीतस्य ओपेक-प्रतिनिधिस्य मते गतसप्ताहस्य आह्वानस्य समयेसऊदी अरबस्य तैलमन्त्री राजकुमारः अब्दुल अजीज बिन् सलमानः चेतवति यत् यदि अन्ये तैलनिर्मातृदेशाः सहमताः उत्पादनकटाहस्य अनुपालनं न कुर्वन्ति तर्हि तैलस्य मूल्यं ५० डॉलर प्रति बैरल् यावत् न्यूनीभवितुं शक्नोति।

सऊदी अरबदेशेन इराक्, कजाकिस्तानदेशः च एकीकृताः ।तदनुसारेणएस एण्ड पी ग्लोबलदत्तांश,इराकअगस्तमासे दैनिकं उत्पादनं ४,००,००० बैरल् अतिक्रान्तम् ।कजाकिस्तानतेङ्गिज्-तैलक्षेत्रस्य पुनः आरम्भेण उत्पादनं वर्धते, यत् प्रतिदिनं ७२०,००० बैरल् तैलस्य उत्पादनं कर्तुं शक्नोति । वस्तुतः इराक्-कजाकिस्तान-देशयोः नामकरणयोः अतिरिक्तं अस्मिन् वर्षे जुलैमासपर्यन्तं रूसस्य उत्पादनम् अपि कोटाम् अतिक्रान्तम् ।

सभायां एकः प्रतिनिधिः अवदत् यत् सऊदी-सन्देशः अस्ति यत् यदि विपण्यां स्थानं नास्ति तर्हि तैलस्य उत्पादनं वर्धयितुं कोऽपि अर्थः नास्ति। केचन ओपेक्+ प्रति प्रतिबद्धतां स्थगयित्वा आदरं कुर्वन्ति इति श्रेयस्करम्।

अन्ये तैल-उत्पादक-देशाः सऊदी-अरबस्य नवीनतमस्य वक्तव्यस्य व्याख्यां कृतवन्तः यत् यदि अन्ये देशाः समूहस्य उत्पादन-कमीकरण-सम्झौतेः अनुपालनं न कुर्वन्ति तर्हि सऊदी-अरबः स्वस्य विपण्यभागं धारयितुं मूल्ययुद्धं कर्तुं इच्छति इति अन्तर्निहितं धमकी।

सऊदी-तैलमन्त्रालयेन टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रिया न दत्ता।

उद्योगे बहुधा विश्वासः अस्ति यत् सऊदी अरबदेशस्य अर्थव्यवस्थायाः परिवर्तनं कर्तुं साहाय्यं कर्तुं प्रति बैरल् ८५ अमेरिकीडॉलर् तैलस्य मूल्यं आवश्यकम् अस्ति ।

पूर्व-इतिहासस्य आधारेण सऊदी-अरब-देशेन अन्येषां तैल-उत्पादक-देशानां दण्डार्थं तैल-मूल्य-युद्धानि आरब्धानि सन्ति । उदाहरणतया:

सऊदी अरबदेशेन २०२० तमस्य वर्षस्य मार्चमासे रूसदेशेन सह तैलमूल्ययुद्धं प्रारब्धम् । कोविड्-१९-महामारी-काले तैलस्य उत्पादनं अभिलेख-स्तरं यावत् वर्धयितुं सऊदी-अरब-देशस्य निर्णयेन तैलस्य मूल्यं त्रैमासिके ६५% न्यूनीकृत्य १७ वर्षेषु न्यूनतमं स्तरं प्राप्तवान्, तथा च केषाञ्चन परिपक्वतानां तैलस्य मूल्येषु इतिहासे प्रथमवारं नकारात्मकवृद्धिः अपि अभवत् .

