समाचारं

उर्वरताज्ञानम् : यदि उर्वरतायै "मृत्तिका" समस्या अस्ति तर्हि मया किं कर्तव्यम् ? असामान्य अन्तःगर्भाशयस्य घनत्वस्य लक्षणम् ?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तःगर्भाशयस्य घनीकरणं अस्माकं जीवने अतीव सामान्या स्थितिः अस्ति । यतः बहवः महिलाः अन्तःगर्भाशयस्य घनत्वं अनुभवन्ति । अन्तःगर्भाशयस्य घनत्वस्य लक्षणं कानि भवन्ति ?

1. अन्तर्गतस्थूलीकरणस्य लक्षणम्

वस्तुतः अन्तःगर्भाशयस्य घनीकरणस्य कारणानि प्रायः स्थूलता, एस्ट्रोजन इत्यादयः भवन्ति । अन्तःगर्भाशयस्य घनत्वस्य लक्षणं कानि सन्ति ?

1. अन्तःगर्भाशयस्य घनत्वस्य प्रथमं लक्षणं गर्भाशयस्य रक्तस्रावः भवति अयं प्रकारः रक्तस्रावः अनियमितः भवति तथा च अमासिकधर्मस्य समये वा रजोनिवृत्तेः अनन्तरं अपि भवितुम् अर्हति तथापि बहवः रोगिणः अनियमितमासिकधर्मः इति मन्यन्ते, परन्तु रक्तस्रावस्य मात्रा तुल्यकालिकरूपेण अल्पा भवति

2. प्रारम्भिकपदे स्रावस्य वृद्धिः भविष्यति, पश्चात् रक्तयुक्तः ल्यूकोरिया अथवा योनिद्रवस्य स्रावः भविष्यति, येन ज्वरः, उदरवेदना च भवति अस्मिन् समये श्वेतकोशिकानां वृद्धिः भविष्यति, तथा च एतादृशः श्वेतवर्णीयः रक्तकोशिकाः सम्यक् शुक्राणुहन्तारः भवन्ति एतेन रोगी गर्भधारणस्य सम्भावना न्यूनीभवति ।

3. यतो हि परितः ऊतकानाम् शोफः यौनजीवनस्य सुखं प्रभावितं करिष्यति, मैथुनकाले विशेषतः मासिकधर्मात् पूर्वं वेदना भविष्यति, मैथुनस्य भावः अतीव जडः भवति।

4. घनीभूते अन्तःगर्भाशयस्य रोगिणः मासिकधर्मात् पूर्वं पश्चात् च शौचं कुर्वन् गुदायां सूजनं अनुभविष्यन्ति।

5. बहुधा मूत्रं कृत्वा वेदनापूर्णं मूत्रं कुर्वतां रोगिणां कृते मूत्राशयः निपीडितः इति सम्भाव्यते, कदाचित् मूत्रे रक्तं भवति

6. रक्ताल्पता, ज्वरः, वजनक्षयः इत्यादयः प्रणालीगतविफलताः अपि भवितुम् अर्हन्ति ।

7. रोगिणः मैथुनकाले वेदनाम् अनुभविष्यन्ति, मासिकधर्मात् पूर्वं वेदना अधिका भविष्यति।

8. डिस्मेनोरिया अपि गर्भाशयस्य झिल्लीयाः घनीकरणस्य सामान्यं लक्षणं भवति, प्रायः गौणम् । अपि च, विवाहितजीवने वेदना भविष्यति, मुख्यतया यतोहि अन्तःगर्भाशयस्य स्थूलतायाः कारणेन परितः ऊतकानाम् अपि शोफः भविष्यति, अतः विवाहजीवने प्रभावः भविष्यति, विवाहितजीवने च वेदना भविष्यति