समाचारं

लाओस्-नगरे चीन-दूतावासः राष्ट्रियदिवसस्य अवकाशकाले लाओस्-देशं गच्छन्तीनां पर्यटकानाम् यात्रासुरक्षायाः विषये ध्यानं दातुं स्मारयति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव लाओस्-देशे चीन-दूतावासेन राष्ट्रियदिवसस्य अवकाशकाले लाओस्-देशं गच्छन्तीनां पर्यटकानां यात्रासुरक्षायाः विषये ध्यानं दातुं स्मरणं कृत्वा एकः लेखः प्रकाशितः, ततः निम्नलिखितषट् बिन्दवः अग्रे स्थापिताः ।
1. लाओसदेशे वर्षाऋतुः अद्यापि न समाप्तः।
2. दूरसञ्चारस्य धोखाधड़ीतः सावधानाः भवन्तु। अपराधिनः प्रायः जनान् उच्चवेतनेन विदेशे कार्यं कर्तुं प्रलोभयन्ति ततः दूरसञ्चार-धोखाधड़ीं कर्तुं बाध्यं कुर्वन्ति, अथवा ते प्रायः तान्त्रिकसाधनानाम् उपयोगं कृत्वा कॉलर-आईडी-सङ्ख्याभिः सह छेदनं कुर्वन्ति तथा च विदेशेषु दूतावासानाम्, वाणिज्यदूतावासानाम्, घरेलु-लोक-अभियोजकानां, कानून-प्रवर्तनस्य च कर्मचारी-सदस्यत्वेन अभिनयं कुर्वन्ति agencies, etc. कृपया सतर्काः भवन्तु, स्क्रीनिङ्ग् इत्यत्र ध्यानं च ददतु। यात्रा, कार्य, अन्धतिथिः च लाओ-कायदानानां पालनम् कुर्वन्तु, स्थानीय-रीतिरिवाजानां सम्मानं कुर्वन्तु, तथाकथितैः "मध्यस्थैः" धोखाधड़ीभ्यः सावधानाः भवेयुः ।
२ दण्डितः ।
४। सार्वजनिकस्थानेषु कलहं वा थूकं वा कुर्वन्तु।
5. यदि होटेल्, यात्रा एजेन्सी, विमानसेवा इत्यादिभिः सह किमपि विवादं उत्पद्यते तर्हि तस्य समाधानं वार्ताद्वारा वा कानूनीमार्गेण वा करणीयः, कठोरकार्याणि कर्तुं च परिहारः करणीयः। यदि भवान् स्थानीयकानूनप्रवर्तनाधिकारिभिः प्रश्नं क्रियते तर्हि भवान् शान्तः भूत्वा प्रश्नानां वस्तुनिष्ठतया सत्यतया च उत्तरं दातव्यः यदि भवतां संचारस्य कष्टानि सन्ति तर्हि अवगमने व्यभिचारस्य कारणेन दुर्बोधाः न भवन्ति इति भवन्तः दुभाषिणः साहाय्यं याचयितुम् अर्हन्ति।
6. यदि भवन्तः चोरी वा कारदुर्घटना इत्यादीनां दुर्घटनानां सामनां कुर्वन्ति तर्हि स्वस्य सुरक्षां सुनिश्चित्य शीघ्रमेव स्थानीयपुलिसं प्रति सूचनां दातव्या, तथा च विदेशे दूतावासेन वा वाणिज्यदूतावासेन वा सहायार्थं सम्पर्कं कुर्वन्तु।
सम्पर्क जानकारी
चीनस्य विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणहॉटलाइनः +86-10-12308 अथवा +86-10-65612308
लाओसदेशे चीनदूतावासस्य वाणिज्यदूतावासस्य हॉटलाइनः : ०२०-५५५६१६८०, ०२१-३१५१०५, अथवा ३१५१००
लुआङ्ग प्रबाङ्ग इत्यस्मिन् चीनीयमहावाणिज्यदूतावासस्य वाणिज्यदूतावासस्य हॉटलाइनः 020-55571303, 071-252440
लाओस चीनी सहायता केन्द्र सहायतारेखा: 1628, 021-212305
लाओस पुलिस : 1191
चिकित्सा आपत्कालीन : 1195
पर्यटन पुलिस : 1192
अग्निदोषः ११९०
विद्युत् विफलता : 1199
यातायात दुर्घटना : 021-212703
nanfang.com, गुआंगडोंग अध्ययन रिपोर्टर ली jiechan
प्रतिवेदन/प्रतिक्रिया