2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सचेतनतया कार्यं करणं, तथ्यस्य अनन्तरं उत्तरदायित्वं स्वीकृत्य मूल्यानुसारं क्षतिपूर्तिः करणं च कानूनीसिद्धान्तस्य व्याप्तेः मूलभूताः आवश्यकताः सन्ति, विवादनिराकरणस्य कुञ्जी च सन्ति
२८ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग-राज्यस्य जियाङ्गमेन्-नगरे एकः प्रसवबालकः आकस्मिकतया मर्सिडीज-बेन्ज्-इत्यनेन सह द्विवारं टकरावस्य अनन्तरं केवलं २१०० युआन्-रूप्यकाणां क्षतिपूर्तिं दातुं प्रवृत्तः यदा कारस्वामिना ज्ञातं यत् अस्मिन् वर्षे प्रसवबालकस्य विवाहः भविष्यति तदा सः क्षतिपूर्तिं न दातुं प्रस्तावम् अयच्छत्, ततः सः स्मितं कृत्वा अवदत् यत् सः केवलं विवाहाय तं आह्वयितुं शक्नोति इति। सः अपि अवदत् यत् सः अपि अंशकालिकं कार्यं करोति, धनं प्राप्तुं सुलभं नास्ति यदि शक्नोति तर्हि तस्य चिन्ता न कर्तुं प्रयतेत। अयं विडियो अन्तर्जालस्य बहु पसन्दं प्राप्तवान्, यत् विश्वस्य जनाः किं इच्छन्ति इति दर्शयितुं पर्याप्तम् अस्ति।
अन्यस्य वाहनस्य क्षतिपूर्तिं कर्तुं उपक्रमः करणं उत्तरदायित्वस्य कर्तव्यस्य च चिह्नं भवति, क्षतिपूर्तिं त्यक्तुं उपक्रमः उदारतायाः उदारतायाः च चिह्नम् अस्तिशान्ततायाः परस्परबोधस्य च वातावरणे वीथिदुर्घटनायाः कारणतः आघातः अन्तर्धानं जातः । तौ "विरोधी" पक्षेभ्यः सहानुभूतिपूर्ण "सहचराः" यावत् विकसितौ, वीथिविवादानाम् निबन्धनस्य सौम्यं तर्कसंगतं च मार्गं प्रदर्शयन्तौ ।
वीथिषु विवादाः सामान्याः सन्ति । किञ्चित् असहमतिः अपि ताडयन्ति स्म, युद्धं कुर्वन्ति स्म, सर्वे दृश्याः च आश्चर्यजनकाः आसन् । भवतः अहं च "यात्री" इति किञ्चित् विग्रहः अस्ति चेदपि "मार्गे" केवलं संयोगः एव। पूर्वोक्तं घटनां उदाहरणरूपेण गृह्यताम् । सुस्पष्टम्,इयं घटना अत्यन्तं आकस्मिकस्थितौ अपरिचितद्वयं एकत्र "बद्धं" इति विषये आसीत् । तथा च कस्यचित् दुर्भावना नास्ति इति आधारेण परस्परं सम्यक् वार्तालापं कृत्वा विग्रहस्य समाधानं कर्तुं शक्यते।बहिः प्रसवबालकस्य परिश्रमस्य कष्टानि विवाहस्य सज्जतायाः आनन्दः च अतः "भ्राता बेन्ज्" इत्यनेन अनुभूयते स्म तथा च सः अन्यैः प्रशंसितः अभवत् एतेन "सर्वस्य कृते इदं सुलभं नास्ति" इति भावः उत्पन्नः, तस्य अन्तिमः च "वैरभावं मैत्रीरूपेण परिणमयति"।
अन्तिमेषु वर्षेषु एतादृशाः आख्यानानि असामान्यं न भवन्ति । २०२४ तमस्य वर्षस्य मेमासे किङ्ग्डाओ-नगरस्य लैक्सी-नगरस्य वीथिषु उच्चविद्यालयस्य छात्रः वीथिकायां सायकलयानं कुर्वन् मार्गपार्श्वे स्थितस्य कारस्य पृष्ठदर्पणं आकस्मिकतया भग्नवान् यतः कारमध्ये दूरभाषसङ्ख्या अवशिष्टा नासीत्, तस्मात् सः सहपाठिभिः सह स्वामिनः बहुकालं प्रतीक्ष्य स्वसम्पर्कसूचनायुक्तं कागदखण्डं त्यक्तवान् किन्तु निष्फलम् । अन्ते तस्य सहपाठी कारस्वामिना सह मिलित्वा पृष्ठदर्पणसमस्यायाः समाधानं कृतवान् । बालकानां साहसस्य अखण्डतायाः च प्रशंसार्थं कारस्वामिना पृष्ठदृश्यदर्पणमरम्मतव्ययस्य भागं स्वस्य जेबतः एव दत्तम्, तेषां पसन्दं कर्तुं च एकं भिडियो अपि स्थापितं
