2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याङ्ग झान् फेङ्गताई-मण्डलस्य सांस्कृतिक-रचनात्मक-उद्योग-प्रवर्धन-केन्द्रस्य ओपेरा-विभागस्य प्रमुखा अस्ति संस्कृतिसप्ताहः सः मौनेन सर्वेषु कार्येषु स्वस्य सामर्थ्यं योगदानं ददाति।
"उद्याने ओपेरा, ओपेरायां उद्यानं", चीनीय ओपेरा संस्कृतिसप्ताहस्य अद्वितीयं स्थानं एतत् अस्ति । यदा प्रथमः चीनीयः ओपेरा संस्कृतिसप्ताहः गार्डन् एक्स्पो इत्यत्र आयोजितः तदा आरभ्य याङ्ग झान् इत्यनेन सह अविच्छिन्नबन्धः निर्मितः । सा उद्यानस्य लक्षणानाम् आधारेण भिन्न-भिन्न-वातावरणेषु प्रदर्शनीयानां भिन्न-भिन्न-नाटक-प्रकारानाम्, नाटकानां च कुशलतापूर्वकं व्यवस्थां कर्तुं दलस्य नेतृत्वं कृतवती, येन विमर्श-दर्शन-अनुभवः निर्मितः परियोजनायाः योजनायाः स्थापनायाः च आरभ्य विभिन्नैः यूनिटैः सह संचारः समन्वयः च, बालवाड़ीयाः कार्यान्वयनम्, संगठनं, कार्यान्वयनञ्च यावत् प्रत्येकं कडिः तस्याः परिश्रमस्य मूर्तरूपं ददाति
ओपेरासंस्कृतौ ध्यानं दातुं अधिकान् युवान् आकर्षयितुं याङ्ग झान् तस्य दलेन सह गतवर्षस्य "ओपेरा पटकथाहत्या" आरभ्य अस्मिन् वर्षे "युवानाट्यप्रशंसकदर्शनसमूहः" यावत् नूतनानां मार्गानाम् अन्वेषणं निरन्तरं कुर्वन्ति तस्याः कारमध्ये वर्षभरि विविधानि ओपेरा-प्रदर्शनानि वाद्यन्ते । अस्मिन् वर्षे उद्याने एक्स्पो, लालटेन महोत्सवः च एकस्मिन् समये आयोजिताः आसन्, उद्याने एक्स्पो नूतनाः परिवर्तनाः अभवन्, नूतनाः प्रेक्षकाः च योजिताः इति दृष्ट्वा सा यथार्थतया प्रसन्ना अभवत्
विगत अष्टवर्षेषु तप्तसूर्यः वा वायुः वर्षा वा सर्वेषां कार्याणां सुचारुप्रगतिः भवतु इति सा सर्वदा तत्रैव आसीत् अस्मिन् वर्षे मौसमपूर्वसूचनायां उक्तं यत् ३० सितम्बर् दिनाङ्के वर्षा भविष्यति।एकदिनपूर्वं सा दलस्य wechat समूहे कार्याणि सावधानीपूर्वकं व्यवस्थापितवती यत् ओपेरा-अभिनेतृणां वेषभूषाः, प्रॉप्स्, वाद्ययन्त्राणि, बहिः मञ्चकालीनकालीनाः च आर्द्राः न भवन्ति वा क्षतिग्रस्तः । अक्टोबर्-मासस्य प्रथमे दिने अतीव वायुः आसीत्, अतः सा तस्याः दलेन सह प्रत्येकं उपकरणं सावधानीपूर्वकं परीक्षितवती यत् सर्वं सुरक्षितं सामान्यं च अस्ति इति सुनिश्चितं भवति स्म ।
गार्डन् एक्स्पो एकं महत् स्थानम् अस्ति, तथा च wechat इत्यत्र yang zhan इत्यस्य पदगणना प्रतिदिनं २०,००० तः अधिकानि पदानि दर्शयति । वस्तुतः तस्याः कटिचक्रहर्निया अतीव गम्भीरः आसीत् ।
उद्यानं जनानां चञ्चलं आसीत्, उत्सवस्य वातावरणं च प्रबलम् आसीत् । गार्डन् आफ् रिकॉलिंग् जियाङ्गनन् इत्यस्मिन् सिचुआन् प्रान्तस्य नान्चोङ्ग-नगरस्य सिचुआन् ओपेरा-दलस्य अद्भुतं प्रदर्शनं प्रेक्षकाणां तालीवादनस्य दौरं प्राप्तवान् यदा प्रदर्शनस्य समाप्तिः अभवत् तथा च चालकदलस्य नेता "पञ्च-तारक-लालध्वजः वायुना उड्डीयते" इति अतिरिक्तं गीतं गायितुं प्रस्तावम् अयच्छत्, तदा प्रेक्षकाणां उत्साहः अपि प्रज्वलितः अभवत्, मञ्चे बहिः च सर्वे लघु-राष्ट्रीयध्वजान् लहरन्ति स्म, उच्चैः च गायन्ति स्म वातावरणं मार्मिकम् आसीत्। याङ्ग झान् बहुवारं एतत् दृश्यं अनुभवितवान्, अद्यापि तस्य हृदयं उत्साहेन परिपूर्णम् अस्ति ।
राष्ट्रियदिवसस्य समये प्रतिरात्रं उद्यानप्रदर्शनं उज्ज्वलप्रकाशैः प्रकाशितं भवति, ओपेराप्रदर्शनानि अपि याङ्ग झान् तस्याः दलेन सह अद्यापि स्वपदेषु लम्बितुं अर्हन्ति । मम भ्रातरः भगिन्यः च बहुवारं एकत्र पुनर्मिलनभोजनस्य चर्चां कृतवन्तः, परन्तु वयम् अद्यापि समयं न कृतवन्तः।
याङ्ग झान् अस्मिन् वर्षे अन्ते निवृत्ता भविष्यति, आगामिवर्षे च राष्ट्रियदिवसस्य अवकाशं सहजतया व्यतीतुं शक्नोति। परन्तु तस्याः गार्डन् एक्स्पो तथा चीनीय ओपेरा संस्कृतिसप्ताहस्य विषये गहनाः भावनाः सन्ति: "आगामिवर्षे राष्ट्रियदिवसस्य समये अहं अवश्यमेव तत् द्रष्टुं आगमिष्यामि!"
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग रन