2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने सितम्बर-मासस्य अन्ते भारी-हस्त-नीति-श्रृङ्खलायाः समर्थनेन पूंजी-बाजारस्य तेजी-भावना पूर्णतया सक्रियः अभवत्, सर्वे प्रमुखाः ए-शेयर-सूचकाङ्काः तकनीकी-वृषभ-बाजारे प्रवेशं कृतवन्तः, शुक्रवासरे अपि लेनदेनस्य मात्रा अपूर्वं २.६ खरबं प्राप्तवान् । वर्तमानस्थितेः आधारेण निवेशकाः अधुना किं किं विषये ध्यानं दातव्यं भविष्ये च विपण्यं कथं कार्यं करिष्यति इति विषये सर्वाधिकं चिन्तिताः सन्ति इतिहासं मार्गदर्शकरूपेण गृहीत्वा वयं केचन सूचकाः अन्वेष्टुं शक्नुमः।
वृषभविपण्यस्य प्रारम्भिकपदे गैर-बैङ्कवित्तस्य दृढं प्रदर्शनं कृतम्
वृषभविपण्यं बोधात्मका अवगमनं अस्पष्टा अवधारणा च वृषभविपण्यस्य मूलं प्रबलं धननिर्माणप्रभावः अस्ति सतही लक्षणं यत् सूचकाङ्कः वर्धते, अधिकांशः स्टॉकः वर्धते, ओटीसीनिधिः च विपण्यां प्रविशति। ए-शेयरस्य इतिहासे उच्चवृद्धिदरेण दीर्घकालं यावत् च द्वौ विशिष्टौ वृषभविपण्यौ स्तः । २००५ तमस्य वर्षस्य जूनमासस्य ६ दिनाङ्कात् २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्कपर्यन्तं, २०१४ तमस्य वर्षस्य जुलै-मासात् २०१५ तमस्य वर्षस्य जून-मासपर्यन्तं च एताः घटनाः अभवन् ।
शेयर-व्यापार-सुधारः आरएमबी-प्रशंसया च इत्यादिभिः कारकैः प्रभावितः ए-शेयर-बाजारः २००५ तः २००७ पर्यन्तं भव्यं वृषभ-बाजारं प्रारभत ।शङ्घाई-स्टॉक-सूचकाङ्कः प्रायः १,००० बिन्दुतः ६,००० बिन्दुभ्यः अधिकं यावत् वर्धितः 6,124 बिन्दुषु शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य बिन्दुः अद्यपर्यन्तं न अतिक्रान्तः | अस्मिन् वृषभविपण्ये गैर-बैङ्क-वित्तं, अ-लौहधातुः, राष्ट्ररक्षा-सैन्य-उद्योगाः च सर्वे १,१००% अधिकं वर्धिताः ।
शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्, शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्यस्य प्रारम्भः इत्यादिभिः कारकैः प्रभावितः, तथैव शिथिल-मौद्रिक-नीतिभिः च प्रभावितः, ए-शेयर-वृषभ-बाजारः २०१४ तः २०१५ पर्यन्तं पुनः आरब्धः, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः तः वर्धितः प्रायः २००० बिन्दुभ्यः ५,००० बिन्दुभ्यः अधिकं यावत् । प्राच्यभागस्य आँकडानि दर्शयन्ति यत् अस्मिन् वृषभविपण्ये लाभस्य अग्रणीः शीर्षद्वयक्षेत्रद्वयं सङ्गणकं माध्यमं च अस्ति, उभयत्र ३४०% अधिकं वृद्धिः अस्ति
ज्ञातव्यं यत् फाउंडर सिक्योरिटीज इत्यस्य आँकडानुसारं २०१५ तमस्य वर्षस्य वृषभविपण्ये वृषभबाजारस्य आरम्भे (२०१४/०७-२०१४/१०) स्थापनापदे (२०१४/ २०१४/१०) च गैर-बैङ्कक्षेत्रस्य स्पष्टाः लाभाः आसन् । १०-२०१५/०१).
