2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर झांग क्यूई
अक्टोबर्-मासस्य प्रथमे दिने टेस्ला-महोदयेन झोउ-महोदयेन उक्तं यत् सः २९ सितम्बर-दिनाङ्के शङ्घाई-नगरस्य मिनोल्टा-मार्गे स्थिते टेस्ला-केन्द्रे स्वस्य कारस्य परिपालनं कुर्वन् आसीत् तदनन्तरं वाहनस्य सेन्टिनेल्-मोड्-मध्ये रिकार्ड्-कृतस्य भिडियो-माध्यमेन सः ज्ञातवान् , तत् भण्डारः इति ज्ञातम् ।टेस्लाग्राहकसेवाकर्मचारिणः, सम्बद्धस्य भण्डारस्य कर्मचारिणः च जिमु न्यूज (रिपोर्ट ईमेल: [email protected]) इति संवाददातारं प्रति प्रतिक्रियां दत्तवन्तः यत् पुलिसः प्रकरणस्य निबन्धने सम्मिलितः अस्ति।
भण्डारस्य लिपिकः यदा गच्छति स्म तदा स्वकारं वाहयति स्म (साक्षात्कारस्य भिडियोस्य स्क्रीनशॉट्)
झोउ महोदयेन परिचयः कृतः यत् सः २०२३ तमस्य वर्षस्य अगस्तमासे टेस्ला मॉडल् वाई क्रीतवान् तथा च सेन्ट्री मोड् इत्यत्र रिकार्ड् कृतं भिडियो दृष्टवान्, तथा च एकं पुरुषं कारं गच्छन् पैडलिंग् कुर्वन्तं दृष्टवान्। ततः सः भण्डारस्य सम्पर्कं कृत्वा ज्ञातवान् यत् तस्मिन् दिने भण्डारे यः पुरुषः तं स्वीकृतवान् सः एव कर्मचारी आसीत् ।
झोउमहोदयः जिमु न्यूज-सम्वादकं प्रति अवदत् यत् सः तस्मिन् दिने कर्मचारिणः समीपे केवलं कतिपयानि वचनानि एव उक्तवान्, तस्य अन्तरक्रिया अपि अल्पः एव अभवत् । सः यत् wechat इति गपशप-अभिलेखं प्रदत्तवान् तत् दर्शयति यत् कर्मचारी अवदत् यत् दुर्बोधः अस्ति तथा च सः भिडियो दृष्ट्वा आश्चर्यचकितः अभवत्।
३० सेप्टेम्बर् दिनाङ्के झोउ महोदयः पुलिसं आहूय पश्चात् सः ज्ञातवान् यत् तस्य वाहनस्य घटनायाः समये यत्र स्थानं निरुद्धम् आसीत् तत् "निरीक्षण-अन्धस्थानं" भवितुम् अर्हति । झोउ महोदयः अवदत् यत् कारस्य आवरणस्य क्षतिग्रस्तभागानाम् मरम्मतार्थं १,००० युआन् व्ययः अनुमानितः अस्ति। कर्मचारी तस्मै क्षमायाचनां कृतवान् सः क्षन्तुं इच्छति। परन्तु भण्डारः स्वस्य अभिरक्षणदायित्वं न पूरितवान् सः आशां कृतवान् यत् भण्डारः व्याख्यानं दातुं शक्नोति, बिन्दुरूपेण च क्षतिपूर्तिं कर्तुं शक्नोति इति ।
झोउमहोदयस्य कारजाकेटं क्षतिग्रस्तम् अभवत् (चित्रस्य स्रोतः साक्षात्कारकर्ता)
अक्टोबर्-मासस्य प्रथमे दिने टेस्ला-ब्राण्ड्-ग्राहकसेवाकर्मचारिणः प्रतिक्रियाम् अददात् यत् तेषां कृते वास्तवमेव अस्याः स्थितिः विषये कारस्वामिभ्यः प्रतिवेदनानि प्राप्तानि सन्ति, अधुना पुलिसैः हस्तक्षेपः कृतः अस्ति, तत्र सम्बद्धात् भण्डारात् विशिष्टा स्थितिः अवगन्तुं आवश्यकम् अस्ति
प्रथमदिनाङ्के प्रातःकाले जिमु न्यूजस्य एकः संवाददाता शङ्घाईनगरस्य मिनोल्टामार्गे स्थितेन टेस्लाकेन्द्रेण सह सम्पर्कं कृतवान् अग्रे डेस्कग्राहकसेवाकर्मचारिणः अवदन् यत् एषः विषयः विवादास्पदः अस्ति तथा च तस्य सहकारिणः ग्राहकस्य कारस्य जानी-बुझकर क्षतिं न करिष्यन्ति इति हस्तक्षेपं कृतवान् । यत्र झोउमहोदयस्य वाहनम् मरम्मतानन्तरं निरुद्धं भवति तस्य विषये "निरीक्षण-अन्धस्थानम्" नास्ति । झोउमहोदयेन अनुचितभण्डारभण्डारणस्य मतं अवश्यमेव उत्थापितं, विशिष्टस्थितेः उत्तरं च प्रासंगिकसहकारिभिः दास्यति। प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान्।
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।