2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उष्णग्रीष्मकाले लघुशिशुनां शरीरं सूक्ष्मस्य "ज्वाला-आव्हानस्य" सम्मुखीभवति इव दृश्यते । नवमातापितरौ कथं वयं चिन्तिताः न भवेम किन्तु हानिम् अस्य आकस्मिकस्य "ग्रीष्मकालीनसंकटस्य" सम्मुखे? चिन्ता मा कुरुत, ग्रीष्मकाले शिशवः क्रुद्धाः न भवेयुः इति मिलित्वा कार्यं कुर्मः!
प्रथमं आहारस्य परिपालनं एव कुञ्जी अस्ति ।उष्णग्रीष्मकाले शिशुस्य आहारः यथाशक्ति लघुः भवेत्, यथाशक्ति अल्पं तैलं लवणं च भवेत् यथा, तरबूजः तृष्णाशमनार्थं मधुरः भवति, ककड़ी च कुरकुरा भवति तथा शरीरस्य द्रवान् प्रवर्धयति।ते न केवलं ग्रीष्मकालीनतापनिवारणाय उत्तमाः, अपितु "लघुज्वालानां" कृते प्राकृतिकं अग्निशामकं मातृभिः पूरकभोजनं निर्माय स्निग्धं मसालेदारं च आहारं न्यूनीकर्तव्यम्, येन शिशवः स्वस्थं भोजनं कर्तुं शक्नुवन्ति, क्रुद्धाः न भवेयुः ।
वातानुकूलकस्य दीर्घकालं यावत् उपयोगेन वायुशुष्कता न भवेत् इति कृते आन्तरिकवायुसञ्चारं निर्वाहयन्तु येन समुचितसमये वायुप्रवाहार्थं खिडकयः उद्घाटयन्तु येन भवतः शिशुः प्राकृतिकवायुस्य आनन्दं लभते, यत् वातानुकूलितकक्षे दीर्घकालं यावत् स्थातुं बहु उत्तमम् अस्ति कालः।रात्रौ निद्रां कुर्वन्तः मातरः अपि स्वशिशुनां कृते श्वसनीयानि आर्द्रतानिवारकाणि च पायजामा-वस्त्राणि चिन्वन्तु येन ते अधिकं सुष्ठु निद्रां कर्तुं शक्नुवन्ति