2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे सेप्टेम्बरमासे मम देशस्य वाहनविपण्ये कुलम् २८ नूतनानि काराः प्रक्षेपिताः। अतः अपि महत्त्वपूर्णं यत् अस्मिन् केचन लघु-लघु-फेसलिफ्ट-माडलाः न सन्ति ।
यद्यपि एतेषु बहवः नूतनाः काराः उत्तमं विक्रयं भवति इति दावान् कुर्वन्ति तथापि अपवादं विना अधिकांशः लघु-आदेश-दत्तांशः अस्ति, तेषां विक्रयणं कर्तुं न शक्यते । परन्तु एतादृशः कठोरः एमपीवी अस्ति यः कठोरः भवितुम् साहसं करोतिbyd,ब्यूक, तस्य प्रक्षेपणस्य एकमासात् अपि न्यूनतया, dingding उपयोक्तृणां संख्या २०,००० अतिक्रान्तवती, अतः एतत् वास्तवतः उष्ण-विक्रय-व्यापार-प्रतिरूपम् अस्ति, तथा च एतत् नूतनं कारं मध्यावधि-मुख-परिवर्तनम् अस्तिलन्टु स्वप्नदर्शी。
वर्षद्वयात् पूर्वं प्रक्षेपितं lantu dreamer एकं तकनीकीमार्गं स्वीकृतवान्, यथा mach power system, 12-in-1 motor, उत्तमं सुरक्षां विश्वसनीयतां च प्रदर्शनं यद्यपि तकनीकीभण्डारः प्रबलः अस्ति तथापि उपभोक्तृबिन्दवः न प्राप्ताः, अतः एतत् नूतनं कारम् अनुभवात् अपि शिक्षितवान्, वर्तमानकाले उपभोक्तृभ्यः रोचमानानि वर्णटीवी, रेफ्रिजरेटर्, विशालाः सोफाः, स्मार्टड्राइविंग् च पूर्णतया आलिंगितवान् ।
१९ सितम्बर् दिनाङ्के लान्टु ड्रीमर इत्यस्य नूतनपीढीयाः आधिकारिकरूपेण प्रारम्भः अभवत् प्रायः १० दिवसेषु डेडिंग् उपयोक्तारः २०,००० अतिक्रान्तवन्तः, यत् खलु अतीव उत्तमम् अस्ति । अवश्यं, एतत् स्वाभाविकतया मूल्येन सह सम्बद्धम् अस्ति, यस्य मार्गदर्शकमूल्यं ३२९,९००-४४९,९०० युआन् अस्ति । एतत् मूल्यं तुलनीयम् अस्तिब्यूक जीएल८डीलक्स संस्करणम् अपिडेन्जा d9सस्ता, अतः विक्रयः तीव्रगत्या वर्धितः अस्ति।
अस्य लन्टु स्वप्नदर्शकस्य के लाभाः सन्ति ? वस्तुतः सहजगत् पृच्छतुश्रृङ्खला मूलतः समाना अस्ति, न केवलं हुवावे इत्यस्य नवीनतमस्य उच्चस्तरीयस्य बुद्धिमान् चालनप्रणाल्याः उपयोगः, अपितु हुवावे इत्यस्य होङ्गमेङ्ग् काकपिट् प्रणाल्या अपि सुसज्जितः अस्ति इति वक्तुं शक्यतेवेन्जी एम ९lantu dreamers मूलतः मूललाभाः सन्ति। अतः अपि महत्त्वपूर्णं यत् "हुआवे परिवारस्य बाल्टी" इत्यनेन सुसज्जितं प्रथमं एमपीवी अस्ति ।
अस्य लान्टु ड्रीमरस्य बाह्यशैली डोङ्गफेङ्गस्य विलासपूर्णं डिजाइनं प्रतिबिम्बयति । अग्रे मुखात् न्याय्यं चेत्, एतत् सीधां जलप्रपातशैल्यां रजतजालं, प्रकाश-अप-लोगो-डिजाइनं च स्वीकुर्वति, यस्य उत्कृष्टं रूपं अस्ति, एतत् स्मार्ट-हेडलाइट्-डिजाइनेन अपि सुसज्जितम् अस्ति
पार्श्वतः अस्य द्विपक्षीयविद्युत्स्लाइडिंग्द्वाराणि, लम्बितछतम्, मिशेलिन् टायरयुक्तानि २० इञ्च् बृहत्चक्राणि च सन्ति, येन उच्चस्तरीयरूपं प्राप्यते
मॉडलस्य पृष्ठभागः अपि मूलतः शान्तं सुरुचिपूर्णं च डिजाइनशैलीं स्वीकुर्वति, यत् वाणिज्यिककारवातावरणेन परिपूर्णम् अस्ति एतत् मुख्यकारणं यत् उपभोक्तृभ्यः विशेषतया एतत् नूतनं कारं रोचते। शरीरस्य आँकडा अत्यन्तं असाधारणः अस्ति ।
आन्तरिकविन्यासस्य प्रबलप्रौद्योगिकीशैली अस्ति तथा च सह-पायलटमनोरञ्जनपर्दे सुसज्जितम् अस्ति, यत् अपि प्रथमवारं ड्रीमर-माडल-मध्ये दृश्यते नूतनं कारं huawei इत्यस्य hongmeng cockpit system इत्यनेन सुसज्जितम् अस्ति, यस्य अत्यन्तं front-end intelligent driveng system अस्ति अस्मिन् 15.4-इञ्च् द्वयम् केन्द्रीयं control screen तथा 10.25-inch पूर्ण lcd driveing computer screen इत्यनेन सुसज्जितम् अस्ति वेन्जी एम ९ इत्यनेन सह सङ्गतम् ।
एमपीवी इति नाम्ना स्वाभाविकतया विमानासनैः सुसज्जितम् अस्ति । तदतिरिक्तं द्वितीयपङ्क्तौ आसनानां उपरि १७.३ इञ्च् उच्चपरिभाषामनोरञ्जनपर्दे अस्ति, तथा च निर्मातृणां पृष्ठपङ्क्तौ लघुमेजं अनुकूलितं कृतम् अस्ति भवेत् तत् कार्यालयकार्यार्थं, गेमिंग्, भोजनार्थं वा, तत्र कोऽपि समस्या नास्ति .
ज्ञातव्यं यत् अयं lantu dreamer huawei इत्यस्य उच्चस्तरीयेन बुद्धिमान् चालनप्रणाल्या सुसज्जितः अस्ति, यत् नवीनतमं संस्करणं 3.0 अपि अस्ति तथा च lidar अस्तिमिलीमीटर तरङ्ग रडारतथा च उच्चप्रदर्शनयुक्तः कॅमेरा व्यापकरूपेण स्कैन् कृत्वा दूरं द्रष्टुं शक्नोति।
विद्युत्प्रणाल्यां बहु परिवर्तनं न जातम्, अद्यापि प्लग-इन्-संकर-शुद्ध-विद्युत्-विद्युत्-प्रणालीभिः सुसज्जितम् अस्ति । नूतनकारस्य बलं मूल्यं च आदेशैः सह मिलित्वा भविष्ये विक्रयः अधिकं वर्धते इति अतीव सम्भाव्यते ।