2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
■ चेन यिलिन्
अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वैश्विकनवीन ऊर्जावाहनविक्रयः एककोटि यूनिट् अतिक्रान्तवान्, यत् कुलनवीनकारविक्रयस्य १८% भागः अस्ति, यत् गतवर्षात् प्रायः ३ प्रतिशताङ्कस्य वृद्धिः अस्ति
अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चीनदेशस्य नूतन ऊर्जावाहनस्य विक्रयः ७.०३७ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३०.९% वृद्धिः अभवत्;
अस्मिन् वर्षे आरम्भात् हैनान् ७१,३०० नवीन ऊर्जावाहनानां उपयोगं प्रवर्धितवान्, वर्षे वर्षे ९.७६% वृद्धिः हैनन् मध्ये नूतनानां वाहनानां ५४.६४% भागः अभवत्
……
त्रयः आँकडा-समूहाः, भिन्न-भिन्न-स्तरयोः, एकमेव प्रवृत्तिं सूचयन्ति - वैश्विकः वाहन-उद्योगः पारम्परिक-ऊर्जातः नूतन-ऊर्जा-पर्यन्तं परिवर्तनं त्वरयति, नूतन-ऊर्जा-वाहन-उद्योगः च प्रबल-विकास-गतिम् दर्शयति
नूतनविकासपदे आधारेण २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनं (अतः सम्मेलनम् इति उच्यते) समीचीनसमये भवति "कमकार्बनरूपान्तरणं वैश्विकसहकार्यं च" इति विषयेण अस्य सम्मेलनस्य उद्देश्यं वैश्विकवाहनउद्योगे सर्वैः प्रतिभागिभिः सह नवीनऊर्जावाहनानां स्थायिस्वस्थविकासं प्रवर्धयितुं, वैश्विकसहकार्यं सुदृढं कर्तुं, कार्बनतटस्थतायाः लक्ष्यं संयुक्तरूपेण प्राप्तुं च अस्ति .
सम्मेलनस्य माध्यमेन चीनस्य, हैनानस्य, उद्योगस्य च दृष्ट्या वयं नूतनानां ऊर्जावाहनानां कृते के विकासमार्गाः द्रष्टुं शक्नुमः, तस्मिन् च के गहनाः नूतनाः च विचाराः प्रसारिताः सन्ति?
किमर्थम् अयं सम्मेलनः ध्यानयोग्यः अस्ति ?
वैश्विकवाहन-उद्योगस्य परिवर्तनस्य, उन्नयनस्य, हरित-विकासस्य च मुख्यदिशा नूतनाः ऊर्जा-वाहनानि सन्ति, मम देशस्य वाहन-उद्योगस्य उच्चगुणवत्ता-विकासाय च सामरिक-विकल्पाः सन्ति |. अस्माकं देशः नूतन ऊर्जा-वाहन-उद्योगस्य विकासाय महत् महत्त्वं ददाति |
अस्य सम्मेलनस्य आह्वानं "नवीन ऊर्जावाहन-उद्योगे आदान-प्रदानं सहकार्यं च गभीरं कर्तुं" सजीवः अभ्यासः अस्ति, तस्य महत्त्वं च स्वयमेव स्पष्टम् अस्ति सम्मेलने ध्यानं दत्त्वा भवान् अस्य रणनीतिकपरिचयस्य विलक्षणं परिणामं द्रष्टुं शक्नोति, नूतनशक्तिवाहनानां उदयमानस्य उद्योगस्य जीवन्ततां अपि द्रष्टुं शक्नोति
सामरिकविकल्पः, "कोणेषु ओवरटेकिंग्"——
मम देशेन नूतनानां ऊर्जावाहनानां विकासाय प्रारम्भे एव राष्ट्रियरणनीतिः स्थापिता, तथा च औद्योगिकयोजनाः निरन्तरं निर्मिताः, विश्वे अग्रणी भवितुं नूतन ऊर्जावाहन-उद्योगस्य विकासं प्रबलतया प्रवर्धयितुं समर्थननीतीनां श्रृङ्खलां च प्रवर्तयति |.
