2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अबू धाबी नेशनल् ऑयल कम्पनी (adnoc) इत्यनेन जर्मन-रसायन-विशालकायेन सह कोवेस्ट्रो-इत्यनेन सह अधिग्रहण-सम्झौता कृता अस्ति, यत् एडीएनओसी-कम्पनी कोवेस्ट्रो-संस्थायाः सर्वान् निर्गत-शेयरान् प्रति-शेयर-मूल्येन ६२ यूरो-मूल्येन अधिग्रहणं करिष्यति, यत् कुल-इक्विटी-मूल्येन प्रायः ११.७ अरब-यूरो (लगभगम्) भवति ९०.८ अरब युआन्) । कोवेस्ट्रो इत्यनेन उपर्युक्तसूचनाः अक्टोबर् १ दिनाङ्के स्थानीयसमये घोषिताः ।
लेनदेनस्य भागरूपेण कोवेस्ट्रो कम्पनीयाः विकासरणनीत्याः अग्रे कार्यान्वयनार्थं नूतनानां भागानां निर्गमनद्वारा एडीएनओसीतः प्रायः १.२ अरब यूरो (लगभग ९.३ अरब युआन्) इत्यस्य पूंजी-इञ्जेक्शन् अपि प्राप्स्यति
कोवेस्ट्रो इत्यनेन उक्तं यत् कम्पनीयाः पर्यवेक्षकमण्डलेन निदेशकमण्डलेन च पूर्णविचारानन्तरं एडीएनओसीद्वारा घोषितस्य अधिग्रहणप्रस्तावस्य स्वागतं समर्थनं च कृतम्। कोवेस्ट्रो-सङ्घस्य मुख्यकार्यकारी शि लेवेन् इत्यनेन उक्तं यत् एडीएनओसी इत्यनेन सह कृतः सम्झौता कोवेस्ट्रो, कर्मचारिणां, भागधारकाणां, सर्वेषां हितधारकाणां च हिताय अस्ति। नवीनतमेन निवेशसम्झौतेन स्पष्टं भवति यत् लेनदेनस्य समाप्तेः अनन्तरं कोवेस्ट्रो इत्यस्य प्रबन्धनदलं स्थाने एव तिष्ठति।
अधिग्रहणसम्झौतां प्राप्तुं पूर्वं द्वयोः कम्पनीयोः एकवर्षात् अधिकं यावत् वार्तालापः आसीत् ।
२०२३ तमस्य वर्षस्य जूनमासे एडीनोक् इत्यनेन कोवेस्ट्रो इत्यस्मै प्रतिशेयरं ५५ यूरो इत्येव प्रारम्भिकं अनौपचारिकं प्रस्तावः कृतः । कोवेस्ट्रो इत्यनेन मासत्रयानन्तरं वक्तव्यं प्रकाशितं यत् एडीनोक् इत्यनेन प्रस्तावितस्य सम्भाव्यस्य अधिग्रहणस्य विषये मुक्तचर्चा आरभ्यत इति निर्णयः कृतः।, द्वयोः कम्पनीयोः सम्भाव्यव्यवहारस्य सम्भाव्यनिवेशानां च चर्चां कर्तुं सहमतिः अभवत्सम्झौते विस्तरेण वार्ता भविष्यति।
कोवेस्ट्रो इत्यस्य कृते एडीएनओसीप्रतिशेयरं ६२ यूरो इति अन्तिमव्यापारमूल्यं वर्षाधिकपूर्वस्य अपेक्षया अधिकं आसीत् ।याचतेअधिग्रहणवार्तायाः घोषणापूर्वं कोवेस्ट्रो इत्यस्य शेयरमूल्यं प्रायः ५४% अधिकं आसीत् । अक्टोबर्-मासस्य प्रथमे दिने व्यापारस्य समाप्तिपर्यन्तं कोवेस्ट्रो-संस्थायाः शेयरमूल्यं ५८.०६ यूरो आसीत्, तस्मिन् दिने ३.७९% अधिकम् ।
कोवेस्ट्रो पूर्वं जर्मनीदेशस्य बायरसमूहस्य सामग्रीविज्ञानविभागः आसीत् । पॉलीयुरेथेन, पॉलीकार्बोनेट् इत्यादीनि प्लास्टिकसामग्रीणि, लेपनानि, चिपकणानि, विशेषरसायनानि च अस्य मुख्यानि उत्पादनानि सन्ति ।
२०२३ तमस्य वर्षस्य अन्ते कोवेस्ट्रो-संस्थायाः विश्वे ४८ उत्पादन-आधाराः सन्ति, प्रायः १७,५०० कर्मचारीः च सन्ति । गतवर्षे अमेरिकी "केमिकल् एण्ड् इन्जिनियरिङ्ग् न्यूज्" इत्यनेन प्रकाशितस्य विश्वस्य ५० बृहत्तमानां रसायनकम्पनीनां क्रमाङ्कने कोवेस्ट्रो २५ तमे स्थाने अभवत् ।
२०२३ तमे वर्षे कोवेस्ट्रो इत्यस्य विक्रयराजस्वं १४.४ अर्ब यूरो भविष्यति(प्रायः १११.९ अब्ज युआन्) २., व्याजं, करं, अवमूल्यनं परिशोधनं च (ebitda) 1.1 अरब यूरो इत्यस्मात् पूर्वं अर्जनम्(प्रायः ८.५ अब्ज युआन्) २., वर्षे वर्षे ३३.२% न्यूनता अभवत् ।
कोवेस्ट्रो इत्यस्य अधिग्रहणं १९७१ तमे वर्षे स्थापनायाः अनन्तरं एडीएनओसी इत्यस्य बृहत्तमः विलय-अधिग्रहणव्यवहारः भविष्यति । एडीएनओसी इति राज्यस्वामित्वयुक्ता तैलकम्पनी यस्याः पूर्णस्वामित्वं यूएई-सर्वकारस्य अस्ति ।
नवम्बर् २०२२ तमे वर्षे यूएई-राष्ट्रपतिः मोहम्मद बिन् जायदस्य अध्यक्षतायां बोर्ड-सभायां पञ्चवर्षीयं १५० अरब अमेरिकी-डॉलर् (लगभग १.०५ खरब युआन्) पूंजीव्यययोजनां अनुमोदितवती यस्य उद्देश्यं एडीएनओसी-संस्थायाः पारम्परिक-तैल-कम्पनीयाः पारम्परिक-स्थानात् अन्तर्राष्ट्रीय-ऊर्जा-कम्पनीरूपेण परिवर्तनं भवति विविधव्यापारैः सह।
एडीएनओसी इत्यस्य अधःप्रवाहव्यापारस्य कार्यकारीनिदेशकः खालिद सलमीनः अवदत् यत् कोवेस्ट्रो इत्यस्य अधिग्रहणं बृहत्परिमाणे लेनदेनं महत्त्वपूर्णं परिवर्तनं च अस्ति यत् एडीएनओसी इत्यस्य भाविव्यापारस्य भागः भविष्यति।
“वयं एकं वैश्विकं कम्पनीं निर्मातुं परिश्रमं कुर्मः यत् रसायन-उद्योगे शीर्ष-पञ्चसु मध्ये भवितुम् अर्हति, यत्र अर्थव्यवस्थाः परिमाणस्य वर्धमानाः च सन्ति |चङ्गपिंगमञ्चस्य क्षमता अतीव महत्त्वपूर्णा अस्ति। "सलमीनः अवदत्।"