शाङ्घाई टेनिस् मास्टर्स् आरभ्यते, चीनीयक्रीडकाः सर्वोत्तमरूपेण भवितुं लक्ष्यं कुर्वन्ति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाई रोलेक्स टेनिस् मास्टर्स् इत्यस्य मुख्यः आकर्षणः आरभ्यते अस्मिन् एशियायाः एकमात्रे एटीपी१००० स्तरस्य आयोजने प्रशंसकाः तारा-सम्पन्नस्य टेनिस-भोजस्य स्वागतं कर्तुं प्रवृत्ताः सन्ति ।
जोकोविच्, अल्काराज्, सिनर्...मञ्चे बहवः तारकाः खिलाडयः दृश्यन्ते, स्थानीयचीनीक्रीडकानां प्रदर्शनमपि मञ्चस्य केन्द्रबिन्दुः भविष्यति।
अस्मिन् स्पर्धायां चीन-टेनिस्-सङ्घस्य पञ्च खिलाडयः झाङ्ग-झिझेन्, शाङ्ग-जुन्चेङ्ग्, वु यिबिङ्ग्, बुयुन् चाओकेट्, झोउ यी च मुख्य-अङ्कस्य कृते ड्रॉ-क्रीडायां सन्ति अद्यतनकाले चीनदेशस्य बहवः क्रीडकाः भ्रमणकाले उत्तमं प्रदर्शनं कृतवन्तः ।
बुयुन्चोकेर्टः प्रसिद्धं रूसीक्रीडकं रुब्लेवं पराजय्य चाइना ओपन-क्रीडायां क्वार्टर्-फाइनल्-पर्यन्तं गतः प्रथमः करियर-भ्रमण-उपाधिः ।
झांग झीझेन
इदानीं यदा सः स्वस्य गृहनगरं शाङ्घाई-नगरम् आगतः तदा झाङ्ग-झिझेन्-क्रीडायाः पूर्वं पत्रकारसम्मेलने स्वीकृतवान् यत् सः अतीव उत्साहितः अस्ति यत्, "अहं प्रत्येकं अत्र आगत्य सर्वदा उत्साहितः अस्मि, यतः एतत् मम गृहनगरम् अस्ति, अहं च अतीव प्रसन्नः अस्मि" इति अत्र क्रीडितुं शक्नुवन् इति” इति ।
"अस्मिन् वर्षे एतावता समग्रं प्रदर्शनं बहु उत्तमम् अस्ति। अवश्यं शाङ्घाईनगरे उत्तमं परिणामं प्राप्तुं आशासे, परन्तु मम शारीरिकस्थितिः अपि अवलोकितव्या। यतः मम अद्यापि काश्चन चोटाः सन्ति, अतः अहं रक्षणार्थं यथाशक्ति प्रयत्नेन करिष्यामि मम शरीरं यथाशक्ति , उत्तमं अवस्थां प्राप्तुं” इति ।
झाङ्ग ज़िझेन् इत्यनेन उक्तं यत् सः चाइना ओपन-क्रीडां समाप्तं कृत्वा द्वौ दिवसौ अल्पं विरामं कृत्वा ३० सेप्टेम्बर्-दिनाङ्के पुनः प्रशिक्षणं आरब्धवान् ।
वर्तमानस्थितेः विषये यत्र बहवः चीनदेशस्य क्रीडकाः द्रुतगत्या प्रगतिम् कुर्वन्ति, तत्र झाङ्ग झीझेन् अतीव प्रसन्नः इति स्पष्टतया अवदत् यत् "ते सर्वे महान् क्रीडकाः सन्ति, तेषां दलं च सशक्तम् अस्ति। सर्वे समीचीनदिशि परिश्रमं कुर्वन्ति इति वक्तुं शक्यते। भ्रमणकाले यद्यपि सर्वेषां अस्माकं भिन्नाः समयसूचनाः सन्ति, परन्तु यदा यदा अवसरः भविष्यति तदा तदा वयं मिलित्वा संवादं करिष्यामः” इति ।
पेरिस-ओलम्पिक-क्रीडायां मिश्रित-युगल-रजतपदकं प्राप्य आश्चर्यं सृजति, भविष्यस्य कृते तस्य लक्ष्यं परिवर्तनं न जातम् इति उक्तवान्, यत् उच्चतरविश्व-क्रमाङ्कनार्थं प्रयत्नः करणीयः अस्ति "यदि मम अद्यापि भागं ग्रहीतुं अवसरः अस्ति वर्षद्वयेन त्रयः वा ओलम्पिकं, अहं पुनः गमिष्यामि।" वर्णं परिवर्तयितुं प्रयतस्व।”
युवा खिलाडी शाङ्ग जिन्चेङ्गस्य मनसि तस्य अपि एतादृशं लक्ष्यं वर्तते, यत् उच्चस्तरं प्रति आव्हानं दातुं भवति ।
चेङ्गडुनगरे बहुकालपूर्वं प्राप्तस्य चॅम्पियनशिपस्य विषये वदन् शाङ्ग जुन्चेङ्गः अद्यावधि तस्य करियरस्य "एकः महत्त्वपूर्णः क्षणः" इति स्पष्टतया अवदत् यत् "अस्मिन् वयसि प्रथमं भ्रमणचैम्पियनशिपं जित्वा मम आत्मविश्वासं वर्धयितुं अतीव सहायकं भवति। चेङ्गडुनगरे भवितुं किमपि न, अहं तावत् उत्साहितः आसम् यत् अहं निद्रां न प्राप्नोमि स्म” इति ।
परन्तु तस्मिन् एव काले सः बहिः अपेक्षायाः कारणात् स्वस्य उपरि अधिकं दबावं कर्तुम् इच्छति एव नास्ति वयसः विषयः आशासे अधिकं स्वयमेव ध्यानं दत्त्वा प्रतिसप्ताहं सम्यक् क्रीडितुं आनन्दं लभत।”
द पेपर रिपोर्टर पु याओलेई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)