समाचारं

xiaoye medical detective |"20 वर्षे युद्धक्षेत्रे शत्रुं मारितवान्, तथा च 93 वर्षे रोगं जित्वा अमेरिकी-आक्रामकतायाः विरुद्धं युद्धं कृतवान्, कोरिया-देशस्य सहायतां च कृतवान्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार "मया २० वर्षीयः सन् युद्धक्षेत्रे शत्रुभिः सह युद्धं कृतम्। अद्य अहं पुनः रोगं पराजितवान्, सर्वैः सह न्यू चाइना-देशस्य स्थापनायाः ७५ वर्षाणि च आचरामि। अहं बहु उत्साहितः अस्मि, वैद्यान् परिचारिकान् च धन्यवादं ददामि..." ली डोङ्गशेङ्ग् , अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य तथा कोरिया-सहायता-युद्धस्य ९३ वर्षीयः दिग्गजः स्वस्थः भवितुम् उद्यतः अस्ति, अस्मिन् अवसरे उत्तर-जिल्हा-महामयस्य चिकित्साकर्मचारिभ्यः अहं कृतज्ञतां प्रकटयितुम् इच्छामि | एकस्य चिकित्साविश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य शल्यक्रियाविभागः।

१९४९ तमे वर्षे लीमहोदयः सेनायाः सदस्यः अभवत्, १९५१ तमे वर्षे १९५३ तमे वर्षे च उत्तरकोरियादेशे द्विवारं युद्धं कृतवान् इति कथ्यते । अस्मिन् वर्षे जूनमासे लीमहोदयः शारीरिक-असुविधायाः कारणात् अनी-विश्वविद्यालयस्य प्रथम-सम्बद्ध-अस्पतालस्य उत्तर-मण्डलं गतः अप्रत्याशितरूपेण तस्य गुदा-कर्क्कट-रोगः ज्ञातः, तस्मात् सः चिकित्सालये प्रवेशस्य अनुशंसाम् अकरोत्

प्रवेशानन्तरं चिकित्सालयस्य सामान्यशल्यक्रियाविभागस्य उपमुख्यचिकित्सकः सन मिन्झी इत्यनेन प्रासंगिकपरीक्षाः सम्पन्नाः कृत्वा सर्वसम्मत्या विश्वासः कृतः यत् रोगी वृद्धः अस्ति तथा च शल्यक्रियायाः केचन जोखिमाः सन्ति। बहुविषयकपरामर्शस्य, लीमहोदयस्य स्थितिः व्यापकमूल्यांकनस्य च अनन्तरं अन्ततः व्यक्तिगतशल्ययोजना निर्मितवती, शल्यक्रिया च सुचारुतया अभवत्

परन्तु बहुकालं न यावत् ली महोदयस्य त्रिमासिकसमीक्षायां प्राथमिक यकृत्-कर्क्कटरोगः ज्ञातः यत् यदि सः तत्क्षणमेव शल्यक्रियाम् करोति तर्हि अद्यापि आमूल-चिकित्सायाः सम्भावना वर्तते। तत्क्षणमेव अस्पतालस्य सामान्यशल्यक्रियाविभागस्य उपमुख्यचिकित्सकः गेङ्ग गुआङ्गयोङ्गः लीमहोदयाय तस्य परिवाराय च शल्यक्रियायोजनायाः विस्तरेण परिचयं कृतवान्, शल्यक्रियायाः समये कठिनतानां सम्भाव्यजोखिमानां च विश्लेषणं कृतवान् लीमहोदयः अस्य विषये स्वस्य अवगमनं प्रकटितवान्, शल्यक्रियायाः पूर्वं स्वपरिवारं च सूचितवान् यत्, "अस्माभिः चिकित्साकर्मचारिणां पूर्णतया विश्वासः करणीयः, तेषां लज्जा न कर्तव्या" इति ।

कतिपयदिनानि पूर्वं संज्ञाहरणविशेषज्ञानाम् रक्षणेन शल्यक्रियादलेन लीमहोदयस्य "लेप्रोस्कोपिक आंशिक यकृत्-च्छेदनं" कृतम्, शल्यक्रियायां केवलं २ घण्टाभ्यः अधिकं समयः अभवत्, ली-महोदयः च सुचारुतया शल्यक्रियाम् उत्तीर्णवान्

संवाददाता ज्ञातवान् यत् चिकित्साकर्मचारिणः शल्यक्रियायाः अनन्तरं लीमहोदयाय पूर्णचक्रस्य सावधानपरिचर्याम् अयच्छन्। रोगी सम्प्रति स्वस्थः अस्ति सः शल्यक्रियायाः २ दिवसेभ्यः अनन्तरं शयनाद् उत्थितः, राष्ट्रियदिने चिकित्सालयात् मुक्तः भविष्यति।

दवन न्यूज रिपोर्टर ये जिओ प्रशिक्षु संवाददाता झांग वानक्सिन्

सम्पादक वांग कुई

प्रतिवेदन/प्रतिक्रिया