चोङ्गकिङ्ग् इत्यस्य “द्वौ नवीनक्रियाः” प्रभावं प्राप्नुवन्ति! उद्यमसाधनानाम् अद्यतनीकरणं त्वरितं भवति, उपभोक्तृणां वाहनानां, गृहसाधनानाम्, गृहसाजसज्जानां च माङ्गल्यं क्रमेण मुक्तं भवति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के नगरीयकरब्यूरोतः संवाददातृभिः ज्ञातं यत् अस्मिन् वर्षे एप्रिलमासे उपभोक्तृवस्तूनाम् बृहत्परिमाणेन उपकरणानां अद्यतनीकरणेन, उपभोक्तृवस्तूनाम् व्यापारेण च सम्बद्धानां नीतीनां कार्यान्वयनात् आरभ्यअस्मिन् वर्षे एप्रिलमासात् अगस्तमासपर्यन्तं चोङ्गकिङ्ग्-उद्यमैः क्रीतस्य यन्त्राणां उपकरणानां च राशिः वर्षे वर्षे १३.९% वर्धिता, "कार्ययोजनायाः" आरम्भात् पूर्वं मार्चमासस्य अपेक्षया वृद्धि-दरः २.४ प्रतिशताङ्काधिकः आसीत्
अस्मिन् वर्षे मार्चमासे राज्यपरिषद् "बृहद्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं उपभोक्तृवस्तूनाम् व्यापारस्य च कार्ययोजना" जारीकृतवती । अस्मिन् वर्षे जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च संयुक्तरूपेण उन्नतनिर्माणक्षमतायाः अनुपातस्य निरन्तरवृद्धिं प्रवर्धयितुं "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः तथा निवासिनः जीवने अधिकाधिकगुणवत्तायुक्तानां स्थायिउपभोक्तृवस्तूनाम् प्रवेशः।
इत्यस्मिन्,औद्योगिक उद्यमानाम् उपकरणानां अद्यतनीकरणं त्वरितम् अभवत्, नूतनं उज्ज्वलं स्थानं च अभवत् ।चालान-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे एप्रिल-मासात् अगस्त-मासपर्यन्तं चोङ्गकिङ्ग्-औद्योगिक-उद्यमैः क्रीतानां यन्त्राणां उपकरणानां च राशिः वर्षे वर्षे २४% वर्धिता, यत् मार्च-मासात् १३.५ प्रतिशताङ्कानां वृद्धिः अभवत्
"अस्मिन् वर्षे वयं नूतनानां सीएनसी खरादानां, परीक्षण-बेन्चानां, अन्येषां उपकरणानां च क्रयणार्थं २० लक्ष-युआन्-अधिकं धनं व्यवस्थापितवन्तः।" of low product processing efficiency and inaccurate precision advanced question, अप्रैलतः अगस्तपर्यन्तं, कम्पनीयाः स्मार्टवाल्व-उत्पादानाम् समग्र-उत्पादनक्षमता ५६% वर्धिता, तथा च उत्पादनमूल्यं १२.५ मिलियन-युआन् अतिक्रान्तम् अस्ति
चोङ्गकिङ्ग्-नगरस्य वित्तीय-उद्योगः, संस्कृतिः, क्रीडा-मनोरञ्जन-उद्योगस्य उपकरणानि अपि द्रुततरगत्या अद्यतनं क्रियन्ते ।चालान-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे एप्रिल-मासतः अगस्त-मासपर्यन्तं एतयोः उद्योगयोः क्रीतयन्त्राणां उपकरणानां च राशिः वर्षे वर्षे क्रमशः १४४%, ४९.८% च वर्धिता, विकासस्य दरः च क्रमशः १५३.७ प्रतिशताङ्कैः १७.९ प्रतिशताङ्कैः च वर्धिता मार्चमासस्य तुलने । एतेन चोङ्गकिङ्ग्-नगरस्य जीवनशैलीसेवा-उद्योगस्य उच्चगुणवत्तायुक्तेषु क्षेत्रेषु निवेशस्य वर्धनं प्रतिबिम्बितम् अस्ति ।
तदतिरिक्तं एप्रिल-मासात् अगस्त-मासपर्यन्तं कृषि-वन-पशुपालन-मत्स्यपालनेन क्रीतानां यन्त्राणां, उपकरणानां च परिमाणं वर्षे वर्षे २४.४% वर्धितम्, मार्च-मासस्य अपेक्षया ४१.८ प्रतिशताङ्काधिकं वृद्धि-दरः च अभवत्
उपभोक्तृवस्तूनाम् व्यापारस्य दृष्ट्या उपभोक्तृवस्तूनाम् व्यापारं प्रवर्तयितुं नीतीनां श्रृङ्खलायाः कार्यान्वयनेन नगरस्य निवासिनः उपभोगस्य इच्छा निरन्तरं वर्धते, उपभोगक्षमता च क्रमेण मुक्ता भवति
नवीन ऊर्जावाहनविक्रये महती वृद्धिः अभवत् ।चालान-दत्तांशैः ज्ञायते यत् एप्रिल-मासतः अगस्त-मासपर्यन्तं चोङ्गकिङ्ग्-नगरस्य नूतन-ऊर्जा-वाहनस्य उपभोगः वर्षे वर्षे २५.८% वर्धितः, मार्च-मासात् २०.७ प्रतिशताङ्कस्य वृद्धिः, यत् वाहन-उपभोगस्य स्थिरीकरणे महत्त्वपूर्णं बलं जातम् एप्रिलमासात् अगस्तमासपर्यन्तं द्वितीयहस्तकारविक्रये अपि वर्षे वर्षे ५.७% वृद्धिः अभवत्, मार्चमासे तस्मात् ८ प्रतिशताङ्काधिकं वृद्धिः अभवत्
"नवीन ऊर्जावाहनानां पर्यावरणसंरक्षणस्य ऊर्जाबचनस्य च लाभाः सन्ति, तथा च सशक्तनीतिप्रोत्साहनैः सह मिलित्वा, ते चोङ्गकिंग तुफेङ्ग ऐतुओ ऑटोमोबाइल सेल्स कम्पनी लिमिटेड् इत्यस्य विक्रयप्रबन्धकः क्षियाङ्ग ली इत्यनेन उक्तं यत् तः अस्मिन् वर्षे एप्रिल-मासतः अगस्त-मासपर्यन्तं कम्पनी १४५९ नूतनानि ऊर्जावाहनानि ताइवान-देशे विक्रीतवती, यत् वर्षे वर्षे ९०% वृद्धिः अभवत् ।
संचारश्रव्यदृश्यानि, स्वच्छतासामग्री इत्यादीनां गृहेषु उपभोक्तृपदार्थानाम् विक्रये अपि उत्तमवृद्धिः अभवत् ।चालान-दत्तांशैः ज्ञायते यत् एप्रिल-मासतः अगस्त-मासपर्यन्तं चोङ्गकिंग-नगरस्य संचार-उपकरणानाम्, दूरदर्शनानां, अन्येषां च गृहस्थ-श्रव्य-दृश्य-उपकरणानाम् खुदरा-विक्रय-आयः मार्च-मासस्य तुलने क्रमशः १२.८ तथा ५.३ प्रतिशताङ्केन वर्धितः by मार्चमासस्य तुलने तेषां क्रमशः ३७.१ प्रतिशताङ्कः ६७.४ प्रतिशताङ्कः च वर्धिताः ।