इजरायलसैन्यम् : इरान् इजरायल्देशस्य अनेकस्थानेषु क्षेपणास्त्रप्रहारं कृतवान्
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्
सिन्हुआ न्यूज एजेन्सी, जेरुसलेम, अक्टोबर् १ (रिपोर्टरः लुओ चेन्, वाङ्ग झुओलुन् च) इजरायल् रक्षासेना प्रथमे दिने एकं वक्तव्यं प्रकाशितवन्तः यत् तस्याः रात्रौ इजरायलस्य अनेकस्थानेषु इरान् इत्यनेन क्षेपणास्त्रप्रहारः कृतः।
इजरायलसेना एकस्मिन् वक्तव्ये उक्तवती यत् इरान्देशात् क्षेपणास्त्राः इजरायलस्य अनेकस्थानेषु आहताः। वक्तव्ये निवासिनः सतर्काः भवन्तु, होमगैरिसनकमाण्ड् इत्यस्य निर्देशानां सख्यं पालनं च कुर्वन्तु इति उक्तम्। निवासिनः श्रुताः विस्फोटाः अवरुद्धाः अथवा पतिताः प्रक्षेपकाः इति वक्तव्ये बोधितम्।
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्
सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातारः प्रथमदिनाङ्के सायं जेरुसलेमनगरे वायुरक्षायाः सायरनाः विस्फोटाः च बहुधा श्रुतवन्तः। संवाददातुः मोबाईलफोने स्थापिता पूर्वसूचनाप्रणाल्याः ज्ञातं यत् जेरुसलेमनगरे इजरायलदेशस्य अनेकस्थानेषु च वायुरक्षासायरनानि बहुधा ध्वन्यन्ते स्म।
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिने ईरानीदूरदर्शने रेडियोमध्ये च वक्तव्यं प्रकाशितं यत् तस्मिन् दिने इजरायलदेशे इराणस्य प्रथमः क्षेपणास्त्रप्रहारः सफलः अभवत् इति। इरान्-देशस्य क्षेपणास्त्र-आक्रमणानि इजरायल-देशस्य हृदयं लक्ष्यं कुर्वन्ति । यदि इजरायल् इरान्-देशस्य कार्याणां प्रतिक्रियां ददाति तर्हि तस्य “विनाशकारी आक्रमणस्य” सामना भविष्यति ।
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्
जॉर्डनदेशस्य नागरिकविमानननियामकआयोगेन प्रथमदिनाङ्के घोषितं यत् वर्धमानं क्षेत्रीयतनावं दृष्ट्वा जॉर्डन्देशः अस्थायीरूपेण स्वस्य वायुक्षेत्रं बन्दं करिष्यति तथा च सर्वाणि आगच्छन्तीनि बहिर्गच्छन्तीनि च विमानयानानि निषिद्धं करिष्यति। इराकस्य परिवहनमन्त्रालयेन अपि प्रथमदिनाङ्कस्य सायंकाले घोषितं यत् इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणात् इराक्-देशः अस्थायीरूपेण स्वस्य वायुक्षेत्रं बन्दं करिष्यति इति।