समाचारं

lanzhou tianlun प्रजनन विज्ञान कक्षा: अण्डाशयस्य विकारस्य कारणं किम्? अण्डाशयस्य विकारः किमर्थं भवति ?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अण्डाशयस्य शल्यक्रियायाः तन्त्रं अवगच्छामः स्त्रियाः सामान्ये अण्डकोषस्य कृते हाइपोथैलेमस-पिट्यूटरी-अण्डकोष-अक्षस्य सामान्य-शल्यक्रिया आवश्यकी भवति । हाइपोथैलेमसः आज्ञा इव भवति, गोनाडोट्रोपिन्स् इत्यस्य स्रावार्थं पिट्यूटरी ग्रन्थिं प्रति आदेशं निर्गच्छति, गोनाडोट्रोपिन् इत्यस्मात् निर्देशं प्राप्य अण्डकोषाः कूपस्य विकासं तदनन्तरं अण्डाशयस्य विकासं च प्रवर्धयितुं एस्ट्रोजेन्, प्रोजेस्टेरोन् च स्रावयन्ति अस्याः तन्त्रस्य कस्मिन् अपि भागे विफलता अण्डाशयस्य विकारं जनयितुं शक्नोति ।

1. हाइपोथैलेमिक-पिट्यूटरी अक्षविकार

सरलतया वक्तुं शक्यते यत् आदेशकेन्द्रे समस्या अस्ति तथा च आदेशः अविवेकी अस्ति। एतेन एनोवुलेटरी मासिकधर्मः, अमेनोरिया इत्यादयः समस्याः भविष्यन्ति । अतः हाइपोथैलेमसः किमर्थं विनियमितः अस्ति ? सामान्यतया तनावः, चिन्ता, क्रोधः, उदासी इत्यादयः नकारात्मकभावनाः मस्तिष्कस्य विकारस्य कारणेन एनोवुलेशनं वा असामान्यं ओवुलेशनं वा जनयितुं शक्नुवन्ति, अथवा एनोवुलेशनं शीहान सिण्ड्रोम अथवा हाइपरप्रोलैक्टिनेमिया इत्यस्य कारणेन भवितुम् अर्हन्ति

2. असामान्यप्रतिक्रियातन्त्रम्

तत् अवगच्छन्तु, तस्य वस्तुतः अर्थः अस्ति यत् अधीनस्थाः आज्ञां न पालयन्ति, अथवा केनचित् कारणेन अर्थं दुर्बोधयन्ति, एवं मुक्ताः हार्मोनाः असामान्याः भवन्ति पर्यावरणीयकारकाः, अत्यधिकं अवसादं दुःखं च, अनाहार्यता, गम्भीरं वजनं न्यूनीकर्तुं, अतिथायरायडिज्म इत्यादयः मस्तिष्कप्रकोष्ठं प्रभावितं कर्तुं शक्नुवन्ति तथा च गोनाडोट्रोपिन्-मुक्तहर्मोनस्य असामान्यं मुक्तिं जनयितुं शक्नुवन्ति, येन अण्डाशयस्य विकाराः भवन्ति

3. स्थानीय अण्डकोषकारक

एवं व्याख्यातुं अण्डानि अण्डकोषात् बहिः आगच्छन्ति, परन्तु यदि अण्डकोषस्य समस्या अस्ति तर्हि अवश्यं अण्डानि बहिः आगन्तुं न शक्नुवन्ति । अण्डकोषस्य समस्यासु जन्मजात अण्डकोषस्य उत्पत्तिः, बहुपुटी अण्डकोषस्य लक्षणम्, अण्डकोषस्य अकालविफलता, ल्यूटियल अपर्याप्तता, ल्युटिनाइज्ड कूप नॉन-रप्चर सिण्ड्रोम, अंडाशयस्य ट्यूमर इत्यादयः सन्ति