समाचारं

ते लेबनानदेशं सुरक्षिततया निष्कास्य बीजिंगनगरं प्राप्तवन्तः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् २ दिनाङ्के लेबनानदेशे १४६ चीनदेशस्य नागरिकाः ५ विदेशीयपरिवारस्य सदस्याः च एयर चाइना चार्टर् विमानेन बीजिंगनगरं सुरक्षिततया आगतवन्तः ।

सम्प्रति ये चीनदेशस्य नागरिकाः निर्वासं कर्तुं इच्छन्ति ते सर्वे लेबनानदेशं सुरक्षिततया निष्कासितवन्तः। लेबनानदेशे दूतावासः स्वपदेषु कार्यं निरन्तरं करिष्यति। इति

इरान्देशे चीनदेशस्य दूतावासः : इरान्देशे चीनदेशस्य नागरिकान् सुरक्षासावधानतां अधिकं सुदृढं कर्तुं स्मरणं करोति

मध्यपूर्वे सम्प्रति तनावाः तीव्राः भवन्ति, इरान्देशे स्थानीयसुरक्षास्थितिः च तीव्रा जटिला च अस्ति ।

इरान्देशे चीनदेशस्य दूतावासः पुनः एकवारं स्मारयति यत् इरान्देशे चीनीयनागरिकान् उद्यमानश्च परिस्थितेः विकासे, दूतावासेन निर्गताः सुरक्षास्मरणपत्राणि च निकटतया ध्यानं दद्युः, सुरक्षाजागरूकतां अधिकं वर्धयन्तु, लापरवाहमानसिकतां समाप्तं कुर्वन्तु, प्रभावीरूपेण निवारकपरिहारं सुदृढं कुर्वन्तु, संवेदनशीलक्षेत्रेषु, जनसङ्ख्यायुक्तेषु स्थानेषु च गमनम् परिहरन्तु, व्यक्तिगतसुरक्षां सम्पत्तिसुरक्षा च सुनिश्चितं कुर्वन्तु। आपत्काले कृपया समये एव पुलिसं सम्पर्कं कृत्वा इरान्देशे चीनदेशस्य दूतावासेन सहायार्थं सम्पर्कं कुर्वन्तु।

इरान् आपत्कालीन संख्या : ११५

इराणपुलिसस्य दूरभाषसङ्ख्या : ११०

चीनी विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणसेवा आपत्कालीनहॉटलाइनः (२४ घण्टाः): +८६-१०-१२३०८ अथवा +८६-१०-६५६१२३०८

इरान्देशे चीनदूतावासस्य वाणिज्यदूतावासस्य संरक्षणस्य सहायतायाः च दूरभाषसङ्ख्या: +98-9122176035

अब्बासनगरे चीनीयमहावाणिज्यदूतावासस्य वाणिज्यदूतावाससंरक्षणसहायता दूरभाषः: +98-9914240393

इरान्देशे चीनदेशस्य दूतावासः

२०२४ अक्टोबर १ तारिख

स्रोतः - इरान्देशे चीनदेशस्य दूतावासस्य कॉन्सुलर एक्स्प्रेस्

प्रतिवेदन/प्रतिक्रिया