समाचारं

इरान् अपि समाप्तम् अस्ति...इजरायलः बहुमोर्चानां "विस्फोटनं" करोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् एकवर्षं गतम्। युद्धे एतावता गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९०,००० तः अधिकाः घातिताः च अभवन् । न केवलं मध्यपूर्वे युद्धविरामः शान्तिवार्ता च, यस्याः अन्तर्राष्ट्रीयसमुदायः सामान्यतया अपेक्षते स्म, न आगतवान्, लेबनान-यमन-सीरिया-देशयोः हुथी-सशस्त्रसेनानां विरुद्धं इजरायलस्य बहु-मोर्चा अपि विस्फोटिताः |.
२७ सितम्बर् दिनाङ्के आयोजिते ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू, यः उल्लासस्य मध्ये सत्तां प्राप्तवान्, सः "कठोरतां दर्शयितुं" मेजस्य उपरि ठोकितवान्, विरोधरूपेण अनेकेषां देशानाम् प्रतिनिधिनां अवहेलनां कृतवान् , and even threatened to attack iran, इजरायलस्य दीर्घबाहुस्य प्राप्यतायां परं मध्यपूर्वे स्थानं नास्ति। मञ्चात् अवतरितस्य किञ्चित्कालानन्तरं सः प्रायः एकवर्षे लेबनानदेशे सर्वाधिकं हिंसकवायुप्रहारस्य आदेशं दत्तवान् ।
लेबनानदेशे हिजबुल-सङ्घस्य उपरि इजरायलस्य अद्यतन-आक्रमणानि ज्ञातुं शक्यन्ते, साधने तीव्रतायां च आश्चर्यजनकाः सन्ति इति वक्तुं शक्यते ।
मृत्युपेजरविस्फोटः नूतनः आक्रमणविधिः इति मन्यते, तस्य पृष्ठतः वैश्विकप्रदायशृङ्खलायाः सुरक्षाविषये चिन्ता वर्तते । भयङ्करं वस्तु अस्ति यत् अस्माकं परितः सामान्यानि इलेक्ट्रॉनिक-उत्पादाः "आधुनिकगुप्तशस्त्राणि" भवितुम् अर्हन्ति, येन जनाः कदापि विस्फोटस्य भयेन जीवन्ति ।
हिजबुल-सङ्घस्य शीर्ष-नेतारः प्रायः निर्मूलिताः अभवन् मध्यपूर्वे ।
……
एतत् ३० सेप्टेम्बर् दिनाङ्के दक्षिणपूर्वदिशि लेबनानदेशस्य श्याम्-नगरे इजरायलस्य वायुप्रहारस्य दृश्यम् अस्ति । सिन्हुआ समाचार एजेन्सी
लेबनान-इजरायल-सङ्घर्षस्य दीर्घः इतिहासः अस्ति ।
गतवर्षे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे समये समये आक्रमणं कृतवान्, दक्षिण-लेबनान-देशे लक्ष्येषु गोलाबारी-प्रहारैः च प्रतिकारं कृतवान्, यत्र लेबनान-देशे १६४० जनानां मृत्योः, ८,४०८ जनाः च घातिताः च अभवन्
इजरायल-लेबनान-देशयोः संघर्षाः मुख्यतया लेबनान-हिजबुल-सङ्घस्य विषये केन्द्रीकृताः इति द्रष्टुं शक्यते । हिजबुल-सङ्घस्य अस्तित्वं कीदृशम् ?
सम्प्रति लेबनानदेशे हिज्बुल-सङ्घः एकमात्रः सशस्त्रः राजनैतिकगुटः अस्ति । लेबनानदेशे कानूनीराजनैतिकदलरूपेण हिज्बुल-सङ्घस्य स्वतन्त्राः मीडियासङ्गठनानि सन्ति, येषु वृत्तपत्राणि, रेडियोस्थानकानि, दूरदर्शनस्थानकानि च सन्ति ।
१९८२ तमे वर्षे जूनमासे इजरायलसेना लेबनानदेशे बृहत्परिमाणेन आक्रमणं कर्तुं भूसैनिकाः, समुद्रीसैनिकाः, वायुवाहनसैनिकाः च प्रेषितवती, दक्षिणलेबनानदेशे कब्जां कृत्वा अराफातस्य नेतृत्वे प्यालेस्टिनीराष्ट्रियमुक्ति-आन्दोलनं (फतहः) लेबनानदेशात् बहिः निष्कासितवान् तस्मिन् एव वर्षे लेबनानदेशे हिजबुल-सङ्घस्य स्थापना अभवत्, इजरायल्-विरुद्धं युद्धाय समर्पिता आसीत्, नस्रल्लाहः अपि अस्मिन् वर्षे हिजबुल-सङ्घस्य सदस्यतां प्राप्तवान् ।
नस्रुल्लाहस्य नेतृत्वे हिजबुलस्य सशस्त्रसङ्गठनम् "इस्लामिकप्रतिरोधः" इजरायलसेनायाः बहुवारं सम्मुखीभवति। तस्मिन् एव काले हिजबुल-सङ्घः लेबनानस्य आन्तरिकराजनीत्यां व्यापकरूपेण संलग्नः अस्ति, विगतदशकेषु लेबनानदेशे महत्त्वपूर्णराजनैतिकशक्तिरूपेण विकसितः अस्ति