बाजारस्य आकारस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य नूतन ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ४.९२९ मिलियनं ४.९४४ मिलियनं च वाहनम् अभवत्, यत् वर्षे वर्षे क्रमशः ३०.१%, ३२% च वृद्धिः अभवत्, यत्र ३५.२ विपण्यभागः अभवत् % । मम देशस्य नूतनानां ऊर्जावाहनानां विशालविपण्यक्षमता दर्शिता, बृहत्-परिमाणस्य वैश्वीकरणस्य च उच्चगुणवत्ता-विकासस्य नूतन-पदे त्वरितम् अभवत् |.
प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या मम देशस्य नवीन-ऊर्जा-वाहन-कम्पनयः "कोणेषु ओवरटेकिंग्" अपि च "लेन्-परिवर्तनेन ओवरटेकिंग्" प्राप्तुं प्रौद्योगिकी-उन्नयनस्य उपरि अवलम्बन्ते न केवलं उत्पादनस्य विक्रयस्य च तीव्रवृद्धिं निरन्तरं कृतवन्तः, अपितु तेषां कृते अपि अस्ति | बुद्धिमान् स्पर्धायाः मञ्चे "अनुयायिभ्यः" "अनुयायिभ्यः" अपि परिणतः ।
"नव" प्रति गच्छतु, गतिः उच्छ्रितः अस्ति——
नवीन ऊर्जा वाहन-उद्योगः नूतन-ऊर्जा-प्रौद्योगिकी, नवीन-सामग्री, उन्नत-निर्माणम् इत्यादीनां बहूनां नवीन-प्रौद्योगिकीनां एकीकरणं कृत्वा भविष्यस्य उद्योगः अस्ति ।
मम देशस्य नवीन ऊर्जावाहनानि "लेन परिवर्तयितुं ओवरटेकं च" कर्तुं शक्नुवन्ति इति मुख्यकारणं विद्युत्करणस्य, बुद्धिमत्ता, हरितरूपान्तरणस्य च अवसरं ग्रहीतुं, प्रौद्योगिकी-नवीनीकरणेन सह औद्योगिक-परिवर्तनं उन्नयनं च प्रवर्धयितुं, नूतनानां उत्पादकशक्तीनां निर्माणं कर्तुं, नूतनानां विकासस्य अवसरान् उद्घाटयितुं च अस्ति | .क्षेत्रे नूतनः पटलः विकासाय नूतनं गतिं नूतनान् लाभान् च सृजति।
२७ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य विश्वनवीनऊर्जावाहनसम्मेलनस्य मुख्यमञ्चे "अग्रे-दृष्टि-प्रौद्योगिक्याः भविष्यस्य च वाहनानां" "२०२४ वैश्विक-नवीन-ऊर्जा-वाहनसीमा तथा अभिनव-प्रौद्योगिकी" इति प्रकाशितम्, यस्मिन् byd ऑटोमोबाइल-उद्योग-कम्पनी-लिमिटेड् इत्यस्य "ग्लोबल इंटेलिजेंट फास्ट चार्जिंग टेक्नोलॉजी", निंगडे टाइम्स (शंघाई) इंटेलिजेंट टेक्नोलॉजी कं, लिमिटेड’s “इन्टीग्रेटेड इंटेलिजेंट चेसिस टेक्नोलॉजी”, इत्यादि। मम देशस्य नवीन ऊर्जावाहनकम्पनयः प्रथमं "बुद्धिमान् निर्माणम्" इति आग्रहं कुर्वन्ति, मम देशस्य कृते निर्माणशक्तितः निर्माणशक्तिं प्रति गन्तुं ठोससमर्थनं प्रदास्यन्ति।
अस्मिन् वर्षे जनवरीतः एप्रिलमासपर्यन्तं ४२१,००० नूतनानां ऊर्जावाहनानां निर्यातः अभवत्, यत् २०२१ तमे वर्षे १९,५०० अमेरिकीडॉलर् तः २०२३ तमे वर्षे २३,८०० अमेरिकीडॉलर् यावत् वर्धितम्, येन "आयतनं मूल्यं च प्रौद्योगिकी-नवीनीकरणेन नूतन-ऊर्जा-वाहन-उद्योगस्य विकासाय नूतन-चालकशक्तिः प्रदत्ता, नूतन-ऊर्जा-वाहन-उद्योगस्य द्रुत-विकासः अपि नूतन-गुणवत्ता-उत्पादकता-निर्माणं त्वरयति नूतन ऊर्जावाहन-उद्योगः नूतन-उत्पादकता-संवर्धनार्थं महत्त्वपूर्णं इञ्जिनं जातम् इति वक्तुं शक्यते ।
किमर्थं हैनान्-नगरे ६ वर्षाणि यावत् क्रमशः आयोजितम् अस्ति ?
