2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इत्यस्मात्जीएसी होण्डासमाचारानुसारं होण्डा २०२६ तमे वर्षे एचईवी संस्करणं आधिकारिकतया प्रक्षेपणं करिष्यति इति अपेक्षा अस्तिक्राउन रोड, एतत् कारं चीनीयविपण्यस्य कृते विशेषरूपेण निर्मितं भविष्यति इति सूचना अस्ति, तथा च सम्पूर्णः आन्तरिकविन्यासः चीनीयसौन्दर्यशास्त्रस्य अनुरूपः अस्ति यथा विद्युत्प्रणाल्याः विषये, अयं कारः ४.५-पीढीयाः i-mmd संकरप्रौद्योगिक्या, सुसज्जितः भविष्यति। तथा सर्वाणि श्रृङ्खलानि मानकरूपेण चतुःचक्रचालकेन सुसज्जितानि भविष्यन्ति।
चित्रे नवप्रकाशितं होण्डा नूतनं "guandao hev" संस्करणं दृश्यते । चित्रे १ इन्धनसंस्करणस्य तुलनां कृत्वा अद्यापि द्वयोः मध्ये स्पष्टाः भेदाः सन्ति । सर्वप्रथमं, अग्रे hev संस्करणस्य ग्रिलः स्पष्टतया अधिकं परिष्कृतः अस्ति तथा च आकारः षट्कोणस्य समीपे अस्ति अधिकांशः आन्तरिकघटकाः कृष्णजालतत्त्वैः सह प्रस्तुताः सन्ति केन्द्रे बृहत् आकारस्य logo उत्तमः मान्यतां आनयति । अग्रे परिवेशः केन्द्रजालस्य समानतत्त्वानां उपयोगं करोति, तथा च क्रीडातत्त्वैः परिपूर्णः अस्ति ।
आकारसहितं सम्पूर्णे पार्श्वप्रदर्शने स्पष्टः परिवर्तनः नास्ति, यः समानः एव तिष्ठति । अग्रे पृष्ठे च उन्नताः चक्रभ्रूः सम्पूर्णपार्श्वस्कर्टैः सह सम्बद्धाः सन्ति, तथा च समग्रशक्तिभावना वस्तुतः ईंधनसंस्करणात् अधिकं प्रबलं भवति तदतिरिक्तं एचईवी संस्करणस्य चक्राणि अपि नूतनं तत्त्वविन्यासं स्वीकुर्वन्ति, यत् नूतनकारस्य डिजाइनशैल्याः सम्यक् प्रतिध्वनिं करोति! कारस्य पृष्ठभागः ईंधनसंस्करणेन सह समन्वयितः अस्ति ।
अस्य एचईवी संस्करणस्य आन्तरिकस्य विषये बहु वार्ता नास्ति, परन्तु होण्डा इत्यस्य पूर्वाभ्यासानुसारं आन्तरिकस्य परिवर्तनस्य सम्भावना अधिका नास्ति, परन्तु यावत् आधिकारिकघोषणा न भवति तावत् विवरणं न ज्ञास्यति ईंधन संस्करणस्य। विशिष्टविन्यासस्य अन्येषां च सम्बन्धिनां सूचनानां विषये सम्पादकः अधिकं परिचयं न करिष्यति । परन्तु अत्र वार्ता अस्ति यत् घरेलु-नेटिजनानाम् उत्तम-पूर्तिं कर्तुं बृहत्-रङ्ग-टीवी, रेफ्रिजरेटर्, बृहत्-सोफा च मानक-उपकरणं जातम्, यत् अद्यापि ईंधन-संस्करण-श्रृङ्खलायाः अपेक्षया उत्तमम् अस्ति
विद्युत्प्रणाल्याः विषये अयं कारः ४.५-पीढीयाः i-mmd संकरप्रौद्योगिक्या सह सुसज्जितः भविष्यति अस्मिन् सिलिण्डर-प्रत्यक्ष-इञ्जेक्शन-प्रौद्योगिक्याः सह एट्किन्सन-चक्र-इञ्जिनस्य अपि उपयोगः भवति । तदतिरिक्तं नूतनकारेन नूतनं ipu बुद्धिमान् नियन्त्रण-एककं, अनुकूलितं बैटरी-संरचनं च विकसितम् अस्ति, येन ऊर्जा-निर्धारणं स्थिरता च सुधरति प्रथमः मॉडल्-समूहः २०२६ तमे वर्षे आधिकारिकतया घरेलुसाझेदारैः सह मिलति इति कथ्यते ।