2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, २ अक्टोबर (सम्पादक झाओ हाओ) २.स्थानीयसमये मंगलवासरे (अक्टोबर्-मासस्य प्रथमदिनाङ्के) सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् ।
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन एकं वक्तव्यं प्रकाशितं यत् इरान् इजरायलदेशं प्रति क्षेपणास्त्रं प्रक्षेपितवान्।"दर्जनानि" ।इजरायल्-देशस्य हनीयेह-नस्रल्ला-नील-फोरुशान्-इत्येतयोः वधस्य प्रतिक्रियारूपेण एतानि क्षेपणानि प्रक्षेपितानि ।
अस्मिन् वर्षे जुलैमासे इरान्-देशस्य नूतन-राष्ट्रपतिस्य उद्घाटन-समारोहे भागं ग्रहीतुं इरान्-देशं गच्छन् हमास-नेता हनीयेः तेहरान्-नगरे स्वनिवासस्थाने इजरायल्-देशस्य आक्रमणे मृतः गतसप्ताहे लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन मृतः, इराणस्य इस्लामिक-क्रान्ति-रक्षक-दलस्य कुद्स्-सेनायाः वरिष्ठः सेनापतिः नील-फोरुशान् अपि मारितः।
इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन विज्ञप्तिः प्रकाशिता यत्, तस्मिन् दिने इरान्-देशेन इजरायल्-देशे प्रथमं क्षेपणास्त्र-आक्रमणं कृतम् ।सफलतां साधयन्ति. सूत्रेषु उक्तं यत् तस्याः रात्रौ इजरायलस्य मुख्यभूमिभागे क्षेपणास्त्राक्रमणम्८०% अधिकाः पूर्वनिर्धारितं लक्ष्यं मारितवन्तः, द्वितीया क्षेपणास्त्राक्रमणतरङ्गः आगच्छति।
इराणस्य राज्यदूरदर्शने उक्तं यत् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणे इरान्-देशेन प्रथमवारं "फतह"-हाइपरसोनिक-क्षेपणास्त्रस्य उपयोगः कृतः, इजरायल्-देशस्य "एरो-२", "एरो-३"-विरोधी-क्षेपणास्त्र-प्रणाल्याः रडारे प्रहारः कृतः
इरान् वदति
इराणस्य राष्ट्रपतिः पेजेशिज्यान् सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितवान् यत्, "इरान् इत्यनेन इजरायलस्य आक्रामकतायाः दृढप्रतिक्रिया दत्ता" तथा च "एतत् अस्माकं युद्धशक्तेः भागः एव अस्ति। इरान्-देशेन सह सङ्घर्षं मा कुरुत!"
इरान् चेतयति,यदि इजरायल् इरान्-देशस्य वैध-रक्षायाः विरुद्धं प्रतिहत्याम् करोति तर्हि तस्य "विनाशकारी आघातः" भविष्यति ।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनम् अपि सामाजिकमाध्यमेषु लिखितवान् यत्, "इराणः ज़ायोनिस्टशासनस्य आतङ्कवादीकार्यस्य प्रतिक्रियां कानूनी, उचितं, न्याय्यतया च दत्तवान्" इति
तस्मिन् विवरणे इदमपि लिखितम् आसीत् यत्, "यदि ज़ायोनिस्ट्-शासनं प्रतिक्रियां दातुं वा अधिकानि दुर्भावनापूर्णानि कार्याणि कर्तुं वा साहसं करोति तर्हि इरान् तस्य विरुद्धं प्रबलं प्रति-आक्रमणं करिष्यति। क्षेत्रे देशाः ज़ायोनिस्ट-समर्थकाः च शासनेन सह मार्गं विभजन्तु इति अनुशंसितम्।
तदनन्तरं हमास-सङ्घः अपि एकं वक्तव्यं प्रकाशितवान् यत् इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य इजरायलविरुद्धं क्षेपणास्त्रप्रक्षेपणं “इजरायलस्य प्यालेस्टिनी-लेबनान-जनयोः विरुद्धं आक्रमणस्य प्रतिक्रियारूपेण इजरायल-आतङ्कवादस्य निवारणं निरोधं च उद्दिश्य च” इति समर्थनं प्रकटितवान्
इजरायल् प्रतिवदति
इजरायल्-देशे आक्रमणे इरान्-देशः क्षेपणास्त्रं प्रक्षेपितवान् इति आईडीएफ-संस्थायाः कथनम् अस्तिप्रायः १८० क्षेपणास्त्राः. इजरायलसेनाप्रवक्ता डैनियल हागारी अवदत् यत्,इरान्-देशेन प्रक्षेपितः क्षेपणास्त्र-आक्रमणः गम्भीरः अस्ति, तस्य परिणामः अपि भविष्यति ।
हागारी इत्यनेन अपि उक्तं यत् इराणी-क्षेपणास्त्र-आक्रमणेन मृतानां सूचनाः तस्य समीपे नास्ति, अपितु इजरायल्-देशः एवदेशस्य मध्यदक्षिणभागेषु खलु क्षेपणास्त्रप्रहारस्य बहवः घटनाः अभवन्. हगारी इत्यनेन उक्तं यत् अमेरिकादेशं नवीनतमस्थितेः विषये सूचितः अस्ति, अतः स्थितिप्रगतेः निरीक्षणं निरन्तरं कुर्वन् अस्ति।
समीपस्थदेशानां प्रतिक्रियाः
तस्मिन् रात्रौ इराकस्य परिवहनमन्त्रालयेन इराकस्य वायुक्षेत्रं गच्छन्तीनां विमानानाम् सुरक्षायाः रक्षणार्थं इराकस्य वायुक्षेत्रस्य बन्दीकरणस्य घोषणा कृता ।
जॉर्डनदेशस्य नागरिकविमाननप्राधिकरणेन एतदपि घोषितं यत् क्षेत्रीयतनावानां वर्धनात् नागरिकविमाननस्य यात्रिकाणां च सुरक्षां निर्वाहयितुम् नागरिकविमाननप्राधिकरणेन देशस्य वायुक्षेत्रं अस्थायीरूपेण बन्दं कर्तुं सर्वेषां विमानानाम् उड्डयनं, अवरोहणं, यात्रां च निषिद्धं कर्तुं निर्णयः कृतः to, देशस्य यात्रा च ।
जॉर्डनदेशस्य सशस्त्रसेनायाः सामान्यकमाण्डेन "देशस्य सुरक्षां स्थिरतां च खतरान् जनयितुं यत्किमपि प्रयत्नः" इति प्रतिक्रियां दातुं सर्वाणि सेनानि सजगतायां स्थापितानि।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् सामाजिकमाध्यमेषु प्रकाशितवान् यत् मध्यपूर्वे द्वन्द्वानां विस्तारः, वर्धनं च तत्क्षणमेव स्थगितव्यं "मध्यपूर्वे द्वन्द्वानां निरन्तरं विस्तारस्य, वर्धनस्य च निन्दां करोमि। एषा घटना अवश्यमेव स्थगितव्या। अस्माकं कृते युद्धविरामस्य सर्वथा आवश्यकता अस्ति।" ."