समाचारं

भारतस्य कारखानस्य अग्निना एप्पल् इत्यस्मात् केचन iphone parts orders चीनदेशं प्रति प्रत्यागन्तुं बाध्यं भवितुम् अर्हति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारते टाटा-संस्थायाः iphone-कारखानः अग्निना अनिश्चितकालं यावत् बन्दः अस्ति, उत्पादनस्य अभावं परिहरितुं एप्पल्-कम्पनी-संस्थायाः आदेशान् चीनदेशं प्रति पुनः निर्दिशितुं प्रवृत्तः भवेत् । भारतस्य तमिलनाडुनगरे (पूर्वं पेगाट्रॉन् इत्यस्य स्वामित्वे) टाटा इत्यस्य कारखाने २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के अग्निः प्रज्वलितः, सः अग्निः निष्प्रभः अस्ति । प्रारम्भे अधिकारिणः अवदन् यत् शीघ्रमेव संयंत्रं पुनः उद्घाट्यते इति "असंभाव्यम्", परन्तु अधुना व्यापकक्षतिकारणात् अनिश्चितकालं यावत् बन्दः इति समाचाराः वदन्ति।


रायटर्-पत्रिकायाः ​​अनुसारं अस्मिन् कारखाने टाटा-फॉक्सकॉन्-इत्येतयोः कृते iphone-पृष्ठभागस्य पटलस्य उत्पादनं भवति । टाटा-अधिकारिणः अद्यापि अस्मिन् विषये टिप्पणीं न कृतवन्तः, परन्तु काउण्टरपॉइण्ट् रिसर्च इत्यस्य अनुमानं यत् उत्पादनस्य अभावः १५% यावत् भवितुम् अर्हति ।

एषः अनुमानः विशेषतया iphone 14 तथा iphone 15 मॉडल् इत्येतयोः उत्पादनार्थम् अस्ति । कुलसाधनानाम् अभावः १५ लक्षं यूनिट् यावत् भवितुम् अर्हति ।

भारतं अक्टोबर्-मासात् नवम्बर-मासस्य आरम्भपर्यन्तं स्वस्य चरम-उत्सव-ऋतौ प्रविशति । प्रभावः तु बहु लघुः भवितुम् अर्हति, तथापि, यतः एकः अनामिकः स्रोतः अवदत् यत् एप्पल् सामान्यतया अष्टसप्ताहस्य बैकप्लेट् स्टॉक् मध्ये भवति।

एप्पल् इत्यस्मै अपि किञ्चित् समयं दास्यति यत् तस्य चीनीय-आपूर्तिकर्तारः विद्यमान-उत्पादने परिवर्तनं योजयितुं शक्नुवन्ति । चीनदेशस्य कम्पनयः अपि टाटाकारखानानां हानिः पूरयितुं नूतनाः उत्पादनरेखाः अपि योजयितुं शक्नुवन्ति ।

अग्निः कथं आरब्धः इति अस्पष्टं, परन्तु रसायनानां संग्रहणार्थं प्रयुक्ते क्षेत्रे अग्निः आरब्धः इति कथ्यते ।

२०२३ तमस्य वर्षस्य सेप्टेम्बरमासे पेगाट्रॉन् इत्यस्य एकः आईफोन्-कारखानः अग्निना कतिपयान् दिनानि यावत् लकवाग्रस्तः अभवत् । तस्मिन् वर्षे पूर्वं अन्यः अग्निः भारते lightning केबलस्य उत्पादनं लकवाग्रस्तं कृतवान् ।