इजरायलसेना भूमौ कार्याणि प्रारभते! लेबनानस्य वीथिषु भयं प्रसरति, बेरूतस्य राज्यपालः - एषः मम जीवनस्य दुःखदः दिवसः अस्ति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल् रक्षासेनाभिः अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना लेबनानस्य दक्षिणसीमाक्षेत्रे हिजबुल-लक्ष्याणां विरुद्धं "सीमित-भू-कार्यक्रमाः" आरब्धाः इति।
वक्तव्ये उक्तं यत् कतिपयेभ्यः घण्टेभ्यः पूर्वं इजरायलसेना दक्षिणलेबनानदेशे हिजबुल-लक्ष्याणां सैन्यसुविधानां च विरुद्धं समीचीनगुप्तचर-सूचनायाः आधारेण "सीमित-स्थानीय-लक्षित-भू-प्रहाराः" कर्तुं आरब्धा इजरायलसैनिकाः अन्तिमेषु मासेषु प्रशिक्षणं सज्जतां च कुर्वन्ति इति वक्तव्ये उक्तम्। वायुसेना, तोपखाना च क्षेत्रे सैन्यलक्ष्याणां विरुद्धं सटीकप्रहारं कर्तुं भूसैनिकानाम् समर्थनं कुर्वन्ति ।
▲अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल-देशस्य विमान-आक्रमणस्य अनन्तरं घनः धूमः प्रवहति स्म । विजुअल् चाइना इत्यस्य अनुसारम्
लेबनानदेशस्य वीथिषु अस्वस्थता, भयं च प्रसरति । दक्षिणलेबनानदेशात् बेरूतदेशं प्रति विस्थापिताः जनाः पलायिताः, बेरुत-नगरस्य दक्षिण-उपनगरेषु, बेरूत-नगरस्य मध्यभागे अपि इजरायल-सेनायाः निरन्तरं वायु-आक्रमणानि अभवन् समाचारानुसारम् अधुना बेरूत-नगरस्य पश्चिमदिशि जनाः समुपस्थिताः सन्ति ।
"देशे (लेबनानदेशे) भयस्य वातावरणं [हिज्बुल-नेता नस्रल्लाहस्य मृत्योः अनन्तरं] अधिकं वर्तते। बहवः जनाः स्वप्रियजनं त्यक्तवन्तः, परन्तु तेषां शोकं कर्तुं समयः नास्ति यतोहि ते अद्यापि भोजनं आश्रयं च अन्विषन्ति केचन माध्यमाः लिखितवन्तः।
इजरायलसेना पूर्वमेव सज्जतां कर्तुं उजागरिता आसीत् ।
अस्य परिणामस्य नियन्त्रणं कठिनं भविष्यति इति अमेरिकादेशः चिन्तितः अस्ति
विषये परिचितानाम् अनुसारं इजरायल-विशेषसेनाः दक्षिण-लेबनान-देशस्य विरुद्धं लघु-लक्षित-आक्रमणानि अद्यतनकाले कुर्वन्ति, येन गुप्तचर-सूचना-सङ्ग्रहः भवति, भविष्ये सम्भाव्य-बृहत्-स्तरीय-भू-कार्यक्रमस्य सज्जता च भवति जनाः अपि अवदन् यत् एतेषु लक्षित-आक्रमणेषु सीमायाः समीपे हिज्बुल-सङ्घस्य सुरङ्गानाम् प्रवेशः अपि अन्तर्भवति । इजरायल्-देशस्य पूर्ववरिष्ठः सैन्य-अधिकारी अमीर-अविवी इत्यनेन दर्शितं यत् इजरायल्-देशेन भू-कार्यक्रमस्य बहु सज्जता कृता अस्ति ।
अन्यः इजरायल-अधिकारी अवदत् यत् यदि भविष्ये व्यापकं स्थल-कार्यक्रमं कर्तव्यं भवति तर्हि अस्य अभियानस्य उद्देश्यं "हिजबुल-विशेषसेनायाः उपाधियुक्तस्य 'रदवान-युद्ध-एककस्य' विनाशः" भविष्यति
अमेरिकी-अधिकारिणः अवदन् यत् इजरायल्-देशः लेबनान-देशस्य विरुद्धं स्थल-कार्यक्रमं कर्तुं पूर्वं स्वस्य योजनानां विषये अमेरिका-देशं सूचितवान् । इजरायलस्य अधिकारिणौ उक्तवन्तौ यत् अस्य कार्यस्य समयः व्याप्तिः च सीमितः अस्ति। इजरायल्-अधिकारिणः इजरायल्-देशस्य दक्षिण-लेबनान-देशस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति इति बोधयन्ति स्म, परन्तु ते विशिष्टानि समय-योजनानि वा कियत्कालं यावत् एतत् कार्यं स्थास्यति इति वा प्रकटयितुं अनागतवन्तः
▲सितम्बर्-मासस्य २९ दिनाङ्के इजरायल-लेबनान-सीमायां इजरायल-टङ्काः नियोजिताः । विजुअल् चाइना इत्यस्य अनुसारम्
केचन विश्लेषकाः मन्यन्ते यत् एतत् वचनं स्पष्टतया अमेरिकादेशस्य चिन्तानां निवारणाय अस्ति । समाचारानुसारं बाइडेन् प्रशासनेन अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यस्य माध्यमेन रक्षामन्त्री गलान्टे इत्यस्य कृते किञ्चित् समर्थनं प्रकटितम् इति दृश्यते, परन्तु अमेरिकीसर्वकारः अद्यापि चिन्तितः अस्ति यत् एतत् "सीमितं" कार्यं अनियंत्रितं भवेत् इति।
