2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[अमेरिकी-शेयर-बजारस्य पूर्व-बाजार-वार्तानां अवलोकनम्] वित्तीय-समाचार-एजेन्सी, अक्टोबर्-मासस्य प्रथमदिनाङ्कः, अमेरिकी-शेयर-बजारस्य वित्तीय-वार्ता येषु निवेशकानां ध्यानं दातव्यं तत् निम्नलिखितम् अस्ति : 1. अमेरिकी-शेयर-सूचकाङ्क-वायदाः बाजारस्य उद्घाटनात् पूर्वं मिश्रिताः आसन् अधुना यावत् डाउ वायदा ०.२८% न्यूनः अस्ति, एस एण्ड पी ५०० वायदा ०.०७% न्यूनः अभवत्, नास्डैक १०० वायदा ०.०३% वर्धितः । 2. प्रमुखाः यूरोपीय-स्टॉक-सूचकाङ्काः उद्घाटने सामूहिकरूपेण वर्धिताः अधुना यावत् यूरोपीय-स्टॉक्स्-50-सूचकाङ्के 0.22%, जर्मन-डीएएक्स30-सूचकाङ्के 0.53%, फ्रांस-देशस्य cac40-सूचकाङ्के 0.08% वृद्धिः अभवत्, ब्रिटिश-सूचकाङ्के च 0.08% वृद्धिः अभवत् एफटीएसई १०० सूचकाङ्कस्य ०.४१% वृद्धिः अभवत् । 3. चीन अवधारणा आटोमोबाइलस्य स्टॉक्स् मार्केट् उद्घाटनात् पूर्वं वर्धितः, यत्र वेइलाई तथा आदर्श इत्येतयोः 3% अधिकं वृद्धिः अभवत्, एक्सपेङ्ग मोटर्स् इत्येतयोः 2% अधिकं वृद्धिः अभवत् । एनआईओ इत्यनेन सितम्बरमासे २१,१८१ वाहनानि वितरितानि, यत् वर्षे वर्षे ३५.४% वृद्धिः अभवत् । लिडेल् इत्यनेन सितम्बरमासे ५३,७०९ वाहनानि वितरितानि, येन मासिकवितरणमात्रायां अभिलेखः उच्चतमः, वर्षे वर्षे ४८.९% वृद्धिः च अभवत् । सितम्बरमासे एक्सपेङ्ग मोटर्स् इत्यस्य वितरणमात्रायां २१,३५२ वाहनानां नूतनं मासिकं अभिलेखं प्राप्तम्, यत् वर्षे वर्षे ३९% वृद्धिः अभवत् । 4. अन्तर्राष्ट्रीयतैलस्य मूल्येषु न्यूनता अभवत्, एकदा ब्रेण्ट् कच्चा तेलं प्रति बैरल् 70 डॉलरं स्पृशति स्म, दिने 2% अधिकं न्यूनं जातम्। डॉयचेबैङ्क् इत्यनेन २०२५ तमे वर्षे ब्रेण्ट्-कच्चे तेलस्य मूल्यस्य पूर्वानुमानं १८% न्यूनीकृत्य ६६ डॉलर/बैरल् इति कृतम् । एच् एसबीसी इत्यनेन २०२५ तमे वर्षे ब्रेण्ट् कच्चे तेलस्य मूल्यस्य पूर्वानुमानं ८% न्यूनीकृत्य ७० डॉलर/बैरल् इति कृतम् । 5. फेडरल् रिजर्वस्य अध्यक्षः पावेल् व्याजदरे तीव्रकटाहस्य मार्केट् अपेक्षां दमितवान्। सोमवासरे स्वभाषणे सः अवदत् यत् यदि अर्थव्यवस्था वर्तमानप्रक्षेपवक्रतायां निरन्तरं भवति तर्हि अस्मिन् वर्षे द्वौ अपि २५ आधारबिन्दुदरकटनौ भविष्यतः। परन्तु अधिकं आक्रामकं दरकटनचक्रं प्रति विपण्यं दावं कृतवान् अस्ति । 6. स्थानीयसमये मंगलवासरे प्रातःकाले अमेरिकादेशस्य पूर्वतटस्य खाड़ीतटस्य च दीर्घतटस्य सैनिकाः हड़तालं कृतवन्तः ये प्रायः 50 वर्षेभ्यः परं तेषां प्रथमः बृहत्प्रहारः आसीत्, अमेरिकी-नौकायानस्य प्रायः आर्धं भागं बाधितं भविष्यति। मेनतः टेक्सासपर्यन्तं दशकशः बन्दरगाहेषु अन्नात् आरभ्य कारपर्यन्तं सर्वस्य प्रेषणं हड़तालेन बाधितं जातम्। 7. सेप्टेम्बरमासे फ्रान्सस्य निर्माणस्य पीएमआई-मध्ये किञ्चित् सुधारः अभवत्, परन्तु सूचकाङ्कः केवलं किञ्चित् वर्धितः 44.6 यावत्, अद्यापि संकोचनक्षेत्रे अस्ति । उत्पादनं निरन्तरं तीव्ररूपेण संकुचति। प्रतिवादिनो उत्पादनस्य मन्दतायाः मुख्यकारणं निरन्तरं दुर्बलमागधां उक्तवन्तः। 8. यूरोक्षेत्रस्य सीपीआई सितम्बरमासे वर्षे वर्षे 1.8% वर्धितः, अगस्तमासे वर्षे वर्षे 2.2% वृद्धिः अभवत्; 44.8;9.बफेट् इत्यस्य बर्कशायर-हैथवे अस्मिन् वर्षे द्वितीयवारं येन-बण्ड्-निर्गमनस्य योजना अस्ति, येन मार्केट्-अटकलानि उत्पन्नानि यत् कम्पनी जापानदेशे निवेशं वर्धयितुं प्रयतते, तस्य प्रतिक्रियारूपेण जापानी-व्यापार-कम्पन्योः स्टॉक्-मध्ये वृद्धिः अभवत् 10. बोइङ्ग् नूतनानां भागानां निर्गमनद्वारा न्यूनातिन्यूनं 10 अरब अमेरिकी-डॉलर्-रूप्यकाणां संग्रहणं कर्तुं विचारयति। 11. अमेरिकी ftc इत्यनेन शेवरॉन् इत्यस्य हेस् इत्यस्य 53 अरब डॉलरस्य अधिग्रहणस्य सशर्ततया अनुमोदनं कृतम्।