2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बालस्य वृद्धौ परिवारः बालस्य जीवनं प्रायः प्रभावितं कर्तुं शक्नोति यदा बालकः कस्यापि कष्टस्य सम्मुखीभवति तदा मातापितृभ्यः यत् प्रोत्साहनं भवति तत् बालकस्य वर्धमानस्य बालकस्य विरुद्धं युद्धं कर्तुं साहसं भवति up under encouragement अन्येभ्यः अपेक्षया सर्वदा श्रेष्ठाः भविष्यन्ति।
येषां बालकानां प्रोत्साहनस्य अभावः भवति ते अधिकं संवेदनशीलाः भवन्ति, तेषां आत्मसम्मानः न्यूनः भवति
येषां बालकानां बाल्यकालात् प्रोत्साहनस्य अभावः भवति तेषां कृते कार्ये अध्ययने च स्वस्य मूल्यं प्राप्तुं कष्टं भविष्यति यतोहि ते मातापितृभिः कदापि न ज्ञाताः, ते च अतीव संवेदनशीलाः भविष्यन्ति, तेषां आत्मसम्मानः न्यूनः च भविष्यति
मातापितरौ स्वसन्ततिलाभान् आविष्कर्तुं कुशलाः न भवन्ति, तथा च ते स्वसन्ततिनां वृद्धावस्थायां यत् परिचयं, ध्यानं च आवश्यकं तत् प्रति ध्यानं न ददति, येन तेषां बालकाः वर्धमानाः न्यूनाः आत्मसम्मानं संवेदनशीलतां च शङ्कां च दर्शयन्ति
प्रोत्साहनेन वर्धमानानां बालकानां कष्टानां सामना कर्तुं अधिकं साहसं भवति
न्यूनआत्मसम्मानयुक्तानां संवेदनशीलप्रकारस्य च बालकानां तुलने ये बालकाः आत्मविश्वासयुक्ताः आशावादीः च सन्ति तेषां मातापितरौ तेषां वृद्धौ उत्तमं मार्गदर्शनं प्रोत्साहनं च दत्तवन्तः इति कारणतः
मातापितृणां प्रोत्साहनं बालकानां आत्मविश्वासं साहसं च प्रेरयितुं शक्नोति ये बालकाः अस्मिन् परिस्थितौ वर्धन्ते तेषां विघ्नानां प्रतिरोधस्य क्षमता अधिका भवति। समस्यानां निवारणप्रक्रियायां तेषां समस्यानां सामना कर्तुं आत्मविश्वासः साहसः च भवति ते समस्याभ्यः न पलायिष्यन्ति, तेषां लाभं दर्शयितुं समुचितपद्धतीनां प्रयोगं करिष्यन्ति।