समाचारं

केन्द्रीयबैङ्कस्य कोषबन्धकस्य क्रयविक्रयस्तम्भः द्वितीयवारं अद्यतनः अभवत्, यत्र सितम्बरमासे २०० अरब युआन् शुद्धक्रयणं जातम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे केन्द्रीयबैङ्केन अन्यत् कोषबन्धकक्रयणविक्रयकार्यक्रमः कृतः ।
३० सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन सितम्बरमासे सर्वकारीयबन्धकानां क्रयविक्रयविषये घोषणा कृता यत् मौद्रिकनीतेः प्रतिचक्रीयसमायोजनं वर्धयितुं तथा च बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम् पीपुल्सबैङ्कः आफ् चीनदेशेन २०२४ तमस्य वर्षस्य सितम्बरमासे सर्वकारीयबन्धकानां मुक्तबाजारक्रयणविक्रयः आरब्धः, यत्र मासे पूर्णे शुद्धक्रयणं भवति ।
विगतसप्ताहे बन्धकविपण्ये अत्यन्तं अस्थिरता अभवत् । २९ सितम्बर् दिनाङ्के १०y तथा ३०y सरकारी बाण्ड्स् इत्यस्य उपजः २३ सितम्बर् तः क्रमशः २१.५ बीपी तथा २९.५ बीपी इत्येव वर्धितः; .
"इतिहासस्य दुर्लभम् अस्ति यत् एवरब्राइट् सिक्योरिटीजस्य मुख्यः स्थिर-आय-विश्लेषकः झाङ्ग-जू इत्यनेन सुझावः दत्तः यत् मुक्त-बाजारे कोषागार-बण्ड्-क्रयण-विक्रय-कार्यक्रमं लचीलतया करणीयम्, यदा कोषागार-बाण्ड्-उत्पादनं अतिशीघ्रं वर्धते तदा क्रयणस्य विषये विचारः करणीयः ( सुपर) दीर्घकालीन किस्म। चीनस्य जनबैङ्कस्य कोषबाण्ड्-क्रयणविक्रयणं मुख्यतया आधारमुद्रा-इञ्जेक्शनं तरलता-प्रबन्धनं च उद्दिश्यते, तथा च बन्धक-बाजारस्य सुष्ठु-सञ्चालनं निर्वाहयितुम् अपि कार्यं भवति विगतमासद्वये उपजस्य तीव्रक्षयस्य कालखण्डे चीनस्य जनबैङ्केन "शॉर्ट् क्रयणं दीर्घं विक्रयणं च" इति कार्यं कृतम् । यस्मिन् चरणे उपजवक्रस्य दीर्घः अन्तः तीव्रगत्या वर्धमानः अस्ति, तस्मिन् चरणे चीनस्य जनबैङ्कस्य तदनुरूपपरिपक्वतायुक्तानां प्रजातीनां क्रयणं न केवलं बन्धकविपण्यस्य सुचारुसञ्चालनं निर्वाहयितुं शक्नोति, अपितु सक्रियवित्तनीतिं अधिकप्रभाविणीं कर्तुं समर्थयितुं शक्नोति।
अस्मिन् वर्षे अगस्तमासे केन्द्रीयबैङ्कस्य आधिकारिकजालस्थलेन “मुक्तविपण्यकोषबन्धव्यापारव्यापारस्य घोषणा” इति स्तम्भः प्रारब्धः यत् कोषबन्धनक्रयणविक्रययोः संकेताः प्रकाशिताः ३० अगस्तदिनाङ्के उपर्युक्तः केन्द्रीयबैङ्कघोषणस्तम्भः प्रथमवारं प्रादुर्भूतः । ३० सितम्बर् द्वितीयं अपडेट् भविष्यति।
२९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन मौद्रिकनीतिसमितेः नियमितसमागमस्य विषयवस्तु प्रकाशितम् । सभायां सूचितं यत् मौद्रिकनीतिसाधनपेटी समृद्धा भवेत्, सर्वकारीयबन्धकविक्रयणं करणीयम्, दीर्घकालीनउत्पादने परिवर्तनं च ध्यानं दातव्यम् इति।
बाजारविश्लेषणस्य अनुसारं केन्द्रीयबैङ्कस्य कोषबन्धनस्य शुद्धक्रयणस्य अर्थः अस्ति यत् सः तरलतायाः दृष्ट्या मध्यमदीर्घकालीनतरलतां प्रदाति, यत् वस्तुनिष्ठरूपेण मध्यमदीर्घकालीनतरलतायाः पूरकत्वेन भूमिकां निर्वहति तस्मिन् एव काले पारम्परिकसाधनपेटिकायां सर्वकारीयबन्धसञ्चालनस्य समावेशः मौद्रिकनीतिसञ्चालनं सुचारुरूपेण कर्तुं, राजकोषीय-मौद्रिकनीतिसमन्वयं सुदृढं कर्तुं, दीर्घकालीनबाजारविकासं च प्रवर्धयिष्यति
अधुना मौद्रिकनीतीनां संकुलं अग्रणी अस्ति, यत्र आरआरआर-कटाहः, व्याज-दर-कटाहः, विद्यमान-बंधक-व्याज-दराः च क्रमेण कार्यान्विताः सन्ति तदनन्तरं वृद्धिशीलवित्तपरिमाणानां प्रवर्तनार्थं विपण्यं प्रतीक्षते।
चीन-यूरोप-अन्तर्राष्ट्रीय-व्यापार-विद्यालयस्य प्राध्यापकः, चीन-देशस्य जनबैङ्कस्य सर्वेक्षण-सांख्यिकीय-विभागस्य पूर्वनिदेशकः च शेङ्ग-सोङ्गचेङ्गः अद्यैव सुझावम् अयच्छत् यत् उपभोगक्षेत्रस्य समर्थनार्थं विशेषसरकारी-बाण्ड्-निर्गमनं वर्धयितव्यम्, मौद्रिकनीतिः च वर्धनीया इति सक्रियरूपेण सहकार्यं कुर्वन्ति तत्सह, वृद्धिं स्थिरीकर्तुं नीतयः जनानां आजीविकाक्षेत्रेषु अधिकं झुकावः भवेयुः। वर्तमान समये स्थानीयसरकारीबन्धकानां निर्गमनं धीरेण प्रगतिशीलं भवति आवश्यकं आरक्षितानुपातं न्यूनीकर्तुं केन्द्रीयबैङ्कस्य तरलतायाः विमोचनेन वाणिज्यिकबैङ्कानां अधिकसरकारीबन्धनक्रयणे सहायता कर्तुं शक्यते। कोषागारबन्धनस्य आपूर्तिं वर्धयित्वा कोषबन्धकव्यापारस्य उपयोगः मौद्रिकनीतेः सामान्यसाधनरूपेण सहायकः भविष्यति तथा च मम देशस्य मौद्रिकनीतेः मूल्याधारितविनियमने परिवर्तनं त्वरितं भविष्यति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया