समाचारं

बिन्झौ-नगरस्य दिग्गज-कार्याणां ब्यूरो-संस्थायाः चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति ध्वज-उत्थापन-समारोहः आयोजितः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भवितुं बिन्झौ-दिग्गजकार्यालयेन ३० सितम्बर् दिनाङ्के किन्ताई-सैन्यप्रशिक्षणकेन्द्रे ध्वज-उत्थापन-समारोहः आयोजितः, येन वार्षिकोत्सवः आयोजयितुं, वैभवं च साझां कृतम् अस्मिन् कार्यक्रमे पार्टी नेतृत्वसमूहस्य सचिवः, नगरीयदिग्गजकार्याणां ब्यूरो-निदेशकः च शि होङ्गफाङ्गः, ब्यूरो-दलस्य सदस्याः, ब्यूरो-एजेन्सीनां, ब्यूरो-सम्बद्धानां संस्थानां च कर्मचारिणः च भागं गृहीतवन्तः
सर्वेषां कर्मचारिणां उत्सुक-अवधानेन भव्य-राष्ट्रगीतेन सह उज्ज्वलः पञ्चतारक-रक्तध्वजः शनैः शनैः उत्थितः । सर्वे कार्मिकाः गम्भीराः दृश्यन्ते स्म, राष्ट्रध्वजस्य अभिवादनं कुर्वन्ति स्म, चीनगणराज्यस्य राष्ट्रगीतं एकस्वररूपेण गायन्ति स्म, महान् मातृभूमिं प्रति उच्चादरं शुभकामनाश्च प्रसारयन्ति स्म
एषः ध्वज-उत्थापन-समारोहः न केवलं सजीवः देशभक्ति-शिक्षा-अभ्यासः अस्ति, अपितु गहन-वैचारिक-संशोधनः, आध्यात्मिक-बप्तिस्मा च अस्ति, एतत् सर्वेषां कार्यकर्तानां श्रमिकाणां च राष्ट्रिय-गर्वं, मिशन-भावना च वर्धयति, नगरस्य प्रबल-प्रयत्नानाम्, परिश्रमस्य च प्रदर्शनं करोति | सेवानिवृत्त सैन्यकार्यव्यवस्था। नगरपालिका भूतपूर्वसैनिककार्याणां ब्यूरो "अग्रे गमनम् अग्रणीत्वं च" इति मिशनं दृढतया स्कन्धे धारयिष्यति, तथा च एकस्य प्रयत्नशीलस्य मानसिकतायाः, चार्जरस्य अवस्थायाः, कर्तुः च मनोवृत्त्या च वयं स्वप्रयत्नाः एकाग्रतां कृत्वा अग्रे गमिष्यामः | , चीनीशैल्याः आधुनिकीकरणाय अध्याययोगदानार्थं सुन्दरतमं बिन्झौ लिखितुं प्रयतते।
प्रतिवेदन/प्रतिक्रिया