2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् । आक्रमणात् किञ्चित्कालपूर्वं च ।जेरुसलेमनगरे ताइवानस्य संवाददाता झाओ बिङ्गःअधुना एव इजरायलस्य उत्तराग्ररेखायाः भ्रमणं समाप्तम्। यदा साक्षात्कारदलः मध्यइजरायलदेशम् आगतः तदा तेषां सेलफोनेषु आगच्छन्तः क्षेपणास्त्रचेतावनी ध्वनिः अभवत् । मार्गे स्थिताः संवाददाता, पदयात्रिकाः च तस्य संकेतान् अनुसृत्य समीपस्थे वायुरक्षासुविधायां निगूढौ अभवताम्
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.अस्माकं शिरस्य उपरि वयं आकाशे बहवः उज्ज्वलाः बिन्दवः द्रष्टुं शक्नुमः एषा इजरायलस्य "आयरन डोम्" इति क्षेपणास्त्रवायुरक्षाप्रणाली यत् आगच्छन्तं लक्ष्यं अवरुद्ध्य अवरोधकक्षेपणास्त्रं प्रक्षेपयति। अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं सम्पूर्णे इजरायल्-देशे १०० तः अधिकेषु स्थानेषु वायुरक्षासायरन-ध्वनिः अभवत् । इजरायल्-सैन्येन इरान्-देशस्य क्षेपणास्त्रं इजरायल्-देशे आहतम् इति पुष्टिः कृता ।
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.अद्यैव इजरायलस्य उत्तर-अग्ररेखायाः भ्रमणम् अपि वयं सम्पन्नवन्तः | पुनरागमने यदा वयं मध्य-इजरायल-देशम् आगताः तदा अस्माकं मोबाईल-फोनस्य वायु-रक्षा-सॉफ्टवेयर् अस्मान् निरन्तरं प्रेरयितुं आरब्धवान् यत् क्षेपणास्त्राः आगच्छन्ति इति, तथा च मार्गस्य पार्श्वे स्थगित्वा वायु-रक्षा-सुविधाः अन्वेष्टुं प्रेरितवान्
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.अतः अस्मिन् मार्गे वयं बहु यानानि दृष्टवन्तः ये अस्माकं इव मार्गस्य पार्श्वे अस्थायीरूपेण निरुद्धाः आसन् । तस्मिन् समये वयं मार्गपार्श्वे खातसदृशे स्थाने रॉकेट्-आश्रित्य अस्थायीरूपेण आश्रितवन्तः आसन्, अदूरे उपरि "iron dome"-प्रणाल्याः रॉकेट्-आच्छादनं वयं श्रोतुं शक्नुमः, परन्तु सौभाग्येन अस्माकं क्षेत्रे कोऽपि रॉकेटः न पतितः (मुख्यालयस्य संवाददाता झाओ बिङ्गः)
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।