2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकन-वालस्ट्रीट्-दिग्गजाः चीनीयसम्पत्तौ वृषभं कुर्वन्ति!
नवीनतमवार्तानुसारं ब्लैक रॉक् इत्यनेन चीनीयस्य स्टॉक्स् इत्यस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितम्। ब्लैक रॉक इन्वेस्टमेण्ट् रिसर्च इत्यनेन उक्तं यत् चीनदेशस्य स्टॉक्स् इत्यस्य विकसितबाजारस्य स्टॉक्स् इत्यस्य निकट-अभिलेखस्य छूटं दृष्ट्वा निवेशकान् पुनः मार्केट्-मध्ये प्रेरयितुं शक्नुवन्ति इति उत्प्रेरकानाम् उपस्थित्या च अल्पकालीनरूपेण चीनीय-समूहेषु मध्यमवृद्धेः स्थानं अद्यापि अस्ति।
अन्येषु विदेशीयमाध्यमेषु वैश्विकनिवेशकाः चीनदेशं प्रति प्रत्यागन्तुं सज्जाः इति ज्ञापयन्ति। ग्राहकनिधिषु एकखरबं डॉलरात् अधिकं प्रबन्धनं कुर्वतः अस्य समूहस्य निवेशकाः वदन्ति यत् चीनसर्वकारस्य शेयरबजारे अधिकं नगदं आकर्षयितुं उपभोक्तृव्ययस्य उत्तेजनार्थं च प्रयत्नाः चीनीयकम्पनीनां आकर्षणं वर्धयन्ति। ब्रिटिश-सम्पत्त्याः प्रबन्धकस्य एब्र्डन्-संस्थायाः उदयमान-बाजार-विभागप्रबन्धकः गेब्रियल-सैक्सः अवदत् यत् सः समूहः गतसप्ताहे चीनीय-समूहः "चयनात्मकरूपेण" क्रीतवान् ।
तदतिरिक्तं गोल्डमैन् सैक्स इत्यनेन स्वस्य नवीनतमसंशोधनप्रतिवेदने दर्शितं यत् अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम इत्येतयोः संयुक्तं विपण्यमूल्यं अमेजनस्य केवलं एकचतुर्थांशं भवति अनुकूलनीतीनां निरन्तरविमोचनस्य सन्दर्भे निरन्तरविपण्यउत्साहस्य च सन्दर्भे अस्ति चीनी ई-वाणिज्यस्य मूल्यस्य पुनर्मूल्यांकनस्य स्थानं विशालम्।
गोल्डमैन् सैच्स् इत्यनेन ई-वाणिज्य-स्टॉक्स्, गेमिङ्ग्-स्टॉक् च मुख्यभूमि-अन्तर्जाल-उद्योगस्य सर्वाधिकं प्राधान्यक्षेत्रेषु स्थानं दत्तम्, अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम, टेन्सेन्ट्, मेइटुआन् इत्यादीनां लक्ष्यमूल्यानि अपि वर्धितानि
अद्य सायंकाले अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनाः अभवन् । परन्तु चीनीयसम्पत्त्याः प्रवृत्तिः बक कृत्वा वर्धिता the nasdaq china golden dragon index इत्यस्य वृद्धिः प्रायः २%, बिलिबिली, बेइके, ली ऑटो इत्यादिषु ५% अधिकं, jd.com, nio इत्यादिषु ३% अधिकं वृद्धिः अभवत् । .
विस्तृतं प्रतिवेदनं पश्यन्तु!