अस्मिन् वर्षे सहितं विश्वनवीनऊर्जावाहनसम्मेलनं हैनान्नगरे षड्वर्षाणि यावत् क्रमशः आयोजितम् अस्ति, यत् चीनस्य नूतनऊर्जावाहनविकासमानचित्रे हैनानस्य महत्त्वपूर्णस्थानं दर्शयति। सम्मेलनमञ्चस्य साहाय्येन हैनान् अधिकेन "हैनान् निष्कपटतायाः" सह "चीनस्य दृढनिश्चयं" प्रदर्शयति तथा च सक्रियव्यावहारिकेन "हैनान्-अभ्यासेन" "चीनस्य अन्वेषणं" मूर्तरूपं ददाति
सम्मेलनस्य उपयोगं माध्यमरूपेण मुक्तसहकार्यं प्राप्तुं——
स्वच्छ ऊर्जाद्वीपानां स्वच्छ ऊर्जावाहनानां च प्रचारः हैनान्-नगरे कार्यान्वितस्य राष्ट्रियपारिस्थितिकीसभ्यता-पायलट्-क्षेत्रस्य निर्माणस्य महत्त्वपूर्णपरियोजनासु अन्यतमः अस्ति हैनान् नीतिनियोजने, आधारभूतसंरचनायां, अनुप्रयोगपरिदृश्येषु इत्यादिषु प्रयत्नाः कृतवन्तः येन नूतन ऊर्जावाहनउद्योगस्य विकासाय आधारं निरन्तरं सुदृढं भवति तथा च औद्योगिकवातावरणस्य निरन्तरं अनुकूलनं भवति नवीन ऊर्जावाहनानां अनुपातः सर्वे देशे प्रथमस्थानं प्राप्तवन्तः। वैश्विकनवीनऊर्जावाहनकम्पनयः हैननस्य मुक्तं सहकारीं च मनोवृत्तिं नूतन ऊर्जावाहनानां प्रचारार्थं दृढनिश्चयं निष्कपटतां च दृष्टवन्तः।
सम्मेलनस्य माध्यमरूपेण उपयोगं कृत्वा हैनन् मुक्तसहकार्यं कर्तुं स्वस्य दृढनिश्चयं उत्साहं च पूर्णतया प्रदर्शितवान् । २०२४ तमस्य वर्षस्य विश्वनवीनऊर्जावाहनसम्मेलनस्य मञ्चस्य लाभं गृहीत्वा २८ सितम्बर् दिनाङ्के हैनन् सहकार्यपरियोजनानां समूहे हस्ताक्षरं कृतवान्, यत् मुक्तव्यापारबन्दरस्य नूतनऊर्जावाहनउद्योगस्य स्वच्छऊर्जाद्वीपस्य च उच्चगुणवत्तायुक्तविकासे नूतनगतिम् प्रविशति . उदाहरणार्थं, हैनान् प्रान्तीयसर्वकारः तथा catl new energy technology co., ltd. इत्यनेन रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति, द्वयोः पक्षयोः हरित ऊर्जायाः विकासे उपयोगे च सहकार्यं भविष्यति, ऊर्जा नवीनता मञ्चपरियोजना इत्यादिषु क्षेत्रेषु सहकार्यस्य सक्रियरूपेण अन्वेषणं भविष्यति, तथा च राष्ट्रियं वैश्विकं च प्रभावं निर्मातुं मिलित्वा कार्यं कुर्वन्ति शिखरकार्बनतटस्थतायाः प्रदर्शनप्रतिरूपम्।
नवीनतायाः, परिवर्तनस्य उन्नयनस्य च त्वरितता——
२०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनस्य समये हाइड्रोजन-इन्धनकोशिकावाहनानि विमानस्थानकस्य आयोजनस्थलस्य च मध्ये बहुधा गच्छन्ति स्म, येन उपस्थिताः चीनीय-हाइड्रोजन-ऊर्जा-वाहनानां चालन-अनुभवस्य सहजतया अनुभवं कर्तुं शक्नुवन्ति स्म हाइड्रोजन-ईंधनकोशिकावाहनानां विकासः बहुविध-अनुप्रयोग-परिदृश्यैः प्रौद्योगिकी-प्रतिमानैः च सह नवीन-ऊर्जा-वाहन-अनुप्रयोग-बाजारस्य हैननस्य निरन्तर-विस्तारस्य सूक्ष्म-विश्वः अस्ति भविष्ये हैनन् स्वस्य लाभानाम् अधिकं लाभं लप्स्यते, नूतन ऊर्जावाहनानां प्रचारार्थं अनुप्रयोगाय च राष्ट्रियमापदण्डं निर्मातुं प्रयतते, नवीन ऊर्जा बुद्धिमान् सम्बद्धवाहनानां पूर्णप्रयोगाय च प्रदर्शनं कर्तुं प्रयतते।
बुद्धिमान् सम्बद्धवाहनानां विकासः वैश्विकवाहन-उद्योगस्य परिवर्तनस्य उन्नयनस्य च सामरिक-दिशा अस्ति नूतन-ऊर्जा-वाहनानां विकासेन बुद्धिमान्-संबद्ध-वाहनानां विकासाय परिस्थितयः निर्मिताः |. २८ सितम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलने हैनन् "हैनान् प्रान्तस्य बुद्धिमान् सम्बद्धवाहनस्य "वाहन-मार्ग-मेघस्य एकीकरणम्" अनुप्रयोगपायलटनिर्माणयोजनां विमोचितवान् संबद्धकारानाम् अभिनवविकासः नूतनान् अवसरान् आनयति।
सम्मेलने का सहमतिः प्राप्ता ?
२०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनस्य विषयः "कम-कार्बन-परिवर्तनं वैश्विकसहकार्यं च" अस्ति, यत् प्रत्यक्षतया "कम-कार्बन-परिवर्तनं" सम्बोधयति, यत् वर्तमानकाले विश्वस्य सर्वेषां देशानाम् सम्मुखे सामान्यः विषयः अस्ति सम्प्रति एतत् कार्यं सम्पन्नं कर्तुं वैश्विकसहकार्यं सामान्यप्रवृत्तिः अस्ति ।
किं सहमतिः प्राप्ता ?
