2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैमसंगस्य अतिपतली पुस्तकशैल्याः तन्तुयुक्तः फ़ोन् गैलेक्सी जेड् फोल्ड् विशेषसंस्करणम् इति चर्चा अस्ति, यत् २५ सितम्बर् दिनाङ्के विमोचितं भविष्यति इति कथ्यते। तत् स्पष्टतया न भवति, परन्तु अस्माभिः तस्य विषये काश्चन वार्ताः प्राप्ताः। कोरियादेशस्य एकः विक्रेता samsung galaxy fold6 special edition (नोट्, galaxy z fold special edition न) इत्यस्य पूर्वादेशं विमोचनदिनानि च घोषितवान् इति भाति ।
एतत् टङ्कनदोषः भवितुम् अर्हति, यन्त्रस्य वास्तविकं वाणिज्यिकं नाम भवितुम् अर्हति, अथवा केवलं निर्मितं भवितुम् अर्हति । , यतः वयं पृष्ठं प्राप्तुं न शक्नुमः ।
पृष्ठे यत् कथ्यते तत् प्रत्यक्षतया दक्षिणकोरियादेशे अस्य दूरभाषस्य पूर्वादेशः अक्टोबर् १८ दिनाङ्के आरभ्य अक्टोबर् २४ दिनाङ्के समाप्तः भविष्यति, अक्टोबर् २५ दिनाङ्के विमोचनं च भविष्यति। अतः भवतु २५ सेप्टेम्बर्-दिनाङ्कस्य वार्ता सम्यक् अस्ति, केवलं गलत् मासः एव। अवश्यं, तत् कल्पयित्वा एतत् विक्रेतुः वास्तविकं लीकं न केवलं अनुमानम्।
गैलेक्सी जेड् फोल्ड् स्पेशल् एडिशन (अथवा यत् किमपि समाप्तं भवति) तत् बृहत्तरं (८-इञ्च् आन्तरिक-तन्तु-पर्दे, ६.५-इञ्च्-कवर-पर्दे), पतलतरं (१०.६ मि.मी.-तञ्चितं), तथा च galaxy z fold6-इत्यस्मात् प्रक्षेपितस्य अपेक्षया उत्तमतया सुसज्जितं भवितुम् अर्हति जुलै (२० लक्षं पिक्सेल मुख्यकॅमेरा)। परन्तु एषः दूरभाषः केवलं दक्षिणकोरिया-चीन-देशेषु एव विक्रीयते, अतः यदि एतत् मॉडलं वस्तुतः अस्ति तर्हि अस्मात् रणनीत्याः किं अपेक्षितुं शक्नुमः?