समाचारं

पश्चिमे सिचुआन्-नगरस्य सिचुआन्-नगरं षड्दिनानि पञ्चरात्राणि च गन्तुं कियत् व्ययः भवति ? ६ दिवसीय भ्रमणमार्गदर्शिका |. अनुशंसित संग्रह

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शु-मार्गः आकाश-आरोहण इव कठिनः अस्ति तथापि एकदा पश्चिम-सिचुआन्-देशे पादं स्थापयित्वा भवन्तः पश्यन्ति यत् अत्रत्याः सुन्दराः दृश्याः जनाः जगतः क्लेशान् विस्मृत्य आलिंगने आनन्दं प्राप्तुं पर्याप्ताः सन्ति प्रकृतेः । षड्दिनानां पञ्चरात्राणां च यात्रायाः कृते प्रतिव्यक्तिं केवलं १५०० युआन् मूल्येन भवन्तः विशुद्धरूपेण मजेदारं यात्रां अनुभवितुं शक्नुवन्ति यत् आगच्छति गच्छति च । अत्र भ्रमणमार्गदर्शकेन ए हुई इत्यनेन सह अहं भवन्तं पश्चिमसिचुआन्-नगरस्य सुन्दरदृश्यानां प्रशंसाम्, प्रामाणिकभोजनस्य स्वादनं कर्तुं, स्थानीय-रीतिरिवाजानां अनुभवाय च नेष्यामि

यदा अहं प्रथमवारं सिचुआन्-नगरम् आगतः तदा आह हुइ इत्यस्य उष्णहासेन जनाः अतीव मैत्रीपूर्णाः अभवन् । सा धैर्यपूर्वकं अस्माकं यात्राकार्यक्रमस्य योजनां कृत्वा अस्माकं प्रश्नानाम् उत्तरं दत्तवती । प्रथमदिने वयं सुन्दरं चेङ्गडु-नगरं प्राप्तवन्तः, यत्र जीवनस्य विरल-गतिः मादकं भवति स्म । कुआन्झाई-गल्ल्याः मध्ये भवन्तः गैवान-चायस्य स्वादनं कर्तुं शक्नुवन्ति, श्रोतुं शक्नुवन्ति, कर्णानि च चिन्वन्ति, चेङ्गडु-जनानाम् मन्दजीवनं च अनुभवितुं शक्नुवन्ति । भ्रमणमार्गदर्शकः आह हुई भवन्तं स्मारयति यत् चेङ्गडु-विष्टानां स्वादनं कुर्वन् मित्रैः सह साझां कर्तुं न विस्मरन्तु येन भवन्तः अधिकानि स्वादिष्टानि स्वादनानि आस्वादयितुं शक्नुवन्ति ।

अग्रिमेषु दिनेषु वयं प्रकृतेः रहस्यं अन्वेष्टुं पश्चिमसिचुआन्-देशस्य गभीरं गतवन्तः । सिगुनियाङ्गपर्वते वयं "शुपर्वतस्य राज्ञी" इत्यस्य महिमाम् अनुभवितवन्तः, वयं सरलाः सुरुचिपूर्णाः च लोकगृहाणि भव्यपठारदृश्यानि च दृष्टवन्तः, पवित्रपर्वतेषु पवित्रजलेषु च स्नानवन्तः, यथा यदि वयं पृथिव्यां स्वर्गे आसन्। प्रत्येकं वयं यदा कस्मिंश्चित् दृश्यस्थलं गच्छामः तदा आह हुई अस्मान् स्थानीयकथाः संकेतान् च विस्तरेण व्याख्यास्यति, येन अस्माभिः एतां भूमिं अधिकतया अवगन्तुं शक्यते ।