वैश्विकनिवेशकाः चीनदेशं प्रति प्रत्यागन्तुं सज्जाः भवन्ति
नवीनतमवार्ता दर्शयति यत् सोमवासरे चीनीय-समूहेषु ब्लैक रॉक्-क्लबः स्वस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितवान्। एजेन्सी इत्यस्य मतं यत् विकसितबाजारस्य स्टॉकानां सापेक्षतया चीनीय-समूहानां छूटः अभिलेख-स्तरस्य समीपे अस्ति तथा च निवेशकान् पुनः विपण्यां प्रवेशाय उत्तेजितुं शक्नुवन्ति इति उत्प्रेरकाः सन्ति इति दृष्ट्वा अल्पकालीनरूपेण चीनीय-समूहानां मध्यमसञ्चयस्य स्थानं अद्यापि अस्ति . ब्लैक रॉक् इन्वेस्टमेण्ट् इन्स्टिट्यूट् इत्यनेन उक्तं यत् महत्त्वपूर्णं राजकोषीयं प्रोत्साहनं आगमिष्यति, येन निवेशकाः कार्यवाही कर्तुं प्रेरिताः भवेयुः। अवगम्यते यत् ब्लैक रॉक् विश्वस्य बृहत्तमेषु सम्पत्तिप्रबन्धनसमूहेषु अन्यतमः अस्ति, यस्य प्रबन्धनपरिमाणं १० खरब अमेरिकीडॉलरात् अधिकं भवति
तदतिरिक्तं रायटर्स् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने एकः लेखः प्रकाशितः यत् वैश्विकनिवेशकाः चीनदेशे पुनः दावं कर्तुं सज्जाः सन्ति, यत् आर्थिकमन्दतां विपर्ययितुं चीनीयशेयरबाजारे दीर्घकालीनरुचिं पुनः सजीवं कर्तुं बीजिंगस्य उपायैः प्रेरितम् भावनायां प्रमुखः परिवर्तनः अस्ति।
मीडिया इत्यनेन उक्तं यत् अद्यापि प्रारम्भिकाः दिवसाः सन्ति, यः ग्राहकनिधिषु एकखरबं डॉलरात् अधिकं प्रबन्धयति, चीनसर्वकारेण शेयरबजारे अधिकं नगदं आकर्षयितुं उपभोक्तृव्ययस्य उत्तेजनार्थं च कृताः उपायाः चीनीयस्य अद्यापि न्यूनमूल्याङ्कनं सुदृढं कृतवन्तः कम्पनयः आकर्षणम्।
"वयं अतीव अनुशासिताः भविष्यामः, परन्तु समग्रतया वयं अनुभवामः यत् अधोपरिणामात् अधिकं उल्टावस्था अस्ति," इति ब्रिटिश-सम्पत्त्याः प्रबन्धकस्य abrdn इत्यस्य उदयमान-विपण्य-विपणन-प्रबन्धकः गेब्रियल-सैक्सः अवदत्, यः 506 अरब-पाउण्ड् ($677 अरब) प्रबन्धयति, सः अवदत् यत् समूहस्य चयनात्मकरूपेण" गतसप्ताहे चीनीय-समूहान् क्रीतवान् तथा च बीजिंग-नगरात् अधिकविस्तृतनीतियोजनानां प्रतीक्षां करिष्यति, आर्थिकसमर्थनस्य केषाञ्चन असामान्यतया निष्कपटप्रतिज्ञानां कारणेन चीनीय-समूहेषु तीक्ष्णलाभानां कारणात् दिवसाभ्यन्तरे।
पिक्टेट् एसेट् मैनेजमेण्ट् इत्यस्य मुख्यरणनीतिज्ञः लुका पाओलिनी इत्यनेन उक्तं यत् निवेशकाः वैश्विकमागधां चीनीयनिर्यासं च वर्धयितुं अमेरिकीव्याजदरे कटौतीयाः सम्भावनाम् अवलोकितवन्तः स्यात्। पिक्टेट् एसेट् मैनेजमेण्ट् ग्राहकनिधिनां २६० अरब यूरो (२९१ अरब डॉलर) अधिकस्य निरीक्षणं करोति ।
केबीआई ग्लोबल इन्वेस्टर्स् इत्यस्य मुख्यनिवेशाधिकारी नोएल ओ'हलोरन् इत्यनेन उक्तं यत् सः अस्मिन् ग्रीष्मकाले मूल्याङ्कनकारणात् चीनीय-समूहानां क्रयणं आरब्धवान्, अद्यापि लाभं न प्राप्स्यति।
चीनीय ई-वाणिज्य-समूहेषु तेजीः
