समाचारं

सीधा गोलः व्याजदरेषु कटौतीं संकेतयति! लगार्डे इत्यनेन उक्तं यत् सा अक्टोबर् मासे "महङ्गानि नियन्त्रयितुं आत्मविश्वासं वर्धयितुं" विचारयिष्यति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 30 सितम्बर (सम्पादक शि झेंगचेंग)यूरोपीयकेन्द्रीयबैङ्कस्य "अक्टोबर्मासे व्याजदरे कटौती" इति विषये अनुमानाः अन्ततः सशक्तः आधिकारिकस्वरं प्राप्तवन्तः ।

सोमवासरे स्थानीयसमये यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षा क्रिस्टीन् लगार्डे नूतने यूरोपीयसंसदे उपस्थिता अभवत्, आर्थिकमौद्रिककार्याणां च समितिस्य सुनवायीयां भागं गृहीतवती। भाषणकाले .लगार्डे इत्यनेन स्पष्टं कृतं यत् यूरोक्षेत्रस्य नीतिनिर्मातारः महङ्गानि नियन्त्रयितुं शक्नुवन्ति इति विषये "अधिकं आशावादीः" भवन्ति तथा च अग्रिमे मौद्रिकनीतिसमागमे भावना प्रतिबिम्बिता भविष्यति इति च अवदत्।

(आर्थिक-मौद्रिक-कार्य-समितेः नूतन-अध्यक्षस्य औरोरे लालुक्-इत्यनेन सह लगर्डे फोटो गृह्णाति, स्रोतः : x)

लगार्डे इत्यस्य साक्ष्यस्य अत्यन्तं महत्त्वपूर्णं वाक्यं इति नाम्ना यूरोपीय-केन्द्रीय-बैङ्कस्य "शीर्ष-नेता" अवदत् यत् - यूरो-क्षेत्रस्य महङ्गानि चतुर्थे त्रैमासिके अस्थायीरूपेण वर्धयितुं शक्नुवन्ति, यतः ऊर्जा-मूल्यानां पूर्वं न्यूनता वार्षिक-आँकडेषु न समाविष्टा भविष्यति किन्तुनवीनतमाः घटनाः अस्माकं विश्वासं सुदृढं कुर्वन्ति यत् महङ्गानि समये एव लक्ष्यं प्रति आगमिष्यन्ति इति। अक्टोबर् मासे अस्माकं अग्रिमे मौद्रिकनीतिसमागमे एतस्य विषये विचारं करिष्यामः।

(ईसीबी द्वारा प्रकाशितसाक्ष्यस्य प्रतिलेखः)

सितम्बरमासे ईसीबी-कर्मचारिभिः भविष्यवाणी कृता यत् अस्मिन् वर्षे समग्रमहङ्गानि २.५% भविष्यति, २०२५ तमे वर्षे २.२%, २०२६ तमे वर्षे १.९% च पतति ।

लगार्डे इत्यस्य संकेतस्य सम्मुखे अक्टोबर्मासे यूरोपीयकेन्द्रीयबैङ्केन २५ आधारबिन्दुव्याजदरे कटौतीयाः सम्भावनायाः बन्धकविपण्यस्य अपेक्षाः किञ्चित् ८५% यावत् वर्धिताः।

“आर्थिकमुखवायुः” मेजस्य उपरि अस्ति

"नवीनतमविकासः" लगार्डे उल्लिखितः यूरोक्षेत्रस्य अर्थव्यवस्थानां सामान्यतया अपेक्षितापेक्षया दुर्बलतरः आर्थिकदत्तांशः आसीत् यस्य विषये विगतसप्ताहद्वये सर्वैः पक्षैः उष्णतया चर्चा कृता अस्ति

