ब्रिटिशराजपरिवारः नूतनसदस्यस्य स्वागतं करिष्यति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन न्यूज सर्विस, लण्डन्, अक्टोबर् २ (रिपोर्टरः ओउयांग् कैयु) बकिङ्घम् पैलेस् इत्यनेन अक्टोबर् १ दिनाङ्के प्रकाशितं यत् ब्रिटिशराजपरिवारः राजकुमारी बीट्रिस् इत्यस्याः पतिः च स्वस्य द्वितीयस्य बालकस्य स्वागतं करिष्यति।
३६ वर्षीयः राजकुमारी बीट्रिस् ब्रिटिशसिंहासनस्य पङ्क्तौ नवमस्थाने अस्ति तथा च राजा चार्ल्स इत्यस्य भ्रातुः राजकुमारस्य एण्ड्रयू इत्यस्य, यॉर्कस्य डचेस् इत्यस्य सारा इत्यस्य च ज्येष्ठा पुत्री अस्ति ।
राजकुमारी बीट्रिस् २०२० तमस्य वर्षस्य जुलैमासे स्थावरजङ्गमविकासकेन मेपेल्लि मोज्जी इत्यनेन सह विवाहं कृतवती, तयोः पूर्वमेव सिएना इति पुत्री अस्ति, यस्याः वयः अस्मिन् वर्षे ३ वर्षीयः अस्ति । मपेल्ली मोज्जी तस्य पूर्वपत्न्या सह अपि पुत्रः अस्ति वुल्फी, यः अस्मिन् वर्षे ८ वर्षीयः अस्ति ।
बकिङ्घम्-महलेन प्रकाशितं वक्तव्यं पठितम् यत् राजकुमारी बीट्रिस्, श्री मपेल्ली मोज्जी च अतीव प्रसन्नौ स्तः यत् ते आगामिनववर्षस्य आरम्भे स्वस्य द्वितीयस्य बालकस्य, वुल्फी-सिएना-योः अनुजस्य अपेक्षां कुर्वन्ति।
बकिङ्घम्-महलेन उक्तं यत् राजा चार्ल्स-तृतीयः सूचितः अस्ति, उभौ परिवारौ आनन्दितौ अभवताम् । (उपरि)
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः चीन न्यूज नेटवर्क