२८ सितम्बर् दिनाङ्के "वैश्वीकरणं मुक्तसहकार्यं च" इति विषयेण २०२४ तमस्य वर्षस्य विश्वनवीनऊर्जावाहनसम्मेलनस्य हैनान् विशेषमुख्यमञ्चः हाइकोनगरे आयोजितः, "२०२४ विश्वनवीनऊर्जावाहनसम्मेलनस्य सहमतिः" च प्रकाशिता "सहमति" स्पष्टतया उक्तं यत् मार्गपरिवहनस्य कार्बनतटस्थतां प्राप्तुं नूतनानां ऊर्जावाहनानां विकासः सामान्यः विकल्पः अस्ति अस्य कृते वाहन-उद्योगस्य हरित-कम्-कार्बन-रूपान्तरणस्य प्रवर्धनार्थं तथा च हरित-आवश्यकतानां पूर्णतया पूर्तये बहुविध-तकनीकी-मार्गस्य आवश्यकता वर्तते भिन्न-भिन्न औद्योगिक-आधाराः, भिन्नाः विपण्य-लक्षणाः, भिन्न-भिन्न-वाहन-उपयोग-परिदृश्याः च न्यून-कार्बन-विकासस्य आवश्यकताः । औद्योगिकविकासस्य नूतनस्थितेः, नूतनावकाशानां, नूतनप्रस्तावानां च निकटतया अनुसरणं कृत्वा "सहमतिः" व्यापकरूपेण सभायां भागं गृह्णन्तः सर्वेषां पक्षानाम् विचारान् बुद्धिं च सघनयति, वैश्विकवाहनउद्योगस्य सामान्याभिलाषं पूर्णतया व्यक्तं करोति यत् न्यूनकार्बन-उद्योगस्य अधिकं त्वरणं करणीयम् | परिवर्तनं कृत्वा वैश्विकसहकार्यं गभीरं करोति, तथा च नूतनयुगस्य कृते ठोस आधाररूपेण अपि कार्यं करिष्यति ऊर्जावाहनानां उच्चगुणवत्तायुक्तविकासः नूतनं महत्त्वपूर्णं च मार्गदर्शनं प्रदाति।
साधारणलक्ष्याणि कथं प्राप्तव्यानि ?
"वाहन-उद्योगः वैश्विक-सहकार्यस्य उद्योगः अस्ति।"
जर्मन-वाहन-उद्योग-सङ्घस्य अध्यक्षः मुक्सिया इत्यस्य मतं यत् नूतनानां ऊर्जा-वाहन-समाधानानाम् निर्माणार्थं सर्वेषां पक्षेभ्यः पूर्वस्मात् अपि अधिकं वैश्विक-मुक्त-सहकार्यस्य आवश्यकता वर्तते
"सहमति" इत्यस्य प्रथमः लेखः दर्शयति यत् वैश्विकवाहन-उद्योगे मुक्त-सहकार्यं गभीरं कर्तुं अस्माभिः मिलित्वा प्रौद्योगिकी-नवीनीकरणे, विपण्य-कृषौ, पारिस्थितिक-निर्माणे अन्येषु पक्षेषु व्यावहारिक-सहकार्यं सुदृढं कर्तुं च कार्यं कर्तव्यम् |.
द्रष्टुं शक्यते यत् मुक्तसहकार्यं समन्वितः विकासः च वैश्विकवाहन-उद्योगस्य सामान्यः अनुसन्धानः अस्ति तथा च हरित-निम्न-कार्बन-वाहन-उद्योगस्य प्रचारार्थं अपरिहार्यः विकल्पः अस्ति
हैनान्-नगरे नूतन-ऊर्जा-वाहन-उद्योगे मुक्त-सहकार्यं निरन्तरं गभीरं भवति निवेशप्रवर्धनप्रयत्नाः तथा सक्रियरूपेण सम्बद्धानां उद्योगानां प्रचारं करोति। सम्मेलनमञ्चस्य साहाय्येन हैनान् वैश्विकनिवेशकान् अपि हैनन्-नगरे सक्रियरूपेण परिनियोजनाय, व्यावहारिकसहकार्यं गभीरं कर्तुं, मुक्तव्यापारबन्दरगाहस्य उद्घाटनस्य, हरितस्य, न्यूनकार्बन-विकासस्य च अवसरान् उपलब्धीन् च साझां कर्तुं च निश्छलतया आमन्त्रयति |.