न केवलं स्पेन्-फ्रांस्-देशयोः महङ्गानि गतसप्ताहे दुर्बलाः अभवन्, अपितु यूरोक्षेत्रस्य पीएमआई-सर्वक्षणस्य आँकडा अपि अपेक्षायाः परं उल्लास-बस्ट-रेखायाः अधः पतिताः । सोमवासरे इटली-जर्मनी-देशयोः महङ्गानि आँकडानि अपि वास्तविकं दुर्बलतां स्पष्टतया दर्शितवन्तः।देशानाम् एकः श्रेण्याः आँकडा सूचयन्ति यत् यूरोक्षेत्रस्य सितम्बरमासस्य महङ्गानि दरः, यः मंगलवासरे विमोचितः भविष्यति, सः २०२१ तमस्य वर्षस्य मध्यभागात् प्रथमवारं २% नीतिलक्ष्यात् न्यूनः भवितुम् अर्हति

(यूरो क्षेत्र महंगाई वार्षिक दर, स्रोत: tradingeconomics)

अतः बन्धकविपणेन अभिप्रेतव्याजदरकटनस्य सम्भावनातः आरभ्य अर्थशास्त्रज्ञैः पूर्वानुमानप्रतिवेदनानां रात्रौ एव पुनरीक्षणपर्यन्तं सर्वे यूरोपीयकेन्द्रीयबैङ्कस्य १७ अक्टोबर् दिनाङ्के स्वसमागमे व्याजदरेषु कटौतीं कर्तुं सूचयन्ति।

वित्तीयसङ्घस्य अनुसारम्पूर्वसोमवासरस्य प्रतिवेदनम्, गोल्डमैन् सैक्स, जेपी मॉर्गन चेस्, बीएनपी परिबास्, प्राइसवाटरहाउसकूपर्स् इत्यादीनां सुप्रसिद्धानां संस्थानां अर्थशास्त्रज्ञाः सर्वे विगतदिनेषु स्वस्य पूर्वानुमानं संशोधितवन्तः, तेषां विश्वासः अस्ति यत् यूरोपीयकेन्द्रीयबैङ्कः अक्टोबर्मासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति। परन्तु डिसेम्बरमासे ततः परं च समागमाः अद्यापि अनिश्चिततायाः श्रृङ्खलायाः प्रभावेण प्रभाविताः सन्ति, विशेषतः नवम्बरमासस्य आरम्भे अमेरिकीनिर्वाचनस्य परिणामाः।

आर्थिकवृद्धेः जोखिमानां विषये बलं दत्त्वा लगार्डे दीर्घकालीनवृद्धेः विषये किञ्चित् विश्वासं प्रसारयितुं अपि प्रयतितवान् । सा अवदत्, .केचन सूचकाः दर्शयन्ति यत् आर्थिकपुनरुत्थानस्य मुखवायुः सम्मुखीभवति, परन्तु यथा यथा निवासिनः वास्तविकं आयं वर्धते तथा तथा गृहेषु उपभोगः वर्धते, पुनर्प्राप्तिः च क्रमेण सुदृढा भविष्यति इति अपेक्षा अस्तियूरोपीयकेन्द्रीयबैङ्कस्य नवीनतमः पूर्वानुमानः अस्ति यत् २०२४ तमे वर्षे यूरोक्षेत्रस्य अर्थव्यवस्थायाः वृद्धिः ०.८% भविष्यति, आगामिवर्षद्वये च क्रमेण १.३%, १.५% च वृद्धिः भविष्यति तस्मिन् एव काले बेरोजगारी वर्तमाननिम्नस्तरस्य एव तिष्ठति।

यूरोपीयकेन्द्रीयबैङ्केन अस्मिन् वर्षे सितम्बरमासस्य आरम्भे व्याजदरेकटनस्य अस्मिन् चक्रे द्वितीयवारं स्वस्य प्रमुखनिक्षेपदरेण कटौती कृता तदनन्तरं अधिकारिणां श्रृङ्खला उक्तवती यत् तेषां कार्यवाही कर्तुं पूर्वं अधिकव्यापकानाम् आर्थिकदत्तांशस्य प्रतीक्षा आवश्यकी अस्ति। परन्तु वृद्धिदृष्टिकोणं क्षीणं भवति चेत् सामान्यतया सप्ताहद्वयपूर्वं वक्तव्यं जीर्णं इति विपण्यं मन्यते ।

(शी झेंगचेंग, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया