समाचारं

iphone 16 मॉडल् इत्यस्य निर्माणार्थं iphone 15 इत्यस्मात् किञ्चित् अधिकं मूल्यं भवति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्लेषकाः वदन्ति यत् घटकव्ययस्य वर्धनस्य कारणात् iphone 16 श्रृङ्खलायाः उत्पादनार्थं iphone 15 समकक्षेभ्यः अपेक्षया कतिपये डॉलर अधिकं व्ययः भविष्यति। नवीनतम-आइफोन्-माडलस्य भौतिक-विच्छेदनस्य अतिरिक्तं एजन्सी-संस्थायाः व्ययस्य अपि विच्छेदः अभवत् । एप्पल्-कम्पन्योः iphone 16 श्रृङ्खलायाः व्यक्तिगतघटकानाम् मूल्यनिर्धारणस्य एकं विश्लेषणं दर्शयति यत् नूतनानां मॉडलानां मूल्यं पूर्वपीढीयाः iphone 15 मॉडल् इत्यस्मात् अधिकं भवति


एतत् सर्वथा आश्चर्यं न भवति, यतः iphone 15 pro max इत्यस्य अपि मूल्यं iphone 14 इत्यस्य समकक्षस्य अपेक्षया प्रायः 12% अधिकं भवति ।

td cowen इत्यनेन प्रदत्तानि आँकडानि दर्शयन्ति यत् 256gb iphone 16 pro max इत्यस्य निर्माणव्ययः प्रायः us$485 अस्ति, यस्मिन् घटकाः, पैकेजिंग् बॉक्स्, असेंबली प्रक्रिया च सन्ति तुलनात्मकरूपेण iphone 15 pro max इत्यस्य तथाकथितं सामग्रीपत्रं (bom) $453 अस्ति, यत् नूतनस्य मॉडलस्य अपेक्षया प्रायः $32 सस्ता अस्ति ।

गैर-प्रो मॉडल् अपि महत्तराः सन्ति, यत्र iphone 16 इत्यस्य bom $416 यावत् अधिकं भवति, iphone 15 इत्यस्य bom $395 यावत् भवति, येन प्रत्येकं फ़ोनः प्रायः $21 सस्ता भवति

iphone 16 pro max इत्यस्य कृते महत्तमाः भागाः प्रदर्शनं, पृष्ठभागस्य कॅमेरा-मॉड्यूल् च सन्ति, यस्य मूल्यं $80 प्रत्येकं भवति, यत् कुलमूल्यस्य 16% भागं भवति । पूर्वपीढीयाः अपेक्षया अपि कॅमेरा सर्वाधिकं वर्धितः घटकः अस्ति, $10 योजितवान् ।


iphone 16 pro max तथा iphone 15 pro max [td cowen] इत्यस्य bom ।

स्मृतिः भण्डारणं च परिमाणेन समानं भवति चेदपि प्रो मैक्स मॉडल् इत्यस्य द्वयोः पीढयोः मूल्यस्य सापेक्षतया सर्वाधिकं वर्धितम् अस्ति । तेषां वृद्धिः क्रमशः ५ डॉलरतः १७ डॉलरपर्यन्तं, २२ डॉलरपर्यन्तं च अभवत् ।

iphone 16 इत्यस्य bom मध्ये प्रदर्शनमूल्यं सर्वाधिकं us$65 अस्ति, यत् कुल bom इत्यस्य 16% भागं भवति । पुनः मूल्यस्य सापेक्षतया सर्वाधिकं मूल्यवृद्धिः स्मृतितः आगच्छति, यत् iphone 15 इत्यस्मिन् 6gb कृते $9 तः 8gb कृते $17 यावत् गच्छति।

iphone 16 bom इत्यस्य अन्ये प्रमुखाः व्ययपरिवर्तनानि सन्ति : a18 इत्यस्य कृते $45 तथा a16 इत्यस्य कृते $35 । इदानीं कॅमेरा-नियन्त्रणानां, एक्शन-बटनस्य च योजनेन संवेदकस्य मूल्ये $३ योज्यते ।

अस्मिन् एव प्रतिवेदने २०२४ तमस्य वर्षस्य उत्तरार्धस्य आपूर्तिशृङ्खलानिर्माणस्य अनुमानं अपरिवर्तितं इति अपि उल्लेखितम् । परन्तु दिवसस्य प्रगतेः सति विपण्यभावना स्पष्टतया मृदुतां गच्छति।

एप्पल् इन्टेलिजेन्स् इत्यस्य दुर्बलतायाः कारणं विश्लेषकाः मासान् यावत् विमोचनं कृतवन्तः इति वदन्ति । तदतिरिक्तं चीनीयविपण्ये "प्रतिस्पर्धात्मकाः हेडविण्ड्स्" अपि सन्ति, तथा च तन्तुयुक्तः हुवावे मेट् एक्सटी अपेक्षितापेक्षया बहु उत्तमं प्रदर्शनं कृतवान् ।

सर्वेक्षणस्य अनुसारं विश्लेषकाः मन्यन्ते यत् चीनीयविपण्ये आईफोन्-विक्रयः जुलैमासे २४.२ मिलियन-यूनिट्-रूपेण स्थिरः अभवत्, यत् वर्षे वर्षे ३०% वृद्धिः अभवत् परन्तु सेप्टेम्बरमासात् आरभ्य "तुल्यकालिकरूपेण कठिनम्" अभवत्, अल्पकालीनरूपेण च विपण्यमागधा दुर्बलं जातम् ।

तृतीयत्रिमासे आईफोनस्य उत्पादनस्य टीडी कोवेन् इत्यस्य पूर्वानुमानं ४५ मिलियन यूनिट् इति अपरिवर्तितं वर्तते, चतुर्थे त्रैमासिके च ८ कोटि यूनिट् इति भवति iphone 16 श्रृङ्खलायां प्रायः ६५ मिलियन यूनिट् भवन्ति ।

विश्लेषकाः मन्यन्ते यत् अस्मिन् वर्षे उत्तरार्धे iphone 16 pro तथा pro max इत्येतयोः विक्रयस्य परिमाणं iphone 15 इत्यस्य अपेक्षया अधिकं भविष्यति। कथ्यते यत् iphone 16 pro, max मॉडल् इत्येतयोः अनुपातः ६६% अस्ति, यदा तु गतवर्षस्य अस्मिन् एव काले iphone 15 pro, max इत्येतयोः अनुपातः ५८% आसीत्