१९८६ तमे वर्षे तैलस्य मूल्यं प्रतिबैरल् १० डॉलरात् न्यूनं जातम्, यतोहि सऊदी अरबदेशेन उत्पादनं वर्धितम् ।

मंगलवासरे इरान्-देशेन इजरायल्-देशे शतशः क्षेपणास्त्राणि प्रहारितानि मध्यपूर्वे वर्धमानस्य तनावस्य पृष्ठभूमितः तैलस्य मूल्येषु निरन्तरं मन्दतायाः अनुभवः अभवत् । तस्मिन् दिने एकदा तैलस्य मूल्यं ५% वर्धितम्, परन्तु दिवसस्य अन्ते लाभः संकुचितः अभवत्, २.४% वर्धितः ।

केचन उद्योगस्य अन्तःस्थजनाः चिन्तयन्ति यत् मध्यपूर्वे द्वन्द्वस्य विस्तारः इरान्-सीमायां स्थितस्य होर्मुज्-जलसन्धिद्वारा खाड़ी-तैल-निर्याने बाधां जनयितुं शक्नोति, येन तैलस्य मूल्यं वर्धते परन्तु अधुना यावत् भूराजनैतिकतनावः कतिपयान् मासान् यावत् स्थापितः अस्ति, तस्य तैलस्य मूल्येषु भौतिकः प्रभावः न अभवत् । आर्थिकवृद्धेः मन्दतायाः विषये विपण्यचिन्ता भूराजनीत्याः व्यत्ययात् अधिका आसीत् ।

अन्तिमेषु मासेषु तैलस्य मूल्यं न्यूनतां गच्छति स्म त्रैमासिकं प्रायः १६% यावत् अभवत् ।

दुर्बलतैलमूल्यानां सम्मुखे ओपेक्+ इत्यनेन उत्पादनस्य कटौतीः प्रतिबन्धाः च बहुवारं विस्तारिताः । ओपेक्+ सदस्याः गतमासे ऑनलाइन-समागमस्य अनन्तरं उत्पादनवृद्धिं मासद्वयं डिसेम्बरमासपर्यन्तं स्थगयितुं निश्चयं कृतवन्तः। मूलतः जूनमासे अक्टोबर्-मासात् आरभ्य स्वैच्छिक-उत्पादन-कटाहं सुलभं कर्तुं सः समूहः सहमतः आसीत् ।

उत्पादनकटाहद्वारा विपण्यं स्थिरीकर्तुं ओपेक्+-संस्थायाः प्रयत्नाः अपि तैलस्य मूल्येषु न्यूनता निरन्तरं भवति । एतेन सऊदी-अधिकारिणः कुण्ठिताः अभवन् । तैलस्य मूल्येषु अंशतः अवसादः अभवत् यतोहि केचन ओपेक्+ सदस्याः वर्षस्य अधिकांशं यावत् उत्पादनं नियन्त्रयितुं योजनानां अवहेलनां कृतवन्तः, येन कटौतीः न्यूनाः प्रभाविणः अभवन् ।

ओपेक्+ इत्यस्य उत्पादनस्य कटौतीयाः अर्थः अस्ति यत् तैलविपण्ये तस्य भागः संकुचति । अन्तर्राष्ट्रीय ऊर्जासंस्थायाः आँकडानुसारम् अस्मिन् वर्षे तस्य भागः ४८% अस्ति, यत् २०२३ तमे वर्षे ५०%, २०२२ तमे वर्षे ५१% च न्यूनम् अस्ति ।आगामिवर्षे स्पर्धा तीव्रताम् अवाप्नुयात् इति अपेक्षा अस्ति

तस्मिन् एव काले अन्ये तैलउत्पादकदेशाः अमेरिका, गुयाना, ब्राजील् च उत्पादनं वर्धितवन्तः, येन वैश्विकतैलप्रदाये प्रतिदिनं १० लक्षं बैरल् अधिकं योजयितुं शक्यते इति अपेक्षा अस्ति ब्राजील् अस्मिन् वर्षे ओपेक्+-सङ्घस्य सदस्यः अभवत् किन्तु उत्पादनस्य कटौतीयां भागं न गृह्णीयात् इति अवदत् ।