समाचारं

मोटोरोला इत्यनेन thinkphone 25 इति प्रक्षेपणं कृतम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे मोटोरोला व्यावसायिकग्राहकानाम् कृते प्रथमं थिङ्क्फोन् विमोचितवान्, अधुना च स्वस्य उत्तराधिकारी मॉडल् थिङ्क्फोन् २५ इति प्रक्षेपणं कृतवान् । नूतनः फ़ोन् समानं सौन्दर्यं उद्यम-केन्द्रितं च डिजाइनं धारयति, परन्तु तस्य स्पेसिफिक्स् शीट् मोटोरोला एज ५० नियो इत्यस्य सदृशः अस्ति ।


thinkphone 25 lenovo pcs तथा motorola tablets इत्यनेन सह गहनं एकीकरणं प्रदाति, यत्र स्वचालितसमन्वयनं, साझा कीबोर्डः माउसः च, केन्द्रीकृतसूचनाः, तथा च फ़ोनस्य मुख्यकॅमेरा वेबकैमरूपेण उपयोक्तुं क्षमता च अस्ति मोटोरोला b2b ग्राहकानाम् कृते moto device manager प्रदास्यति, it विभागानां कृते दूरस्थं उपकरणप्रबन्धनं प्रदास्यति।


मोटोरोला २०२९ तमवर्षपर्यन्तं ५ वर्षाणां एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् अपडेट्, सुरक्षा-रक्षण-संस्करणं च प्रदातुं प्रतिबद्धः अस्ति । उद्यमविशेषतासु मालवेयर-फिशिंग्-परिचयः अपि च अतिरिक्त-वाई-फाई-सुरक्षा-विशेषताः अपि सन्ति ।

thinkphone 25 केवलं carbon black इति वर्णेन आगच्छति, यत्र अरामाइड् फाइबर बैक्, प्लास्टिक बेजल, ip-68 रेटिंग्, mil-std 810h प्रमाणीकरणं च अस्ति ।




अस्मिन् ६.३६ इञ्च् poled प्रदर्शनं १२२०p रिजोल्यूशनं, १२०hz रिफ्रेश रेट् च उपयुज्यते, स्क्रीन् च gorilla 7i glass इत्यनेन आच्छादितम् अस्ति । अस्मिन् mediatek dimensity 7300 चिप्सेट् इत्यनेन संचालितम् अस्ति, यत् 8gb रैम्, 256gb भण्डारणं च सह युग्मितम् अस्ति ।

धडस्य पृष्ठभागे त्रीणि कॅमेरा-यंत्राणि सन्ति, येषु एकः ५० मेगापिक्सेल-मुख्य-कॅमेरा अस्ति, यस्य उपयोगेन sony lytia 700c-संवेदकं ois-कार्यं भवति अत्र १० मेगापिक्सेलस्य ३x टेलिफोटो मॉड्यूल्, १३ मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल् लेन्सः अपि अस्ति । बैटरी क्षमता ४३१० mah अस्ति तथा च ६८w तारयुक्तं चार्जिंग्, १५w वायरलेस् चार्जिंग् च समर्थयति ।

thinkphone 25 इत्यस्य खुदराविक्रयणं भवति € ४९९/£ ४५०, नवम्बरमासे उपलभ्यते।