समाचारं

मशाङ्ग स्ट्रीट्, झाङ्गडियन जिला, ज़िबो सिटी "बालसदृशाः हृदयाः स्वप्नानां निर्माणं कुर्वन्ति तथा च मिलित्वा राष्ट्ररक्षायाः रक्षणं कुर्वन्ति" इति राष्ट्ररक्षा शिक्षा विषयगतं गतिविधिं आयोजितवती।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इत्यस्य संवाददाता cui zhaoqi, संवाददाता zhao yixuan च zibo इत्यस्मात् वृत्तान्तं दत्तवन्तौ
२८ सितम्बर् दिनाङ्के मशाङ्ग-वीथिकायां, झाङ्गडियन-मण्डले, ज़िबो-नगरे लॉन्गटाइयुआन्-समुदायस्य लघुचतुष्कोणे "राष्ट्रीयरक्षायाः रक्षणार्थं बालसदृशाः हृदयाः स्वप्नानि निर्मान्ति - राष्ट्रियरक्षाशिक्षाज्ञानप्रतियोगिता" इति कार्यक्रमः आयोजितः अस्याः क्रियाकलापस्य उद्देश्यं न्यायक्षेत्रे नाबालिगानां राष्ट्रियरक्षायाः सुरक्षायाश्च जागरूकतां रङ्गिणीरूपेण उत्तेजितुं, राष्ट्रियसुरक्षारक्षणार्थं तेषां उत्तरदायित्वस्य, मिशनस्य च भावः वर्धयितुं च अस्ति
इतिहासः, विधिः, राष्ट्रं, आधुनिकसैन्यं च इति क्रियाकलापः चतुर्णां अध्यायानां मध्ये विभक्तः अस्ति । क्रियाकलापस्य समये बालकाः सक्रियरूपेण भागं गृहीतवन्तः, प्रश्नानाम् उत्तरं दातुं च व्यवधानं कृतवन्तः वातावरणं उष्णं तनावपूर्णं च आसीत् । ऐतिहासिकप्रकरणानाम् अध्ययनस्य माध्यमेन ते देशस्य विकासप्रक्रियायाः विषये ज्ञातवन्तः तथा च कानूनी अध्यायेषु ते राष्ट्ररक्षासम्बद्धेषु कानूनेषु विनियमेषु च निपुणतां प्राप्तवन्तः, तेषां महत्त्वं गभीररूपेण अवगतम् राष्ट्रियसुरक्षायाः कृते राष्ट्रियैकतायाः, आधुनिकसैन्यप्रौद्योगिक्याः च प्रारम्भिकबोधः अभवत् ।
एतेन क्रियाकलापेन न केवलं बालकाः विनोदं कुर्वन्तः ज्ञानं ज्ञातुं शक्नुवन्ति स्म, अपितु राष्ट्ररक्षायाः सुरक्षायाश्च महत्त्वस्य गहनबोधः अपि अभवत् ते सर्वे व्यक्तवन्तः यत् तेषां कृते अल्पवयसा एव राष्ट्ररक्षायाः सम्यक् अवधारणा स्थापयितव्या, वैज्ञानिकं सांस्कृतिकं च ज्ञानं ज्ञातुं परिश्रमं कर्तव्यं, भविष्ये मातृभूमिरक्षणाय, राष्ट्रियसुरक्षायाः निर्वाहार्थं च स्वशक्तिं योगदानं कर्तव्यम् इति।
अग्रिमे चरणे मशान-वीथिः विभिन्नरूपेण राष्ट्रिय-रक्षा-शिक्षायाः सुदृढीकरणाय एतादृशानि कार्याणि निरन्तरं करिष्यति, येन अधिकाः जनाः राष्ट्ररक्षायाः विषये अवगन्तुं, चिन्तां कर्तुं, समर्थनं च कर्तुं शक्नुवन्ति, देशस्य समृद्धौ संयुक्तरूपेण योगदानं दातुं च शक्नुवन्ति |.
प्रतिवेदन/प्रतिक्रिया