३० सितम्बर् दिनाङ्के गोल्डमैन् सैच्स् इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितम्, यत्र मुख्यभूमिचीनस्य अन्तर्जाल-उद्योगस्य सर्वाधिकं प्राधान्यक्षेत्रत्वेन ई-वाणिज्यस्य स्टॉक्स् गेमिङ्ग् स्टॉक्स् इत्यनेन सह संरेखितम् गोल्डमैन् सैच्स् इत्यनेन दर्शितं यत् यथा यथा चीनसर्वकारः सशक्तवृद्धि-प्रवर्धकनीतीः प्रारभते तथा च ई-वाणिज्य-बाजार-वातावरणं क्रमेण सामान्यं भवति तथा तथा प्रमुख-ई-वाणिज्य-मञ्चानां विपण्य-भागः स्थिरः अभवत्, ई-वाणिज्य-उद्योगः च महत्त्वपूर्णेषु अन्यतमः भविष्यति | चीनस्य अन्तर्जालक्षेत्रे पुनर्मूल्यांकनार्थं क्षेत्राणि एकं।
गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् चीनस्य अन्तर्जाल-उद्योगस्य १२ मासस्य मूल्य-उपार्जनस्य मध्यमः अपेक्षितः १४.३ गुणा अस्ति, यत् अद्यापि अमेरिकी-अन्तर्जालस्य तुलने ४०% अधिकं छूटः अस्ति परन्तु अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम् इत्यादीनां ई-वाणिज्य-कम्पनीनां मूल्याङ्कनं केवलं ९-१२ गुणाधिकं भवति, यत् अद्यापि चीनस्य अन्तर्जाल-उद्योगस्य मध्यमापेक्षया न्यूनम् अस्ति मूल्यपुनर्मूल्यांकनस्य महती सम्भावना अस्ति
वर्तमान समये अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम इत्येतयोः संयुक्तं विपण्यमूल्यं केवलं ५०० अरब अमेरिकीडॉलर् अस्ति तस्य तुलनायां अमेजनस्य विपण्यमूल्यं २ खरब अमेरिकीडॉलर् इत्येव अधिकम् अस्ति अन्येषु शब्देषु चीनस्य त्रयाणां प्रमुखानां ई-इत्यस्य संयुक्तं विपण्यमूल्यं भवति । वाणिज्य दिग्गजाः अमेजनस्य एकस्य चतुर्गुणाः एव सन्ति ।
सम्प्रति चीनस्य शीर्ष २० अन्तर्जालकम्पनीनां मूल्याङ्कनं पुनः स्थापितं, २०२३ जनवरीमासे विपण्यमूल्यं च उच्चबिन्दुम् अतिक्रान्तम् । परन्तु एतेषां कम्पनीनां संयुक्तरूपेण १२ मासस्य अपेक्षितशुद्धलाभे जनवरी २०२३ तमस्य वर्षस्य अपेक्षायाः तुलने ६७% वृद्धिः अभवत् । गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् विगतसप्ताहे चीनीय-ई-वाणिज्य-कम्पनीनां शेयर-मूल्यानि १६% तः ३२% यावत् महतीं वृद्धिं प्राप्तवन्तः तथापि उद्योगस्य ठोसलाभवृद्धिं, न्यूनमूल्याङ्कनं, सर्वकारीयनीतीनां समर्थनं च दृष्ट्वा गोल्डमैन् सैक्सस्य मतं यत् एषः पुनःप्रत्याहारः अधिकं स्थायित्वं प्राप्नुयात्।
गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् चीनस्य ई-वाणिज्यविपण्यस्य प्रतिमानं अधिकं सामान्यं भवति। लाइव स्ट्रीमिंगस्य गहनविकासेन ई-वाणिज्यमञ्चानां मध्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम्, परन्तु प्रमुखकम्पनयः ताओबाओ, टीमाल्, जेडी रिटेल् च प्रभावीरूपेण प्रतिक्रियां दत्तवन्तः, येन अन्तिमेषु मासेषु स्वस्वविपण्यभागस्य रक्षणं सफलम् अभवत्