कथ्यते यत् ऑस्टिनः गैलेन्टे इत्यस्मै दूरभाषेण अवदत् यत् - "अक्टोबर् ७ दिनाङ्के (गतवर्षे) आक्रमणं पुनरावृत्तिः न भविष्यति इति सुनिश्चित्य सीमायां (हिजबुल) आक्रमणसुविधाः विच्छेदनं आवश्यकम् इति वयं सर्वे मन्यामहे also कार्यं स्वयं अन्तः नास्ति इति बोधयन् "सीमायाः उभयतः निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं कूटनीतिकसाधनानाम् आवश्यकता वर्तते।"
अमेरिकी-अधिकारी मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् इजरायल-सैन्यः लेबनान-देशे स्वस्य कार्याणां व्याप्तिम् विस्तारयितुं शक्नोति इति अधुना अमेरिका-देशः चिन्तितः अस्ति अन्यः अमेरिकी-अधिकारी अपि एतादृशी चिन्ताम् अव्यक्तवान् । "इजरायलेन १९८२ तमे वर्षे लेबनानदेशे आक्रमणं 'सीमित' आक्रमणम् इति अपि वर्णितम्, परन्तु तत् 'सीमित' आक्रमणम् अन्ततः दक्षिणलेबनानदेशे १८ वर्षाणां कब्जारूपेण विकसितम्" इति अधिकारी अवदत्
लेबनानस्य वीथिषु भयं प्रसरति,
बेरूतस्य राज्यपालः - एषः मम जीवनस्य दुःखदः दिवसः अस्ति
इजरायल्-देशेन निरन्तरं बम-प्रहारस्य अनन्तरं लेबनान-देशस्य अनेकेषु स्थानेषु वीथीषु अराजकता आसीत् । संयुक्तराष्ट्रसङ्घेन ३० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानदेशस्य अनेकस्थानेषु इजरायलस्य वायुप्रहारस्य निरन्तरतायां दशलाखाधिकाः जनाः बलात् विस्थापिताः अभवन् प्रतिवेदने दर्शितं यत् लेबनानीजनाः युद्धे अपरिचिताः न सन्ति, परन्तु इजरायलस्य अद्यतनकार्याणां अनन्तरं सर्वेषां मनसि पूर्वमेव स्थितिः दुर्गता भवति इति
▲बेरुतस्य वीथिषु विस्थापिताः शरणार्थिनः।
बेरूतप्रान्तस्य राज्यपालः मरवान अब्बूदः, यत्र राजधानी बेरूतः अस्ति, सः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत्, "अहं बहु दुःखी अनुभवामि। नागरिकानां बहूनां क्षतिः मां स्तब्धं कृतवान्, मौनम् च अन्तर्राष्ट्रीयसमुदायस्य अपि मां आहतं कृतवान्।" अहं स्तब्धः अभवम्।"
अब्बूदः बेरूत-नगरस्य शहीद-चतुष्कस्य पार्श्वे मीडिया-सञ्चारमाध्यमेषु अवदत् यत् इजरायल्-देशः किं चिन्तयति इति सः न जानाति यत् ते (इजरायल) केवलं वधं कर्तुम् इच्छन्ति इति । "एषः मम जीवनस्य दुःखदः दिवसः अस्ति।"
▲मदीना मुस्तफा अली इत्यनेन उक्तं यत् परिवारस्य कुत्रापि गन्तुं नास्ति।
अधुना शहीदचतुष्कं विस्थापितानां लेबनानपरिवारानाम् अस्थायीनिवासस्थानं जातम् इति कथ्यते । सप्तमासिकं शिशुं बाहुयुग्मे धारयन्ती मदीना मुस्तफा अली इत्यनेन उक्तं यत्, "अस्माकं कृते कुत्रापि गन्तुं कुत्रापि गन्तुं नास्ति" इति the move, केचन कुटुम्बाः छतौ बद्धगद्दाभिः सह कारमध्ये सङ्कीर्णाः अभवन् । केचन कुटुम्बाः मोटरसाइकिलेषु सङ्कीर्णाः सन्ति, वीथिकायां सर्वत्र सामानं कर्षन्तः पदयात्रिकाः दृश्यन्ते । अधिकांशः वीथिदुकानानि अपि पिहिताः सन्ति, जनानां प्रवाहः न्यूनीकृतः, भयस्य वातावरणं च तीव्रं जातम् ।
"अस्माकं कृते पादमार्गे निद्रां विना अन्यः विकल्पः नासीत्।" क्षेत्राणि, तथा च सम्पूर्णे मध्यपूर्वे जोखिमाः वर्धन्ते। अग्रे किं भविष्यति इति कोऽपि न जानाति।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई व्यापक सिन्हुआ न्यूज एजेन्सी
सम्पादक झांग क्सुन सम्पादक फेंग लिंगलिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)