इजरायलस्य विरोधात् हिज्बुल-सङ्घस्य जन्म अभवत्, इरान्-देशेन सह तस्य निकटसम्बन्धः अस्ति । केचन पाश्चात्त्यदेशाः मन्यन्ते यत् हिजबुलः मध्यपूर्वे इरान्-देशस्य महत्त्वपूर्णः एजेण्टः अस्ति, इरान्-देशात् आर्थिकसहायता, सैन्यसमर्थनं, कार्मिकप्रशिक्षणं च प्राप्नोति अमेरिकादेशः हिजबुल-सङ्घटनं "आतङ्कवादीसङ्गठनम्" इति सूचीकृतवान्, यूरोपीयसङ्घः च आतङ्कवादीसङ्गठनानां "कालासूचौ" हिजबुलसङ्घस्य सशस्त्रसेनानां समावेशं करोति
३० सेप्टेम्बर् दिनाङ्के प्रकाशितम् अयं फोटो इजरायल्-लेबनान्-देशयोः सीमायाः इजरायल्-पक्षे इजरायल-सैनिकाः दृश्यन्ते । सिन्हुआ समाचार एजेन्सी
अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले इजरायल-सेना १८ वर्षाणां अनन्तरं पुनः लेबनान-देशं प्रविश्य हिज्बुल-सङ्घस्य सैन्यलक्ष्याणां विरुद्धं स्थल-कार्यक्रमं प्रारब्धवती । रायटर्-पत्रिकायाः ​​अनुसारं लेबनानस्य भू-आक्रमणेन इजरायल-प्रभुत्वे क्षेत्रे इजरायल-विरोधि-गठबन्धनस्य "प्रतिरोध-चापस्य" च द्वन्द्वस्य अपरं वर्धनं भवति
इजरायलस्य भू-अभियानस्य अनन्तरं अमेरिका-इजरायल-देशयोः रक्षामन्त्रिणः दूरभाषेण उक्तवन्तः यत् यदि इरान् इजरायल्-विरुद्धं प्रत्यक्षं सैन्य-आक्रमणं करोति तर्हि तस्य “गम्भीरपरिणामानां” सामना भविष्यति इति।
एकदा प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् परन्तु सारभूतं कार्यं न कृतवान् इरान्-देशः अमेरिका-इजरायल-देशयोः चेतावनीम् अवहेल्य अस्मिन् समये प्रतिक्रियाम् अददात् ।
इराणस्य राज्यदूरदर्शनस्य प्रथमदिनाङ्कस्य प्रतिवेदनानुसारं इरान् इजरायलदेशं प्रति बहुविधं क्षेपणास्त्रं प्रक्षेपितवान् । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिने ईरानीदूरदर्शने रेडियोमध्ये च वक्तव्यं प्रकाशितं यत् तस्मिन् दिने इजरायलदेशे इराणस्य प्रथमः क्षेपणास्त्रप्रहारः सफलः अभवत् इति।
वक्तव्ये उक्तं यत् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) नेता हनियेः, लेबनान-हिजबुल-नेता नस्रल्लाहः, इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य वरिष्ठ-सेनापतिः नील-फोरुशान् च "शहादतस्य" प्रतिक्रियारूपेण इराणस्य क्षेपणास्त्र-आक्रमणानि इजरायलस्य हृदयं लक्ष्यं कृतवन्तः। यदि इजरायल् इरान्-देशस्य कार्याणां प्रतिक्रियां ददाति तर्हि तस्य “विनाशकारी आक्रमणस्य” सामना भविष्यति ।
तदनन्तरं तत्क्षणमेव अमेरिकीराष्ट्रियसुरक्षापरिषदः प्रवक्ता शीन् साविट् इत्यनेन प्रथमदिनाङ्के वक्तव्यं प्रकाशितं यत् अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन अमेरिकीसैन्यस्य आदेशः दत्तः यत् इजरायल्-देशस्य इरान्-देशस्य आक्रमणानां विरुद्धं स्वस्य रक्षणाय सहायतां कुर्वन्तु इति
वक्तव्ये उक्तं यत् बाइडेन् उपराष्ट्रपतिः हैरिस् च व्हाइट हाउसस्य स्थितिकक्षे इजरायल्-देशे इराणस्य आक्रमणानां निरीक्षणं कुर्वतः सन्ति, राष्ट्रियसुरक्षादलात् नियमितरूपेण अपडेट् प्राप्नुवन्ति च। बाइडेन् अमेरिकीसैन्यं इजरायलस्य इराणी-आक्रमणानां विरुद्धं स्वस्य रक्षणाय सहायतां कर्तुं इजरायल्-देशं लक्ष्यं कृत्वा क्षेपणास्त्रं निपातयितुं च निर्देशितवान् ।
(अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति)
प्रतिवेदन/प्रतिक्रिया