शेन्झेन्-नगरस्य लुओहु-मण्डलस्य सुङ्गङ्ग-मार्गस्य सशस्त्रसेनाविभागेन अवकाश-पूर्व-आपातकालीन-निरीक्षणं कर्तुं मिलिशिया-आपातकालीन-एककस्य आयोजनं कृतम्
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रीयदिवसस्य समये न्यायक्षेत्रस्य अन्तः सुरक्षां स्थिरतां च सुनिश्चित्य विभिन्नानां आपत्कालानाम् प्रतिक्रियां दातुं, मूलभूतसैनिकानाम् उत्तरदायित्वस्य, मिशनस्य, युद्धसज्जतायाः च जागरूकतां वर्धयितुं, आपत्कालीनप्रतिक्रियाक्षमतासु सुधारं कर्तुं च अद्यैव शेन्झेन्-नगरस्य लुओहु-मण्डले सुङ्गङ्ग-स्ट्रीट्-आपातकालीन-दलस्य सर्वेषां मूलभूत-मिलिशिया-सैनिकाः लुओहु-मण्डलस्य जनसशस्त्र-सेना-विभागस्य समागमस्य, मिलिशिया-निरीक्षणस्य च कार्यं स्वीकृतवन्तः
निरीक्षणप्रक्रिया तनावपूर्णा व्यवस्थिता च आसीत् । अस्मिन् समये सुङ्गङ्ग-वीथि-आपातकालीन-दलस्य मिलिशिया-सैनिकानाम् उपस्थिति-दरः ८०% अधिका अभवत् । मिलिशिया-सहचराः दृढतया उत्तरदायित्वस्य भारं वहितुं, स्वस्य राजनैतिक-स्थितौ सुधारं कर्तुं, स्वस्य मिशनं सुदृढं कर्तुं, स्वस्य वैचारिक-अवगमनं सुदृढं कर्तुं, युद्ध-सज्जतायाः कर्तव्यस्य च नियमानाम् अनुपालनं कर्तुं, सर्वदा विविध-आपातकाल-प्रतिक्रियायाः कृते सज्जाः भवितुम् अपेक्षिताः सन्ति | समानं अनुनादं समन्वयनं च, तथा च "शान्तिकाले सेवां कर्तुं, आपत्कालेषु प्रतिक्रियां दातुं, युद्धकाले प्रतिक्रियां दातुं च" इति लक्ष्यस्य आवश्यकतानुसारं मुख्यबलस्य कमण्डोस्य च भूमिकां पूर्णं क्रीडां ददति
अस्मिन् मिलिशियानिरीक्षणेन सुङ्गङ्गस्ट्रीट् मिलिशियायाः आपत्कालीनप्रतिक्रिया, संगठनात्मकसंयोजनं, समर्थनक्षमता च प्रभावीरूपेण परीक्षिता, येन उत्तमशारीरिकसुष्ठुता, मानसिकदृष्टिकोणः च प्रदर्शिताः मिलिशिया-दलानां संगठनात्मक-जागरूकतां, अनुशासन-जागरूकतां, राष्ट्रिय-रक्षा-जागरूकतां च अधिकं सुदृढां कुर्वन्तु, तथा च राष्ट्रिय-रक्षा-सङ्घटनस्य उच्चगुणवत्ता-विकासं निर्मातुं प्रयतन्ते
पाठः चित्राणि च |