समाचारं

अहं मम मातृभूमिः सह जन्मदिनम् आचरामि सशस्त्राः पुलिस-अधिकारिणः सैनिकाः च मातृभूमिं प्रति स्वस्य गहन-भावनाः प्रकटयन्ति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सशस्त्रपुलिसपदाधिकारिणः सैनिकाः च मातृभूमिजन्मदिनम् आचरितवन्तः।
दक्षिणपूर्व नेट् इत्यनेन अक्टोबर् १ दिनाङ्के (अस्माकं संवाददाता चेन् नान्, संवाददाता फाङ्ग ताओक्सु, वेइफु वाङ्ग कान्घान्) चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षगांठस्य उत्सवस्य कृते अक्टोबर् १ दिनाङ्के फुजियान् सशस्त्रपुलिसदलस्य सैनमिङ्ग् टुकड़ी इति वृत्तान्तः "मातृभूमिं प्रति आशीर्वादं प्रेषयामि" इति विषये अभियानं प्रारब्धवान् क्रियाकलापः। अधिकारिणः सैनिकाः च ध्वज-उत्थापन-समारोहं कृतवन्तः, राष्ट्रिय-ध्वजेन सह छायाचित्रं गृहीतवन्तः, मातृभूमि-समृद्धिं कामयितुं, देशभक्तिं प्रवर्धयितुं, अधिकारिणः सैनिकाः च युद्धस्य प्रशिक्षणाय, सज्जतायै च प्रेरयितुं "मम मातृभूमिः अहं च" इति गीतं गायितवन्तः
सशस्त्रपुलिसपदाधिकारिणः सैनिकाः च मातृभूमिं प्रति स्वस्य गहनभावनाः प्रकटितवन्तः।
टुकड़ीयाः अधिकारी सैनिकः च यान युआन्फाङ्गः पत्रकारैः अवदत् यत् तस्य मातुलः यान जियाङ्गुओ नामकः सैनिकः यः सैन्यवर्दीं धारयति स्म, स्वपरिवारस्य देशस्य च चिन्तां करोति स्म, सः बाल्यकालात् एव यान् युआन्फाङ्गस्य हृदये उदाहरणं स्थापितवान्। मामा न केवलं सैन्यशिबिरस्य वैभवस्य, कष्टानां च विषये अवदत्, अपितु व्यावहारिकक्रियाभिः "परिवारस्य देशस्य च रक्षणम्" इति गहनार्थस्य व्याख्यां कृतवान् एतेन शान्ततया यान युआनफाङ्गस्य युवानः मनसि सेनायाः सदस्यत्वेन सेवां कर्तुं बीजं रोपितम् देशः ।
यथा यथा समयः गच्छति स्म तथा तथा एतत् बीजं यान् युआन्फाङ्गस्य हृदये मूलं कृत्वा क्रमेण बलिष्ठं जातम् । सैन्यशिबिरस्य विषये कथां कथयन् यदा यदा सः मातुलस्य दृढनिश्चयनेत्रे, उच्छ्रितः आकृतिः, वीरभावना च चिन्तयति स्म तदा तदा तस्य हृदये अवर्णनीयः उत्साहः, आकांक्षा च प्रवहति स्म अन्ते यदा सेनायाम् प्रवेशस्य अवसरः आगतः तदा यान् युआन्फाङ्गः अविचलितरूपेण निर्णयं कृतवान् सः स्वमातुलवत् देशस्य रक्षणार्थं सैनिकः भवितुम् इच्छति स्म ।
यथा यथा समयः गच्छति तथा तथा यान् युआन्फाङ्गः उत्तमः सैनिकः अभवत् । अस्मिन् गम्भीरे पवित्रे च दिने राष्ट्रियदिने सः ऋजुसैन्यवर्दीं धारयन् स्वसहचरैः सह स्वमातृभूमिजन्मदिनम् आचरितवान् । यदा सः उज्ज्वलं पञ्चतारकं रक्तध्वजं उदयमानं पश्यति स्म तदा तस्य हृदयं अपारगर्वेन, वैभवेन च परिपूर्णम् आसीत् ।
(अस्मिन् लेखे चित्राणि सर्वाणि संवाददातृणा प्रदत्तानि सन्ति)
प्रतिवेदन/प्रतिक्रिया