2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com financial news 1 अक्टोबर् दिनाङ्के अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् न्यूनाः अभवन्, यत्र dow jones industrial average 0.21%, nasdaq composite index 0.19%, s&p 500 index 0.12% च पतितः
चीनीय-आटो-स्टॉक-समूहः सामूहिकरूपेण अधिकतया उद्घाटितः, यत्र वेइलै, एक्सपेङ्ग-मोटर्स्, ली-ऑटो-इत्येतयोः मध्ये ३% अधिकं वृद्धिः अभवत्, समाचारे ली-आटो-एक्सपेङ्ग-मोटर्स्-योः वितरण-मात्रायां सितम्बर-मासे अभिलेख-उच्चतमं स्तरं प्राप्तम् ।
कम्पनी वार्ता
[xiaomi motors: su7 वितरणं सितम्बरमासे 10,000 यूनिट् अतिक्रान्तम्]।
xiaomi auto इत्यनेन आँकडानि प्रकाशितानि यत् सितम्बरमासे su7 इत्यस्य वितरणमात्रा १०,००० यूनिट् अतिक्रान्तवती, अक्टोबर्मासे लक्ष्यं उत्पादनं वितरणमात्रा च २०,००० यूनिट् अतिक्रान्तम् चतुर्णां मासानां कृते क्रमशः १०,००० तः अधिकानां यूनिट्-वितरण-लक्ष्यं प्राप्तवान् अस्ति । नवम्बरमासे एकलक्षस्य यूनिट् इति पूर्णवर्षस्य वितरणस्य लक्ष्यं समयात् पूर्वं पूर्णं कर्तुं शक्नोति।
[xpeng motors: सितम्बरमासस्य वितरणमात्रायां २१,३५२ वाहनानां नूतनमासिकं अभिलेखं प्राप्तम्, यत् वर्षे वर्षे ३९% वृद्धिः अभवत्] ।
एक्सपेङ्ग मोटर्स् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बरमासे तस्य वितरणमात्रायां २१,३५२ वाहनानां नूतनः मासिकः अभिलेखः स्थापितः, यत् वर्षे वर्षे ३९% वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य तृतीयत्रिमासे कुलम् ४६,५३३ वाहनानि वितरितानि, येन वर्षे वर्षे १६% वृद्धिः अभवत् ।
[ली ऑटो: २०२४ तमस्य वर्षस्य सितम्बरमासे ५३,७०९ वाहनानि वितरितानि, येन मासिकवितरणस्य मात्रायां अभिलेखः उच्चतमः अभवत्] ।
ली ऑटो इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासे ५३,७०९ वाहनानि वितरितानि, येन मासिकवितरणमात्रायां अभिलेखः उच्चतमः, वर्षे वर्षे ४८.९% वृद्धिः च अभवत् । २०२४ तमे वर्षे तृतीयत्रिमासे ली ऑटो इत्यनेन १५२,८३१ वाहनानि वितरितानि, येन वर्षे वर्षे ४५.४% वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं ली ऑटो इत्यनेन २०२४ तमे वर्षे कुलम् ३४१,८१२ वाहनानि वितरितानि, तस्य ऐतिहासिकसञ्चितवितरणस्य मात्रा ९७५,१७६ वाहनानि सन्ति ।
[किं सम्भवति यत् जापानी-समूहाः पुनः “स्टॉक्-देवात्” समर्थनं प्राप्नुयुः? बर्कशायर-नगरे अस्मिन् वर्षे द्वितीयवारं जापानी-येन्-बन्धकानि निर्गन्तुं योजना अस्ति] ।
"स्टॉक् गॉड्" वारेन बफेट् इत्यनेन चालितः बर्कशायर हैथवे अस्मिन् वर्षे द्वितीयवारं जापानी येन् बाण्ड् निर्गन्तुं योजनां कुर्वन् अस्ति इति मंगलवासरे मीडिया-माध्यमेन ज्ञातम्। बर्कशायर इत्यनेन येन्-रूप्यकाणां वरिष्ठ-असुरक्षित-बाण्ड्-निर्गमनाय बोफ्ए-सिक्योरिटीज-मिजुहो-सिक्योरिटीज्-इत्येतयोः नियुक्तिः कृता इति प्रतिवेदने उक्तम्। अस्याः वार्तायाः कारणात् बर्कशायरः जापानीयानां स्टॉक्-सम्बद्धानां सम्पर्कं वर्धयितुं प्रयतते इति अनुमानं प्रवृत्तम् । बर्कशायरस्य पूंजीसंग्रहणयोजनानि शेयरबजारनिवेशकाः निकटतया पश्यन्ति यतोहि अस्मिन् वर्षे पूर्वं जापानस्य पञ्चसु बृहत्तमेषु व्यापारिककम्पनीषु कम्पनीयाः शेयरक्रयणेन निक्केई २२५ सूचकाङ्कं अभिलेखात्मकं उच्चतमं स्तरं यावत् स्थापयितुं साहाय्यं कृतम्।
[बोइङ्ग् नूतनानां भागानां निर्गमनद्वारा न्यूनातिन्यूनं १० अरब अमेरिकी-डॉलर्-रूप्यकाणां संग्रहणं कर्तुं विचारयति इति कथ्यते] ।
बोइङ्ग् कम्पनी नूतनानां भागानां विक्रयणं कृत्वा न्यूनातिन्यूनं १० अरब डॉलरं संग्रहीतुं विचारयति इति विषये परिचिताः जनाः अवदन् यतः विमाननिर्माता प्रचलति प्रहारैः अधिकं क्षीणतां प्राप्तं नगदभण्डारं पुनः पूरयितुं प्रयतते।
[मेटा वियतनामदेशे कृत्रिमबुद्धि नवीनतानिवेशस्य विस्तारं करिष्यति]।
मेटा प्लेटफॉर्म्स् इत्यनेन मंगलवासरे उक्तं यत्, देशे स्वव्यापारस्य विस्तारार्थं कम्पनीयाः नवीनतमप्रयासेन २०२५ तः नवीनतमवर्चुअल् रियलिटी उपकरणानां उत्पादनं सहितं वियतनामदेशे आर्टिफिशियल इन्टेलिजेन्स नवीनतायां निवेशस्य विस्तारं करिष्यति। मेटा-संस्थायाः वैश्विककार्याणां अध्यक्षः वियतनाम-देशस्य भ्रमणकाले एतां वार्ताम् अङ्गीकृतवान् ।