समाचारं

इजरायलसेना दक्षिणलेबनानस्य २४ ग्रामेषु निवासिनः निष्कासयितुं आह्वयति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं इजरायल-रक्षासेनायाः अरबी-प्रवक्ता सामाजिकमाध्यमेषु अक्टोबर्-मासस्य २ दिनाङ्कस्य प्रातःकाले, स्थानीयसमये,दक्षिणलेबनानदेशस्य २४ ग्रामेषु जनान् आह्वयन्तु यत् ते यथाशीघ्रं अवलीनद्याः उत्तरदिशि स्थितं क्षेत्रे निष्कासनं कुर्वन्तु, यः कोऽपि लेबनान-हिजबुल-सुविधानां समीपं आगच्छति सः प्राणघातक-संकटस्य सामनां करिष्यति इति ।
अवली नदी दक्षिणलेबनानदेशे, लितानीनद्याः उत्तरे, लेबनान-इजरायल-अस्थायीसीमायाः प्रायः ६० किलोमीटर् दूरे च अस्ति । लितानी नदी दक्षिणलेबनानदेशे अपि स्थिता अस्ति, सा अस्थायी लेबनान-इजरायल-सीमायाः केवलं प्रायः ३० किलोमीटर् दूरे अस्ति । लितानी-नद्याः पूर्वी-लेबनान-देशस्य बेका-उपत्यकायां उत्पद्यन्ते, दक्षिण-सोर-नगरस्य उत्तरदिशि भूमध्यसागरे प्रवहति च इयं लेबनान-देशस्य बृहत्तमा नदी अस्ति
अक्टोबर्-मासस्य द्वितीये दिने प्रातःकाले इजरायल-रक्षा-सेनाभिः घोषितं यत् इजरायल-३६-विभागेन दक्षिण-लेबनान-देशे हिज्बुल-उग्रवादिनः विरुद्धं "सीमितं स्थानीयकृतं च" सैन्य-अभियानं प्रारब्धम् इति
लेबनानदेशस्य सैन्यस्रोताः अवदन् यत्,लेबनानदेशस्य दक्षिणसीमायां इजरायलसैनिकानाम् हिज्बुल-सङ्घस्य च मध्ये घोरयुद्धं भवति. (मुख्यालयस्य संवाददाता ली चाओ)
सम्पादक चेन यांतिङ
प्रतिवेदन/प्रतिक्रिया