2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्-कम्पन्योः किफायती-आइफोन्-एसई-इत्यस्य प्रमुखं परिष्कारं कर्तुं प्रवृत्तम् अस्ति, यत्र २०२५ तमे वर्षे वसन्तऋतौ चतुर्थ-पीढीयाः मॉडल्-प्रक्षेपणं भविष्यति । आगामिः मॉडलः पूर्ववर्तीतः महत्त्वपूर्णतया भिन्नः भविष्यति, उच्चस्तरीय-आइफोन्-इत्यस्य अनेकानि विशेषतानि प्रवर्तयति, एप्पल्-समूहस्य पङ्क्ति-मध्ये सर्वाधिकं किफायती-नवीन-माडल-रूपेण स्वस्य स्थितिं निर्वाहयिष्यति
अद्यतनसूचनानुसारं iphone se 4 इत्यस्य डिजाइनं iphone 14 इत्यस्य सदृशं भविष्यति, यत्र 6.1 इञ्च् oled प्रदर्शनं बृहत्तरं भविष्यति । एतेन वर्तमानस्य मॉडलस्य ४.७-इञ्च् lcd स्क्रीनस्य तुलने iphone se 4 इत्यस्य स्क्रीन आकारे महती वृद्धिः भवति तथा च एप्पल् इत्यस्य प्रमुखयन्त्रैः सह प्रदर्शनप्रौद्योगिकीः संरेखिता भवति
oled प्रदर्शनेषु परिवर्तनं एप्पल् इत्यस्य सम्पूर्णे iphone lineup मध्ये lcd प्रदर्शनं चरणबद्धरूपेण समाप्तुं व्यापकरणनीत्याः भागः अस्ति । एतत् परिवर्तनं जेडीआई, शार्प् इत्यादीनां दीर्घकालीनानाम् आपूर्तिकर्तानां प्रभावं करिष्यति, येषु मुख्यतया पूर्वस्य एसई मॉडल् कृते एलसीडी-पैनलः प्रदत्तः आसीत् ।
कार्यक्षमतायाः दृष्ट्या iphone se 4 इत्यस्य संचालनं a18 चिप् इत्यनेन भवति इति चर्चा अस्ति, यत् गतमासे iphone 16 श्रृङ्खलायां प्रारम्भं कृतवान् । इदं यन्त्रं touch id तः face id इत्यत्र अपि परिवर्तयिष्यति इति अपेक्षा अस्ति, येन iphone इत्यस्य भौतिकगृहबटनस्य समाप्तिः चिह्निता भवति ।
अन्ये उल्लेखनीयाः उन्नयनाः सन्ति- १.
usb-c पोर्ट्, lightning अन्तरफलकस्य स्थाने ।
एक्शन बटन् इति विशेषता यदा iphone 15 pro इत्यस्य विमोचनसमये प्रवर्तते स्म ।
एप्पल् इत्यनेन स्वस्य ५g मोडेम् इत्यस्य डिजाइनं कृतम् ।
४८ मेगापिक्सेलस्य पृष्ठभागस्य कॅमेरा, वर्तमानस्य १२ मेगापिक्सेलस्य संवेदकस्य अपेक्षया अधिकः ।
८gb स्मृतिः, वर्तमानमाडलस्य ४gb स्मृतिः दुगुणा ।
स्मृतिवृद्धिः विशेषतया महत्त्वपूर्णा अस्ति यतोहि एतेन iphone se 4 एप्पल् इत्यस्य आर्टिफिशियल इन्टेलिजेन्स (ai) इति सुविधानां समर्थनं कर्तुं समर्थः भविष्यति, यत् अस्मिन् मासे अन्ते विमोचिते ios 18.1 इत्यस्मिन् प्रसारणं आरभ्यत इति अपेक्षा अस्ति। एतेन se 4 इत्येतत् सर्वाधिकं किफायती iphone भविष्यति यत् एतानि उन्नतानि ai विशेषतानि चालयितुं समर्थः भविष्यति (गतवर्षस्य मानक iphone 15 मॉडल् अपि एतत् कर्तुं न शक्तवान्)।
एतेषां पर्याप्तानाम् उन्नयनानाम् अभावे अपि एप्पल्-कम्पनी iphone se इत्यस्य स्थितिं किफायती विकल्परूपेण निर्वाहयिष्यति इति अपेक्षा अस्ति । ब्लूमबर्ग्-संस्थायाः मार्क-गुर्मन् इत्ययं कथयति यत् अस्य यन्त्रस्य मूल्यं सम्भवतः ४०० तः ५०० डॉलरपर्यन्तं भविष्यति, यत् पूर्ववर्तीनां मॉडल्-सङ्गतम् अस्ति ।
विमोचनसमयस्य विषये गुर्मन्, विश्लेषकः मिंग-ची कुओ च सहितैः बहुभिः स्रोतैः २०२५ तमस्य वर्षस्य वसन्तऋतुविमोचनं सूचितम् अस्ति । पूर्वं सर्वे iphone se मॉडल् मार्चमासे विमोचिताः इति दृष्ट्वा मार्च २०२५ तमे वर्षे विमोचनस्य अत्यन्तं सम्भावना दृश्यते । समाचारानुसारं एप्पल्-आपूर्तिकर्तारः अस्मिन् वर्षे अक्टोबर्-मासे सामूहिक-उत्पादनं आरभ्यतुं सज्जाः सन्ति, येन २०२५ तमस्य वर्षस्य आरम्भे विमोचनस्य परिस्थितयः सृज्यन्ते ।