2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनघटनासु दविका हुर्ने (चीनीजनाः सामान्यतया तस्याः उपनामम् आह्वयन्ति: माई) थाई-माध्यमानां केन्द्रबिन्दुः अभवत् सा २०२४ तमे वर्षे बीओएफ ५०० गाला (पेरिस्-फैशन-सप्ताहस्य भागः) इत्यस्मिन् भागं गृहीतवती । मानदनिमन्त्रणं प्राप्तुं अतिरिक्तं रेड कार्पेट् इत्यत्र तस्याः साहसिकरूपं सर्वेषां ध्यानं अपि आकर्षितवती ।
चित्र स्रोतः @davicahstand / instagram
३१ वर्षीयः थाई मिश्रजातीयः अभिनेत्री माई एकदा mango channel इत्यस्य "sister riding the wind and waves" इति कार्यक्रमे भागं गृहीतवती, अनेकेषां घरेलुदर्शकानां प्रेम च प्राप्तवती सा प्रायः "थाईलैण्ड् दिलराबा" इति उच्यते यतः तस्याः मुखस्य गहनरूपस्य, थाई-प्रसिद्धेः च कारणात् । सा १७५ सेन्टिमीटर् ऊर्ध्वं भवति, फैशनप्रदर्शनेषु नित्यं आगच्छति ।
चित्र स्रोतः @davicahstand / instagram
वैश्विकफैशन-उद्योगे महत्त्वपूर्णे कार्यक्रमे माई-इत्यनेन सी-थ्रू-फीरोजा-वस्त्रेण आश्चर्यजनकं उपस्थितिः अभवत् । न केवलं लघुवेषः स्वस्य सामग्रीयां नेत्रयोः आकर्षकः आसीत्, अपितु कण्ठरेखायां पृष्ठे च गहनच्छेदैः सह तस्याः सुन्दरं आकृतिं अपि दर्शितवान्
चित्र स्रोतः @davicahstand / instagram
तया चितं स्कर्टं गुच्ची इत्यस्य २०२५ तमे वर्षे रिसोर्ट् श्रृङ्खलायाम् अस्ति इति अवगम्यते । इटालियनब्राण्ड्-सहकारेण माई ब्राण्ड्-उपकरणानाम् अपि सावधानीपूर्वकं मेलनं करोति । विहङ्गमचित्रे फैशनप्रेमिणः द्रष्टुं शक्नुवन्ति यत् सा गुच्ची बेम्बू १९४७ टॉप हैण्डल् बैग् इत्यस्य लघुसंस्करणं गुच्ची ब्लॉन्डी हुप् कुण्डलयुगलं च वहति
चित्र स्रोतः @davicahstand / instagram
प्रमुखमञ्चेषु अन्तर्राष्ट्रीयफैशन-उद्योगे माई-महोदयस्य उपस्थितिः प्रशंसया पूर्णाः सन्ति । तया चितः फीरोजावर्णः त्वक्स्वरं चाटुकारिकरूपेण प्रशंसितः आसीत्, सेट् प्रकाशस्य अधः विशेषतया उज्ज्वलः दृश्यते स्म । तदतिरिक्तं ब्राण्ड्-उपकरणानाम् चतुरः संयोजनेन समग्ररूपस्य फैशन-बोधः अपि वर्धते ।