विपण्यतालं कथं ग्रहीतव्यम् ?
दीर्घकालं यावत् पश्यन् उत्तमविपण्यं प्रायः प्रारम्भिकपदे मन्दं उदयं, मध्यावधिषु द्रुतगतिना उदयं, पश्चात्पदे आघातशिखरं च अनुभवति तेषु मध्यावधि-प्रतिस्पन्दनस्य व्याप्तिः सर्वाधिकं प्रबलं भवति, दीर्घकालं च भवति ।
विभिन्नेषु चरणेषु विपण्यस्थितिं निर्धारयन्ति ये कारकाः ते अपि भिन्नाः भवन्ति । हुआजिन सिक्योरिटीज इत्यनेन २८ सितम्बर् दिनाङ्के प्रकाशितस्य शोधप्रतिवेदनस्य अनुसारं ऐतिहासिकतलस्य अनन्तरं ए-शेयर-पुनरुत्थानस्य त्रयः चरणाः प्रारम्भिकपदे नीतिः, मध्यावधिः मौलिकाः, अन्तिमपदे मौलिकाः बाह्यघटनाश्च आधारिताः सन्ति .
पुनरुत्थानस्य प्रारम्भिकपदे प्रमुखाः सकारात्मकनीतयः, बाह्यघटनानि च विपण्यं प्रभावितं कुर्वन्तः मूलकारकाः सन्ति । मध्यावधिपुनरुत्थाने मौलिकाः एव मूलकारकाः सन्ति ये ए-शेयरं अधिकं वर्धयितुं प्रेरयन्ति, यदा तु ए-शेयराः नकारात्मकनीतिषु वा घटनासु वा न्यूनसंवेदनशीलाः भवन्ति रिबाउण्ड्-अन्ते ए-शेयराः मुख्यतया बाह्यघटनाभिः, मौलिकैः, मूल्याङ्कनेन इत्यादिभिः प्रभाविताः भवन्ति ।
पुनरुत्थानस्य गतिस्य दृष्ट्या हुआजिन सिक्योरिटीज इत्यनेन एकस्मिन् शोधप्रतिवेदने सूचितं यत् पुनः पुनः तलम् अतिक्रम्य, बाजारः तुल्यकालिकरूपेण स्थिरनिवेशस्य अवसरान् अन्वेष्टुं प्रवृत्तः भवति, पुनर्प्राप्तेः प्रारम्भिकपदे, प्रोसाइक्लिक-सम्बद्धवित्तं, अचलसम्पत्, चक्रं, उपभोगप्रदर्शनं च आधिपत्यं कुर्वन्ति। पुनरुत्थानस्य स्थिरतायाः अनन्तरं सूचकाङ्कः द्रुतगतिना ऊर्ध्वगामिनीकाले प्रविशति पुनः उत्थानस्य मध्यावधिकाले ऊर्ध्वगामिनी उद्योगप्रवृत्तियुक्ताः उद्योगाः वर्चस्वं प्राप्नुवन्ति । पुनर्प्रत्यागमनस्य स्थिरतायाः अनन्तरं यदा सूचकाङ्कः अन्तिमशिखरपदे प्रविशति तदा पुनर्प्राप्तेः उत्तरार्धे उच्चसमृद्धियुक्ताः उद्योगाः अधिकं प्रबलाः भवन्ति
हुआजिन सिक्योरिटीज इत्यस्य मतं यत् वर्तमानस्य वृद्धिः अद्यापि प्रारम्भिकपदे एव अस्ति, अल्पकालीनरूपेण च निरन्तरं भवितुं शक्यते। अवकाश-उत्तर-कालः पुनः-उत्थानस्य मध्यावधि-काले प्रवेशं कर्तुं शक्नोति, अतः अल्पकालीन-वित्तीय-अचल-सम्पत्त्याः, मूल-सम्पत्त्याः च वर्चस्वं भविष्यति, यदा तु प्रौद्योगिकी-सदृशानां लघु-मध्यम-आकारस्य कम्पनीनां वृद्धिः परिनियोजनस्य योग्या अस्ति