चीनस्य अन्तर्जालक्षेत्रे पुनर्मूल्यांकनार्थं ई-वाणिज्य-उद्योगः एकः महत्त्वपूर्णः क्षेत्रः भविष्यति, ऑनलाइन-परिवर्तनस्य त्वरणस्य विज्ञापन-प्रौद्योगिक्याः प्रचारस्य च लाभं प्राप्य, उद्योगस्य विकासस्य दरः चीनस्य सकलराष्ट्रीयउत्पादस्य उपभोगस्य च अपेक्षया अधिकः भविष्यति इति अपेक्षा अस्ति वृद्धि। गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे ई-वाणिज्य-उद्योगस्य सकल-वस्तूनाम् मात्रा (gmv) ७%, विज्ञापन-आयस्य १२% वृद्धिः भविष्यति, घरेलु-मञ्च-लाभः १३% च वर्धते
गोल्डमैन् सैक्स इत्यनेन दर्शितं यत् "डबल इलेवेन्" शॉपिङ्ग् फेस्टिवलः उपभोगं वर्धयितुं प्रमुखः नोड् भवितुम् अर्हति इति चतुर्थे त्रैमासिके ऑनलाइन खुदराविक्रयः वर्षे वर्षे ८% यावत् त्वरितः भविष्यति, यत् पूर्वं अपेक्षितापेक्षया १ प्रतिशतं अधिकं भवति, मुख्यतया उपभोगं प्रोत्साहयितुं सर्वकारस्य व्यापार-योजनायां उपभोक्तृव्ययस्य च कृते वाउचराः अन्यनीतीः च।
गोल्डमैन् सैक्स इत्यनेन अलीबाबा इत्यस्य हाङ्गकाङ्ग-समूहस्य लक्ष्यमूल्यं १०५ अमेरिकी-डॉलर्-तः १३१ अमेरिकी-डॉलर्-पर्यन्तं वर्धितम्, अमेरिकी-समूहस्य लक्ष्यमूल्यं च १०८ अमेरिकी-डॉलर्-तः १३४ अमेरिकी-डॉलर्-पर्यन्तं वर्धितम्, लक्ष्यं च वर्धितवान् jd.com इत्यस्य हाङ्गकाङ्ग-समूहस्य मूल्यं १५७ हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि यावत्, अमेरिकी-समूहस्य लक्ष्यमूल्यं च ४० अमेरिकी-डॉलर्-तः ४५ अमेरिकी-डॉलर्-पर्यन्तं वर्धितम् । उपर्युक्तेषु स्टॉकेषु गोल्डमैन् सैच्स् इत्यस्य "क्रयणम्" इति रेटिंग् अस्ति । गोल्डमैन् सैच्स् इत्यनेन दर्शितं यत् ई-वाणिज्य-मञ्चानां मध्ये सहकार्यं, यथा ताओबाओ तथा टीमाल् इत्येतयोः मध्ये जेडी लॉजिस्टिक्स् इत्यस्य रसदप्रदातृमध्ये समावेशः, जेडी मॉल इत्यत्र एलिपे इत्यस्य उद्घाटनं च, नूतनानि विकासचालकाः आनेतुं शक्नुवन्ति।
गोल्डमैन् सैक्स इत्यनेन टेन्सेन्ट् इत्यस्य हाङ्गकाङ्ग-समूहस्य लक्ष्यमूल्यं ४६४ हॉगकॉन्ग-डॉलर्-रूप्यकाणि यावत् वर्धितम्, तस्य अपेक्षा अस्ति यत् टेन्सेन्ट्-संस्थायाः क्रीडा-राजस्वस्य वृद्धिः त्वरिता भविष्यति, तस्य विज्ञापन-वित्तीय-प्रौद्योगिकी-व्यापारेषु अपि क्षमता अस्ति मेइटुआन् इत्यस्य हाङ्गकाङ्ग-समूहः १५७ हाङ्गकाङ्ग-डॉलर्-तः १९४-हाङ्गकाङ्ग-डॉलर्-पर्यन्तं भवति, यत् यद्यपि मूल्याङ्कनं मूल्यं उद्योगस्य औसतात् अधिकं भवति, परन्तु मेइटुआन्-नगरस्य खाद्यवितरणं, भण्डार-अन्तर्गत-सेवासु च सशक्तं विपण्यस्थानं वर्तते
तदतिरिक्तं गोल्डमैन् सैच्स् इत्यस्य मुख्यवैश्विकइक्विटी रणनीतिकारः पीटर ओपेनहाइमरः भविष्यवाणीं करोति यत् अमेरिकी-समूहाः महत् दृश्यन्ते भविष्ये च अधिकाः लाभाः मध्यमाः भविष्यन्ति अमेरिकी-समूहस्य तुलने ओपेनहाइमरः यूरोपीय-चीन-समूहानां मूल्याङ्कनविस्तारस्य विषये अधिकं आशावादी अस्ति, यतः एतयोः स्थानयोः शेयर-बजारेषु मूल्याङ्कन-विस्तारः अधिकः सम्भावना वर्तते इति मन्यते