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे हाङ्गझौ-नगरे प्राथमिकविद्यालयस्य एकः छात्रः अकस्मात् निजीकारं खरचयित्वा ५० युआन्-रूप्यकाणि त्यक्त्वा क्षमायाचनाय टिप्पणीं लिखित्वा किस्त-रूपेण दातुं प्रस्तावम् अयच्छत् पश्चात् कारस्वामिना उक्तं यत् सः ५० युआन् स्वीकुर्यात्, ततः ५० युआन् पुरस्कारं दत्तवान् तेभ्यः सम्बद्धेभ्यः बालकेभ्यः येषां उत्तरदायित्वं ग्रहीतुं साहसं आसीत् । अन्तर्जालमाध्यमेन एषा घटना प्रसृता ततः परं बहु प्रशंसाम् आकर्षितवती ।
सर्वेषु न्यायेषु सम्पत्तिक्षतिजन्य भावनात्मकप्रकोपाः सामान्यमानवप्रतिक्रिया एव । पूर्वोक्तः किङ्ग्डाओ-कारस्य स्वामी स्वस्य कारस्य क्षतिं दृष्टवान् तस्मिन् क्षणे एव तस्य "शिरः गुञ्जति स्म" इति स्पष्टतया अवदत् । अस्मिन् समये यदि भवन्तः अयुक्तस्य अपराधिनः सम्मुखीभवन्ति, अथवा कोऽपि दोषं सर्वथा न स्वीकुर्वति तर्हि भवन्तः कारस्वामिनः क्रोधं, घटनाक्रमं च कल्पयितुं शक्नुवन्ति
सामाजिकजीवने विवादः न भयंकरः भवति ।न बहुकालपूर्वं अहं मार्गे चालयन् आसीत् यदा एकेन मिनीवैन-यानेन सहसा ठोसरेखायां लेन-परिवर्तनं कृतम् दूरम् अतीव समीपे आसीत्, मम कारस्य प्रतिक्रियायै मम समयः नासीत्, ततः रङ्गस्य एकः भागः खरचितवान् अन्यः पक्षः मालस्य वितरणार्थं लघुः रोटिकायाः पुटं चालयति स्म, अहं च स्वेदेन आच्छादितः अभवम् अहं मनसि चिन्तितवान् यत् तेषां कृते एतत् सुलभं न भविष्यति, यतः रङ्गक्षतिः महती नास्ति, अतः अहं परं न त्यजामि पार्टी क्षतिपूर्तिं ददाति। अप्रत्याशितरूपेण अन्यः कारस्वामिः एतावत् अशिष्टः आसीत् यत् सः मां दोषीकृतवान् यत् अहं तं स्थगयितुं न दत्तवान्, "भवता इदं प्रयोजनतया एव कृतम्!" अतः, वस्तूनि आधिकारिकरूपेण स्थापयितुं चयनं कुर्वन्तु। पश्चात् यातायातपुलिसः सः पूर्णतया उत्तरदायी इति निर्धारितवान् ।
लोके किमपि दोषः नास्ति, मध्यमजनानाम् एव आत्मनः विक्षोभः एव । केषुचित् पारस्परिकविवादेषु एतत् वाक्यं प्रयोगाय अतीव उपयुक्तम् अस्ति । कस्यचित् हृदयस्य तुलना अन्यैः सह कर्तुं न सुकरं, परन्तु एतत् इच्छया कार्यं कर्तुं सार्वजनिकनिजीनैतिकतां अपहरणं कर्तुं कारणं नास्ति
विस्तारेण वयं सर्वे अपराधिनः कृते "विधेयकं माफं" करिष्यन्ति इति अपेक्षां कर्तुं न शक्नुमः, किं पुनः अन्यैः "माम् मुक्तं कर्तव्यम्" इति चिन्तयितुं। किन्तु सचेतनतया कार्यं करणं, तथ्यस्य अनन्तरं उत्तरदायित्वं स्वीकृत्य मूल्यानुसारं क्षतिपूर्तिं करणं च कानूनीसिद्धान्तस्य व्याप्तेः मूलभूताः आवश्यकताः सन्ति, विवादनिराकरणस्य कुञ्जी च सन्ति
कथञ्चिद्,पारस्परिकविग्रहेषु सर्वे पक्षाः सीमां पालनीयाः, सर्वदा तर्कसंगताः सहिष्णुताः च भवेयुः ।
रेड स्टार न्यूज विशेष टिप्पणीकार वू लिचुआन्